| YouTube Channel

अग्रासन (agrAsana)

 
Monier Williams Cologne
English
अग्रासन
n.
seat of honour.
Apte Hindi
Hindi
अग्रासनम्
नपुं*
अग्र-आसनम् -
"प्रमुख आसन, मान-आसन"
अग्रासनम्
नपुं*
अग्र-आसनम् -
सम्मान का प्रथम पद
Shabdartha Kaustubha
Kannada
अग्रासन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶ್ರಾದ್ಧದಲ್ಲಿ ಬ್ರಾಹ್ಮಣನಿಗೆ ಕಲ್ಪಿತವಾದ ಆಸನ
व्युत्पत्तिः - > अग्रं अर्धादिदानात् पूर्वं कल्पितमासनम्
अग्रासन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮುಂಭಾಗದಲ್ಲಿರುವ ಆಸನ / ಮೊದಲನೆಯ ಆಸನ
प्रयोगाः - > “मामग्रासनतोऽवकुष्टमवशं ये दुष्टवन्तः पुरा”
उल्लेखाः - > मुद्रा० १-१२
L R Vaidya
English
agra-Asana {% n. %} the first seat, a seat of honour, मामग्रासनतोऽवकृष्टम् Mud.i.
वाचस्पत्यम्
Sanskrit
अग्रासन
न०
अग्रमर्घादिदानात् पूर्व्वं कल्पितमासनम् ।श्राद्धान्नभोजनार्थे अर्घदानादितोऽग्रे कल्पिते विप्रस्योपवेश-नार्थे आसने “मामग्रासनतोऽवकृष्टमवशमिति” मुद्रा०