| YouTube Channel

अन्तावसायिन् (antAvasAyin)

 
शब्दसागरः  
अन्तावसायिन् m. (-यी)
1. A barber.
2. A man of a low tribe or caste,
the offspring of a Nishādi woman by a Chandāla, whose business
is to attend in places where dead bodies are burned.
3. The name
of a saint.
E. अन्त the end, अव and षो to cut, who pares the nails,
&c. or षै to decay, णिनि aff.
Yates  
अन्ता_वसायिन् (यी) 5.
m. A barber,
a low man. Also अन्त्या_वसायिन्.
Wilson  
अन्तावसायिन्
m. (-यी)
1 A barber.
2 A man of a low tribe or cast, the offspring of a Niṣāda woman by a
Caṇḍāla, whose business is to attend in places where dead bodies are
burned.
3 The name of a saint.
E. अन्त the end, अव and षो to cut, who pares the nails, &c. or
षै to decay, णिनि aff.
Monier Williams Cologne  
अन्तावसायिन् (or अन्तावशायिन्), m. a barber, L.
a Cāṇḍāla, MārkP. &c. cf. अन्ते-ऽवसायिन्
N. of a Muni, L.
Macdonell  
अन्तावसायिन् anta‿avasāyin, m. , cāṇḍāla.
Goldstucker  
अन्तावसायिन् m. (-यी)
^1 A Chāṇḍāla, a man of a Śūdra
father and Brāhmaṇī mother.
^2 A barber.
^3 The name
(probably a nickname) of a Muni. Comp. अन्त्यावसायिन्.
E. अन्त and अवसायिन् (सो with अव, kṛt aff. णिनि) acc.
to the native explanation ‘because he has the business of
finishing off the end sc. of the nails i. e. of paring them’

but more probably ‘one who is engaged in the lowest (cf.
अन्त IV. I.) occupations’. This word is therefore not con-
nected with अन्तेवासिन् q. v. An incorrect reading is अन्ता-
वशायिन्.
Shabdartha Kaustubha  
अन्तावसायिन्

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮುನಿ /ತಪಸ್ವಿ
व्युत्पत्तिः - > अन्ते वयसि अवस्यति तत्वम्

अन्तावसायिन्

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಾಪಿತ /ನಾಯಿಂದ /ಕ್ಷೌರಿಕ
निष्पत्तिः - > अन्त + अव + षो (अन्तकर्मणि) - "णिनिः" (३-२-७८)
व्युत्पत्तिः - > नखानामन्तमवसातुं शीलमस्य

अन्तावसायिन्

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚಂಡಾಲ
व्युत्पत्तिः - > अन्ताय प्राणनाशाय अवस्यति

अन्तावसायिन्

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚಂಡಾಲನಿಗೆ ನಿಷಾದಿಯಲ್ಲಿ ಹುಟ್ಟಿದ ಸಂಕರ ಜಾತಿಯವನು
विस्तारः - > "चण्डालात् पुल्कसी डोम्बं निषाद्यन्तावसायिनम्" - वैज० ।
L R Vaidya  
anta-avasAyin {% m. %} 1. a barber
2. a chaṇḍāla.
Schmidt Nachtrage zum Sanskrit Worterbuch  
अन्तावसायिन् m. °Diener (भृत्य), S I, 564, 8.
अभिधानचिन्तामणिः  
--source--
पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ ॥
क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि ।

-wordlist-
पुस्त (क्ली), नापित (पुं), चण्डिल (पुं), क्षुरिन् (पुं), क्षुरमर्दिन् (पुं), दिवाकीर्ति (पुं), मुण्डक (पुं), अन्तावसायिन् (पुं)
--source--
चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।
निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ९३३ ॥

-wordlist-
चण्डाल (पुं), अन्तावसायिन् (पुं), अन्तेवासिन् (पुं), श्वपच (पुं), बुक्कस (पुं), निषाद (पुं), प्लव (पुं), मातङ्ग (पुं), दिवाकीर्ति (पुं), जनङ्गम (पुं)
अभिधानरत्नमाला  
अन्तावसायिन्

अन्तावसायिन्, चण्डाल, निषाद, जनङ्गम, श्वपच, पक्वश, मातङ्ग, प्लवक
अन्तावसायी चण्डालो निषादश्च जनङ्गमः ।
श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥
verse 2.1.1.598
page 0067
वैजयन्तीकोषः  
Word: अन्तावसायी
Root: अन्तावसायिन्
Gender: पुं
Number: all
अर्थः ⇒

Meaning(s):
⇒ Son of a Caṇḍāla and a Niṣādī

Shloka(s):
3|5|49|1 ► चण्डालात् पुल्कसी डोम्बं निषाद्यन्तावसायिनम्। (भूमिकाण्डः/मनुष्याध्यायः)

Synonym(s):
➠ 3|5|49|1 ⇢ अन्तावसायी (अन्तावसायिन्) (पुं) ⇒ Son of a Caṇḍāla and a Niṣādī ⇒

Related word(s):

वाचस्पत्यम्  
अन्तावसायिन् पु० नखकेशानामन्तमवसातुं छेत्तुं शीलमस्यअव + सो--णिनि युक् च । नापिते । अन्ते वृद्धे वयसिअवस्यति निश्चिनोति तत्त्वम् । मुनिभेदे । “अन्ताय स्वतो-षार्थं जन्तुनाशाय अवस्यति । प्राणिहिंसके चाण्डालादौ ।
Burnouf  
अन्तावसायिन् अन्तावसायिन् m. homme de caste inférieure, de
celle des barbiers. Cf. अन्तेवासिन्।