| YouTube Channel

अनलिः (analiH)

 
Apte
English
अनलिः [analiḥ], [अनिति-अच् अनः अलिर्यत्र ब. शकन्ध्वा]
N.
of a tree (बकवृक्ष) Sesbana Grandiflora (तत्पुष्पाणां मधुपूर्णतया तन्मधु- भिर्भ्रमराणां जीवनधारणात्तथात्वम् Tv.) (Mar. अगस्ता).
Apte 1890
English
अनलिः [अनिति-अच् अनः अलिर्यत्र ब. शकंध्वा.] N. of a tree (बकवृक्ष) Sesbana Grandiflora (तत्पुष्पाणां मधुपूर्णतया तन्मधुभिर्भ्रमराणां जीवनधारणात्तथात्वं Tv.).
E Bharati Sampat
Sanskrit
(पु) अनिति अन+अच् अनः जीवनधारयिता अलिः भ्रमरः यत्र वकवृक्षः, मुनिद्रुमः। ‘मुनिद्रुमः अनलिः कुनली’ त्रिका०।
शब्दकल्पद्रुमः
Sanskrit
अनलिः,
पुं,
(अनिति अंन् + पचाद्यच् अनः तन्मधु-पानेन जीवनधारयिता अलिः भ्रमरो यत्र सः ।)वकवृक्षः इति त्रिकाण्डशेषः