| YouTube Channel

अग्रहर (agrahara)

 
Indian Epigraphical Glossary  
Agrahara (EI 24), a collector of the king's share. See
agra.
वाचस्पत्यम्  
अग्रहर त्रि० अग्रे ह्रियते दीयतेऽसौ अग्र--हृ--अच् । अग्र-देये वस्तुनि, भागाग्रे पु० अग्र--हृ--कर्त्तरि अच् । अग्रहा-रिणि त्रि० “प्राग्रहरः कुमार” इति ।