| YouTube Channel

अनलि (anali)

 
शब्दसागरः
English
अनलि
m.
(-लिः) A plant, (Æschynomene grandiflora.) See अगस्तिदु.
Yates
English
अनलि (लिः) 2.
m.
A plant (Æs-
chynomyne grandiflora).
Wilson
English
अनलि
m.
(-लिः) A plant, (Æschynomene grandiflora.) See अगस्तिद्रु.
Apte
English
अनलिः [analiḥ], [अनिति-अच् अनः अलिर्यत्र ब. शकन्ध्वा]
N.
of a tree (बकवृक्ष) Sesbana Grandiflora (तत्पुष्पाणां मधुपूर्णतया तन्मधु- भिर्भ्रमराणां जीवनधारणात्तथात्वम् Tv.) (Mar. अगस्ता).
Apte 1890
English
अनलिः [अनिति-अच् अनः अलिर्यत्र ब. शकंध्वा.] N. of a tree (बकवृक्ष) Sesbana Grandiflora (तत्पुष्पाणां मधुपूर्णतया तन्मधुभिर्भ्रमराणां जीवनधारणात्तथात्वं Tv.).
Monier Williams Cologne
English
अनलि
m.
the tree Sesbana Grandiflora.
Monier Williams 1872
English
अनलि अनलि, इस्, m. a tree, Sesbana
Grandiflora.
Goldstucker
English
अनलि m. (-लिः) The name of a tree (Sesbana grandiflora)
see अगस्तिद्रु. E. अनल, taddh. aff. इ(?).
शब्दकल्पद्रुमः
Sanskrit
अनलिः,
पुं,
(अनिति अंन् + पचाद्यच् अनः तन्मधु-पानेन जीवनधारयिता अलिः भ्रमरो यत्र सः ।)वकवृक्षः इति त्रिकाण्डशेषः
वाचस्पत्यम्
Sanskrit
अनलि
पु०
अनिति अन--अच् अनः अलिर्यत्र ब०शक० वकवृक्षे तत्पुष्पस्य बहुमधुमत्त्वेन तन्मधुभिर्भ्रम-राणां जीवनधारणात्तथात्वम्