| YouTube Channel

cabal

 
Monier Williams  
CABAL, s. (An union of a few persons in some secret de-
sign) गोपनीयकार्य्यसाधनार्थं कतिपयजनसंसर्गः or पंक्तिः f.
— (In-
trigue) कुमन्त्रणा, कुविचारणा, कुपरामर्शः, कुयुक्तिः f. , कुसंसर्गः.
To CABAL, v. n. गोपनीयकर्म्मसम्पादनार्थं सुनिभृतं सम्मिल् (c. 6. -मिलति
-मेलितुं) or सह गम् (c. 1. गच्छति, गन्तुं) or संयुज् in pass. (-युज्यते)
or सङ्घट्ट् (c. 1. -घट्टते -घट्टितुं) or संसर्गं कृ.
Borooah  
CABAL (subs. ):
I A body of intriguers:
*स्वकार्यसाधनाय गूढमन्त्रकारिणः (m. pl. ).
II Intri-
-gue: q. v. : गूढमन्त्रणा।
CABAL (v. i.): *स्वकार्यसाधनाय गूढं मन्त्रयति (मन्त्र्,
c. 10.) or sim. मन्त्रयति (when the sense is
clear). v. To intrigue.
Raghuvira  
English: cabal

Related: Agriculture

कुचक्र n. (from Bengali)