अपरिग्रह (aparigraha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Capeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishअपरिग्रह - aparigraha - - destitute of possession
अपरिग्रह - aparigraha - - destitute of attendants or of a wife
अपरिग्रह - aparigraha - - rejection
अपरिग्रह - aparigraha - - not including
अपरिग्रह - aparigraha - - non-acceptance
अपरिग्रह - aparigraha - - renouncing
अपरिग्रह - aparigraha - - poverty
अपरिग्रह - aparigraha - - deprivation
अपरिग्रह - aparigraha - - destitution
अपरिग्रह - aparigraha - - renunciation
अपरिग्रह - aparigraha - - declining
Apte
Englishअपरिग्रह [aparigraha], Without possessions or belonging, attendants
Without a wife
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहो$भूत 1.53. quite destitute, as in निराशीर- परिग्रहः 6.1.
हः Non-acceptance, rejection, renunciation, one of the several kinds of yamas (mental restraints) stated in Yogaśāstra by Patañjali.
Destitution, poverty.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishGoldstucker
Englishअपरिग्रह Tatpur. m. (-हः)
^1 Non-encompassing, non-com-
prehension
e. g. in the Vedānta Sūtra: अपरिग्रहाच्चात्यन्त-
मनपेक्षा.
^2 Non-acceptance. In the latter sense this word
has assumed a special bearing in the Yoga philosophy and
in such passages of the Upan. and other writings (compare
e. g. Wilson's Viṣṇup. p. 288. n. 2), as refer to the doctrine
of this philosophy
it means there: renouncing every thing
that can afford enjoyment, as a commentator observes,
from the perception of the defects that inhere in mundane
objects, as they must be acquired, preserved, as they pe-
rish, produce affection and cause the infliction of injury
(Bhojadeva: अपरिग्रहो भोगसाधनानामस्वीकरणम्
another:
विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरि-
ग्रहः)
it is in the Yoga phil. the last of the five categories of
the term यम q. v., the latter being one of the eight Angas
or constituent parts of the Yoga (see योगाङ्ग). Renun-
ciation however must be understood there in its widest sense,
also as indifference to one's own body, since the soul's as-
suming a body is also परिग्रह or covetousness, for body
is the instrument of enjoyment and passion is connected
with it
and only the Yogin who is firm in the renun-
ciation in this widest sense, obtains a knowledge of the
condition of former and subsequent existences: अपरिग्र-
हस्थैर्ये जन्मकथन्तासंबोधः (Bhojadeva: …न केवलं भोग-
साधनपरिग्रह एव परिग्रहः । किंतु यावदात्मनः शरीरग्रही
ऽपि परिग्रहः । भोगसाधनत्वाच्छरीरस्य तस्मिन्सति रागानु-
बन्धात् । वहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः ।
यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमालम्बते तदा
मध्यस्थस्य रागादित्यागात्सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसं-
बोधः). (Jayamangala in his comm. on Bhaṭṭik. 1. 15. calls the
fifth यम, contrary to the Yoga S., अकल्मष, equally so Hari-
hara
but Vidyāvinodāchārya names it correctly in his comm.
अपरिग्रह.)--The comm. on the Sāṅkhya phil., while re-
taining the definition of यम as given by Patanjali, have
made यम one of the four categories of धर्म (q. v.), righte-
ousness, धर्म being in the Sāṅkhya one of the four categories
of बुद्धि (q. v.), intellect, when it is सात्विक or under the in-
fluence of the quality of goodness. E. अ neg. and परिग्रह.
Hindi
Hindiलालच, गैर - अधिकार से मतदान न करना
Apte Hindi
Hindiअपरिग्रहः
- -
"जिसके पास न कोई सामान हो, न नौकर चाकर
जो सब प्रकार से हीन हो"
अपरिग्रहः
- -
"अस्वीकृति, इंकारी"
अपरिग्रहः
- -
"दरिद्रता, गरीबी"
Shabdartha Kaustubha
Kannadaअपरिग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ವೀಕರಿಸದಿರುವಿಕೆ /ಬೇಡವೆನ್ನುವುದು
अपरिग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಾತಂಜಲ ಯೋಗದಲ್ಲಿ ಹೇಳಲ್ಪಟ್ಟ ಒಂದು ವಿಧ ಯಮ /ಅಷ್ಟಾಂಗಯೋಗಗಳಲ್ಲಿ ಒಂದಾದ ಯಮದ ಒಂದು ಬೇದ
व्युत्पत्तिः - > न परिग्रहः
प्रयोगाः - > "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः"
उल्लेखाः - > पा० यो०
अपरिग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯತಿ /ಸಂನ್ಯಾಸಿ
व्युत्पत्तिः - > नास्ति परिग्रहो यस्य
प्रयोगाः - > "निराशीरपरिग्रहः"
उल्लेखाः - > गीता० ६-१०
अपरिग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪತ್ನಿಯಿಲ್ಲದವನು
व्युत्पत्तिः - > न परिचितः
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanवाचस्पत्यम्
Sanskritअपरिग्रह अभावे त० । परिग्रहाभावे, पातञ्जलोक्तेयमभेदे च यथा “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः”“सू० तत्रापरिग्रही नाम देहयात्रानिर्वाहकातिरिक्तभो-गसाधनधनाद्यनङ्गीकारः । तस्य फलमपि तत्रैव दर्शितम्यथा “अपरिग्रहस्थैर्य्ये जन्मकथन्तासंबोघः” अपरिग्रह-शीलस्य तत्स्थैर्य्ये सति किंरूपं जन्म किंप्रकारकं, किंहेतुकं, किंफलकम्, किमवसानमिति शरीरस्यापि परिग्रहविरो-धिनी जिज्ञासा भवति शरीरस्यापि परिग्राह्यत्वाविशेषा-त्कथं तत्परिग्रहो न स्यादिति जिज्ञासावश्यम्भावात् ।ततः कार्य्यकरणसंबन्धात् पुरुषस्याज्ञस्य जन्म देवनरतिर्य्य-कत्वप्रकारम् । क्लेशकर्म्महेतुकं, दुःखैकफलकम्, पुरुषतत्त्वाव-सानमित्याचार्य्यादागमतश्च निश्चित्य अदेहः सन्नपरिग्रह-यमस्य परमां काष्ठामनुभवतीत्यर्थः” इति तद्वृ० । “लोभस्यपुरतः केऽमी? सत्यास्तेयापरिग्रहा” इति प्र० च० । नास्तिदेहयात्रानिर्व्वाहकव्यतिरिक्तस्य परिग्रहः संग्रहो यस्य ।परिव्राजके “निराशीरपरिग्रह” इति गीता । तस्य चकौपीनादिपरिग्रहणेऽपि तस्य शरीरयात्रानिर्वाहकत्वान्नक्षतिः “कौपीनाच्छादनार्थं हि वासोवै बिभृयाद्यतिः ।योगसम्भारभेदांश्च गृह्णीयात् पादुके तथेति” स्मृतौ तत्-परिग्रहविधानात् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.