peacock
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishबर्ह - barha - - feathersfromthetailofapeacock
गलव्रत - galavrata - peacock
मयूर - mayUra - - peacock
शिखिन् - zikhin - - peacock
अत्यूह - atyUha - - peacock
अनुलास्य - anulAsya - - peacock
अर्जुन - arjuna - - peacock
असितग्रीव - asitagrIva - - peacock
अहिद्विष् - ahidviS - - peacock
अहिभुज् - ahibhuj - - peacock
अहिरिपु - ahiripu - - peacock
कञ्जार - kaJjAra - - peacock
कलध्वनि - kaladhvani - - peacock
कलापिन् - kalApin - - peacock
कान्तपक्षिन् - kAntapakSin - - peacock
कालकण्ठ - kAlakaNTha - - peacock
कुमारवाहिन् - kumAravAhin - - peacock
कुण्डलिन् - kuNDalin - - peacock
केकावल - kekAvala - - peacock
कृकवाकु - kRkavAku - - peacock
मयूरक - mayUraka - - peacock
मयूरक - mayUraka - - kind of blue vitriol
गलव्रत - galavrata - peacock
अनुलास्य - anulAsya - - peacock
अहिभुज् - ahibhuj - - peacock
अहिभुज् - ahibhuj - - ichneumon plant
अहिभुज् - ahibhuj - - name of garuDa
अहिभुज् - ahibhuj - - eating snakes
अहिरिपु - ahiripu - - peacock
कान्तपक्षिन् - kAntapakSin - - peacock
कान्तपक्षिन् - kAntapakSin - - lovely-bird
कुमारवाहिन् - kumAravAhin - - peacock
कुमारवाहिन् - kumAravAhin - - carrying skanda
केकावल - kekAvala - - peacock
कलध्वनि - kaladhvani - - peacock
कलध्वनि - kaladhvani - - particular time
कलध्वनि - kaladhvani - - having a pleasing voice
कलध्वनि - kaladhvani - - Indian cuckoo
कलध्वनि - kaladhvani - - pigeon
कलध्वनि - kaladhvani - - low and pleasing tone
वर्षामद - varSAmada - - peacock
वर्षामद - varSAmada - - rejoicing in the rains
विचित्राङ्ग vicitrAGga peacock
विचित्राङ्ग vicitrAGga having variegated limbs or a spotted body
विचित्राङ्ग vicitrAGga tiger
सर्पभुज् sarpabhuj peacock
सर्पभुज् sarpabhuj large snake or a kind of snake
सर्पभुज् sarpabhuj crane
सर्पभुज् sarpabhuj snake-eater
पत्त्राढ्य pattrADhya peacock
पत्त्राढ्य pattrADhya rich in feathers or leaves
पत्त्राढ्य pattrADhya root of long pepper
पत्त्राढ्य pattrADhya species of grass
पत्त्राढ्य pattrADhya Sappanwood [ Caesalpinia Sappan - Bot. ]
वीरन्धर vIrandhara peacock
वीरन्धर vIrandhara leather cuirass or jacket
वीरन्धर vIrandhara fighting with wild beasts
Monier Williams
EnglishPEACOCK, मयूरः, वर्हिणः, वर्ही (न्), शिखी (न्), शिखावलः
शिखण्डी (न्), शिखाधारः -धरः, कलापी , नीलकण्ठः, श्यामकण्ठः,
शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक् (ज्), भुजङ्गभोजी , भुजङ्गहा
(न्), भुजगाभोजी , भुजगदारणः, भुजगान्तकः, भुजगाशनः, सर्पाशनः,
केकी (न्), नर्त्तकः, नर्त्तनप्रियः, मेघानन्दी , मेघसुहृद् , मेघना-
दानुलासी (न्), वर्षामदः, चित्रमेखलः, चित्रपिच्छकः, कुमारवाही
(न्), राजसारसः, कान्तपक्षी , शुक्रभुक् (ज्), शापठिकः, दार्व्वण्डः
‘flock of peacocks, ’ साधृतं
‘peacock's tail, ’ वर्हः -र्हं, शिखण्डः
-ण्डी , पिच्छं, कलापः, शिखिपुच्छं
‘his crest, ’ शिखा, चूडा, शेखरं,
शिखिशेखरं, शिखिशिखा
‘his train, ’ वर्हभारः
‘eye in his
tail, ’ चन्द्रकः, मेचकः, गूषणा
‘his cry, ’ केका, मयूरनादः, मयूरशब्दः.
Borooah
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Carl
Sanskritमयूरः
Raghuvira
English peacock
1.मयूर m., मोर,
2=peacock blue (a colour, bluish green-blue हर्यतिनील
in hue, of low नि brilliance) निहर्यतिनील
Peacock
Physics
Astron. = Pavo मयूर m.
वैजयन्तीकोषः
SanskritWord: मयूरः
Root: मयूर
Gender: पुं
Number: all
अर्थः ⇒ मयूरः इति पक्षिविशेषः
Meaning(s):
⇒ Peacock
Shloka(s):
2|3|36|2 ► मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः॥ (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|37|1 ► वर्षामदः शिखी केकी शिखण्डी चित्रपत्रकः। (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|37|2 ► भुजङ्गारिः शापटिको मयूकश्चित्रपिङ्गलः॥ (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|38|1 ► मार्जारकण्ठः केकालिर्विष्करो नर्तनप्रियः। (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|38|2 ► मेघनादानुलासी च दार्वण्डश्चन्द्रकीति च॥ (अन्तरिक्षकाण्डः/खगाध्यायः)
Synonym(s):
➠ 2|3|36|2 ⇢ मयूरः (मयूर) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|36|2 ⇢ बर्हिणः (बर्हिण) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|36|2 ⇢ बर्ही (बर्हिन्) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|36|2 ⇢ शुक्लापाङ्गः (शुक्लापाङ्ग) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|36|2 ⇢ शिखावलः (शिखावल) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|1 ⇢ वर्षामदः (वर्षामद) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|1 ⇢ शिखिनः (शिखिन्) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|1 ⇢ केकी (केकिन्) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|1 ⇢ शिखण्डी (शिखण्डिन्) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|1 ⇢ चित्रपत्रकः (चित्रपत्रक) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|2 ⇢ भुजङ्गारिः (भुजङ्गारि) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|2 ⇢ शापटिकः (शापटिक) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|2 ⇢ मयूकः (मयूक) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|37|2 ⇢ चित्रपिङ्गलः (चित्रपिङ्गल) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|1 ⇢ मार्जारकण्ठः (मार्जारकण्ठ) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|1 ⇢ केकालिः (केकालि) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|1 ⇢ विष्किरः (विष्किर) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|1 ⇢ नर्तनप्रियः (नर्तनप्रिय) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|2 ⇢ मेघनादानुलासी (मेघनादानुलासिन्) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|2 ⇢ दार्वण्डः (दार्वण्ड) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
➠ 2|3|38|2 ⇢ चन्द्रकी (चन्द्रकिन्) (पुं) ⇒ Peacock ⇒ मयूरः इति पक्षिविशेषः
Related word(s):
परा_अपरासंबन्धः ➡ पक्षी
जातिः ➡ पक्षी
अवयव_अवयवीसंबन्धः ➡ बर्हः
अमरकोशः
SanskritWord: मयूरः
Root: मयूर
Gender: पुं
Number: all
Meaning(s):
⇒ cock
⇒ peacock
⇒ kind of gait
⇒ kind of instrument for measuring time
Shloka(s):
2|5|30|1 ► मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्। (सिंहादिवर्गः)
2|5|30|2 ► शिखावलः शिखी केकी मेघनादानुलास्यपि॥ (सिंहादिवर्गः)
3|3|30|1 ► केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। (नानार्थवर्गः)
Synonym(s):
➠ 2|5|30|1 ⇢ मयूरः (मयूर) (पुं) ⇒ cock, peacock, kind of gait, kind of instrument for measuring time
➠ 2|5|30|1 ⇢ बर्हिणः (बर्हिण) (पुं)
➠ 2|5|30|1 ⇢ बर्ही (बर्हिन्) (पुं)
➠ 2|5|30|1 ⇢ नीलकण्ठः (नीलकण्ठ) (पुं) ⇒ sparrow, wagtail, blue-necked, blue-necked jay, species of plant, Indian crane [ Ardea Sibirica - Zoo. ], peacock a species of gallinule or water-hen
➠ 2|5|30|1 ⇢ भुजङगभुक् (भुजङ्गभुज्) (पुं)
➠ 2|5|30|2 ⇢ शिखावलः (शिखावल) (पुं) ⇒ crested, peacock, pointed, Cock's comb plant [Celosia cristata - Bot.]
➠ 2|5|30|2 ⇢ शिखिनः (शिखिन्) (पुं) ⇒ lamp, cock, tree, bull, arrow, comet, horse, proud, candle, Brahman, peacock, mountain, cock's comb, having flame, number three, kind of potherb, religious mendicant, fire or the fire-god, velvet bean [Mucuna pruriens - Bot.], little egret heron [ Ardea nivea - Zoo. ], one who has reached the summit of knowledge, Cock's comb plant [Celosia cristata - Bot.], having a tuft or lock of hair on the top of the head, cultivated fenugreek [Trigonella Foenum Graecum - Bot.]
➠ 2|5|30|2 ⇢ केकी (केकिन्) (पुं)
➠ 2|5|30|2 ⇢ मेघनादानुलासी (मेघनादानुलासिन्) (पुं) ⇒ peacock, rejoicing in the rumbling of clouds
➠ 3|3|30|1 ⇢ अहिभुजः (अहिभुज) (पुं)
Related word(s):
अवयव_अवयवीसंबन्धः ➡ मयूरशिखा
परा_अपरासंबन्धः ➡ पक्षी
जातिः ➡ पक्षी
गुण-गुणी-भावः ➡ मयूरवाणिः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.