| YouTube Channel

अपराजिता (aparAjitA)

 
Monier Williams Cologne
English
अ॑-पराजिता
f.
(with दिश्) the northeast quarter,
AitBr.
&c.
Durgā
several plants, Clitoria Ternatea, Marsilea Quadrifolia, Sesbania Aegyptiaca
a species of the Śarkarī metre (of four lines, each containing fourteen syllables).
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
56,
पादेऽक्षराणि-
14
मात्राः - 18
सङ्ख्याजातिः - शक्वरी
मात्रा-विन्यासः
दा। दा दा दा
यतिः -
लक्षण-मूलम् - वृत्तरत्नाकरः
Apte Hindi
Hindi
अपराजिता
स्त्री - -
"दुर्गादेवी जिसकी पूजा विजया दशमी के दिन की जाती है, एक प्रकार की औषधि जो कि ताबीज के रूप में भुजा में बांधी जाती है"
Shabdartha Kaustubha
Kannada
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ /ವಿಜಯದಶಮಿಯ ದಿನ ಜಯಗಳಿಸಲು ಪೂಜಿಸಲ್ಪಡುವ ದೇವತೆ
प्रयोगाः - > "दशम्यां नरैः सम्यक् पूजनीयापराजिता क्षेमार्थं विजयार्थं पूर्वोक्तविधिना नरैः नवमीशेषयुक्तायां दशम्यामपराजिता ददाति विजयं देवी पूजिता जयवर्धिनी ॥"
उल्लेखाः - > स्कान्द०
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗರಿಕೆ ಹುಲ್ಲು
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶೇಫಾಲಿಕಾ ವೃಕ್ಷ /ಕರಿಲಕ್ಕಿ ಗಿಡ
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೊನ್ನೇ ಮರ
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹಕ್ಕರಿಕೆ ಗಿಡ /ಕಡಿಯಾಲದ ಮರ
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಕ್ಕಿಲೆ ಗಿಡ
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಿಷ್ಣುಕ್ರಾಂತಿ ಗಿಡ
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉತ್ತರಪೂರ್ವ ದಿಕ್ಕುಗಳ ಮಧ್ಯಭಾಗ /ಈಶಾನ್ಯ ದಿಕ್ಕು
प्रयोगाः - > "अपराजितां वास्थाय रजेद्दिशमजिह्मगः"
उल्लेखाः - > मनु० ६-३१
अपराजिता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸತ್ಯಲೋಕದ ಪ್ರಧಾನ ನಗರ
विस्तारः - > "ब्रह्मलोकस्सत्यलोकस्तत्र पर्युपराजिता" - वैज०
L R Vaidya
English
aparAjitA {% f. %} 1. A name of Durgā
2. the north-east quarter
3. a kind of drug.
E Bharati Sampat
Sanskrit
(स्त्री) पराजिता १.दुर्गादेवी ‘नवमीशेषयुक्तायां दशम्यामपराजिता ददाति विजयं देवी पूजिता जयवर्धिनी’ स्कान्द०। २.जयन्तीवृक्षः। ३.दूर्वा, श्वेतः। ‘अपराजिता तु दुर्गाश्वेतावपि जयन्तिका’ हैमः। ४.विष्णुक्रान्ता ५.शेफालिका ६.शमीभेदः। ७.शङ्खिनी ८.हपुषा ९.सत्यलोकस्य प्रधानं नगरम् ‘ब्रह्मलोकः सत्यलोकस्तत्र पुर्यपराजिता’ वैज०। १०.ऐशानी दिक् ‘अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः’ मनुः६.३१। ११.चतुर्दशाक्षरपादकं छन्दः। ‘ननरसलगैः स्वरैरपराजिता’ वृत्तर०। १२.दुर्गादेवी ‘अपर्णा चापराजिता’ दुर्गास्तो०।
Aufrecht Catalogus Catalogorum
English
अपराजिता paur. Report IV.
Edgerton Buddhist Hybrid
English
Aparājitā,
(1) n. of a devakumārikā in the eastern quarter: LV 〔388.9〕 = Mv 〔iii.306.8〕
(2) n. of a goddess: [Page044-b] Mmk 〔312.6〕 (here text by error Āryăparājitā)
〔318.12〕
〔396.1 f.〕
Sādh 〔352.6〕 et alibi (a different personage?)
(3) n. of one of the four Kumārī, q.v., or Bhaginī (hardly to be identified with 2): Mmk 〔537.9〕
〔540.5〕
〔543.19〕 et alibi.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
अपराजिता Clitoria ternates, Vās. 246, 2.
Wordnet
Sanskrit
Synonyms:
अपराजिता
noun
एकास्याः वल्लर्याः पुष्पम्।
"जयन्ती अपराजितां चिनोति।"
Synonyms:
विष्णुक्रान्ता, अपराजिता, आस्फोटा, गिरिकर्णी, हरिक्रान्ता, नीलपुष्पा, नीलक्रान्ता, सुनीला, विक्रान्ता, छर्द्दिका
noun
लताविशेषः।
"विष्णुक्रान्तायाः नीलवर्णीयं पुष्पं भवति।"
Synonyms:
जया, जयन्ती, तर्कारी, नादेयी, वैजयन्तिका, बली, मोटा, हरिता, विजया, सूक्ष्ममूला, विक्रान्ता, अपराजिता
noun
एका ओषधी यस्याः पुष्पाणि सुन्दराणि भवन्ति।
"माली उपवनेषु वैजयन्तिकां स्थापयन्ति।"
Synonyms:
प्रागुत्तरा, प्रागुदीची, पूर्वोत्तरा, ऐशानी, अपराजिता
noun
पूर्वोत्तरदिक्।
"प्रागुत्तरायाः दिशः आगतस्य वाय्वोः पश्चात् वर्षा आगता।"
Sanskrit Tibetan
Tibetan
rgyal byed ma
अपराजिता / जया
अभिधानचिन्तामणिः
Sanskrit
--source--
तुम्ब्यलाबूः कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ११५५
मृद्वीका हारहूरा गोक्षुरस्तु त्रिकण्टकः
श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ११५६
-wordlist-
तुम्बी (स्त्रीक्ली), अलाबू (स्त्रीक्ली), कृष्णला (स्त्री), गुञ्जा (स्त्री), द्राक्षा (स्त्री), गोस्तनी (स्त्री), मृद्वीका (स्त्री), हारहूरा (स्त्री), गोक्षुर (पुं), त्रिकण्टक (पुं), श्वदंष्ट्रा (स्त्री), स्थलशृङ्गाट (पुं), गिरिकर्णी (स्त्री), अपराजिता (स्त्री)
अभिधानरत्नमाला
Sanskrit
गिरिकर्णी
गिरिकर्णी, अपराजिता
कोशातकी पटोली स्याद् गिरिकर्ण्यपराजिता २०२
verse 2.1.1.202
page 0025
Mahabharata
English
Aparājitā (“invincible”)? III, 14451 (shashṭhīṃ yāṃ brāhmaṇāḥ prāhur Lakshmīm āsāṃ sukhapradāṃ | Sinīvālīṃ Kuhūñ caiva sadvṛttim aparājitāṃ).
शब्दकल्पद्रुमः
Sanskrit
अपराजिता,
स्त्री,
दुर्गा जयन्तीवृक्षः अशन-पर्णी इति मेदिनी
स्वल्पफला विष्णुक्रान्ता ।इति राजनिर्घण्टः
शेफाली शमीभेदः ।शङ्खिनी हपुषाभेदः इति वैद्यकं
स्वनाम-ख्यातपुष्पलताविशेषः शुक्लनीलभेदेन सा द्विधा ।तस्याः पर्य्यायः आस्फोता गिरिकर्णी ।३ विष्णुक्रान्ता इत्यमरः
आस्फोटा ।इति तट्टीका
गवाक्षी अश्वखुरी श्वेता८ श्वेतभण्डा गवादनी १० इति रत्नमाला
अद्रिकर्णी ११ कटभी १२ दधिपुष्पिका१३ गर्द्दभी १४ सितपुष्पी १५ श्वेतस्पन्दा १६भद्रा १७ सुपुत्री १८ विषहन्त्री १९ नग-पर्य्यायकर्णी २० अश्वाह्वादिखुरी २१ अस्यागुणाः हिमत्वं तिक्त्वत्वं पित्तोपद्रवविष-दोषनाशित्वं चक्षुर्हितत्वं त्रिदोषशमताका-रित्वञ्च इति राजनिर्घण्टः
शोथकासनाशित्वं ।कण्ठहितकारित्वञ्च इति राजवल्लभः
(“दशम्यां नरैः सम्यक् पूजनीयाऽपराजिता ।मोक्षार्थं विजयार्थञ्च पूर्व्वोक्तविधिना नरैः ।नवमीशेषयुक्तायां दशम्यामपराजिता ।ददाति विजयं देवी पूजिता जयवर्द्धिनी”
इति स्कान्दे ।)