| YouTube Channel

bhojanaM

 
Spoken Sanskrit
English
भोजनं करोति { कृ } - bhojanaMkaroti{kR} - verb - takefood
भोजनं सिद्धम् वा - bhojanaMsiddhamvA -
f.
- Isthefoodready?
भोजनं अभवत् वा? - bhojanaMabhavatvA? -
sent.
- Haveyouhadfood?
तूष्णीं भोजनं करोतु वा? - tUSNIMbhojanaMkarotuvA? -
sent.
- Willyoueatwithoutcomments?
भोजनं कृत्वा निद्रां करोतु - bhojanaMkRtvAnidrAMkarotu -
sent.
- Haveanapaftermeals.
इदमिदानीं भोजनं समाप्तम् - idamidAnIMbhojanaMsamAptam -
sent.
- Ihavejusthadmeals, thankyou.
सर्वे मिलित्वा भोजनं कुर्मः - sarvemilitvAbhojanaMkurmaH -
sent.
- Letuseattogether.
किं अद्य अहं भोजनं करोमि वा? - kiMadyaahaMbhojanaMkaromivA? -
sent.
- ShallIhavemymealstoday?
विना शब्दं भोजनं कुर्वन्तु नाम - vinAzabdaMbhojanaMkurvantunAma -
sent.
- Eatwithoutmakingtoomuchnoise.
किञ्चित् वा दध्यन्नस्य भोजनं करोतु - kiJcitvAdadhyannasyabhojanaMkarotu -
sent.
- Eatatleastalittlecurd-rice.
शीघ्रं भोजनं करोतु, विलम्बः अभवत् - zIghraMbhojanaMkarotu, vilambaHabhavat -
sent.
- Itisgettinglate, eatquickly.
भोजनं सिद्धं वा? शालायाः विलम्बः भवति - bhojanaMsiddhaMvA?zAlAyAHvilambaHbhavati -
sent.
- Haveyoufinishedeating?Itisgettinglateforschool.
भोजनं सम्यक् करोति चेत् भवतीं क्रीडनकं ददामि - bhojanaMsamyakkaroticetbhavatIMkrIDanakaMdadAmi -
sent.
- Eatwell, please.Iwillgiveyouadoll.
उत्तिष्ठतु, भोजनं कुर्मः - uttiSThatu, bhojanaM kurmaH -
sent.
- Get up, let us eat.
इदं भोजनं स्पृश्यमानम् - idaM bhojanaM na spRzyamAnam -
sent.
- This food has not being touched
सायङ्काले गृहे सीता पत्या साकं भोजनं करोति - sAyaGkAle gRhe sItA patyA sAkaM bhojanaM karoti -
sent.
- In the evening Sita eats with her husband at home.