अन्तावसायिन् (antAvasAyin)
शब्दसागरः
Wilson
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Goldstucker
अन्तावसायिन् m. (-यी) ^1 A Chāṇḍāla, a man of a Śūdrafather and Brāhmaṇī mother. ^2 A barber. ^3 The name(probably a nickname) of a Muni. Comp. अन्त्यावसायिन्.E. अन्त and अवसायिन् (सो with अव, kṛt aff. णिनि) acc.to the native explanation ‘because he has the business offinishing off the end sc. of the nails i. e. of paring them’but more probably ‘one who is engaged in the lowest (cf.अन्त IV. I.) occupations’. This word is therefore not con-nected with अन्तेवासिन् q. v. An incorrect reading is अन्ता-वशायिन्.
Shabdartha Kaustubha
अन्तावसायिन्पदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಮುನಿ /ತಪಸ್ವಿव्युत्पत्तिः - > अन्ते वयसि अवस्यति तत्वम्अन्तावसायिन्पदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ನಾಪಿತ /ನಾಯಿಂದ /ಕ್ಷೌರಿಕनिष्पत्तिः - > अन्त + अव + षो (अन्तकर्मणि) - "णिनिः" (३-२-७८)व्युत्पत्तिः - > नखानामन्तमवसातुं शीलमस्यअन्तावसायिन्पदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಚಂಡಾಲव्युत्पत्तिः - > अन्ताय प्राणनाशाय अवस्यतिअन्तावसायिन्पदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಚಂಡಾಲನಿಗೆ ನಿಷಾದಿಯಲ್ಲಿ ಹುಟ್ಟಿದ ಸಂಕರ ಜಾತಿಯವನುविस्तारः - > "चण्डालात् पुल्कसी डोम्बं निषाद्यन्तावसायिनम्" - वैज० ।
अभिधानचिन्तामणिः
--source-- पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ ॥क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि ।-wordlist- पुस्त (क्ली), नापित (पुं), चण्डिल (पुं), क्षुरिन् (पुं), क्षुरमर्दिन् (पुं), दिवाकीर्ति (पुं), मुण्डक (पुं), अन्तावसायिन् (पुं)
--source-- चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ९३३ ॥-wordlist- चण्डाल (पुं), अन्तावसायिन् (पुं), अन्तेवासिन् (पुं), श्वपच (पुं), बुक्कस (पुं), निषाद (पुं), प्लव (पुं), मातङ्ग (पुं), दिवाकीर्ति (पुं), जनङ्गम (पुं)
अभिधानरत्नमाला
अन्तावसायिन्अन्तावसायिन्, चण्डाल, निषाद, जनङ्गम, श्वपच, पक्वश, मातङ्ग, प्लवकअन्तावसायी चण्डालो निषादश्च जनङ्गमः ।श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥verse 2.1.1.598page 0067
वैजयन्तीकोषः
Word: अन्तावसायीRoot: अन्तावसायिन्Gender: पुंNumber: allअर्थः ⇒ Meaning(s):⇒ Son of a Caṇḍāla and a NiṣādīShloka(s):3|5|49|1 ► चण्डालात् पुल्कसी डोम्बं निषाद्यन्तावसायिनम्। (भूमिकाण्डः/मनुष्याध्यायः)Synonym(s):➠ 3|5|49|1 ⇢ अन्तावसायी (अन्तावसायिन्) (पुं) ⇒ Son of a Caṇḍāla and a Niṣādī ⇒ Related word(s):
वाचस्पत्यम्
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.