| YouTube Channel

अपलाप (apalApa)

 
शब्दसागरः  
अपलाप m. (-पः)
1. Denial or concealment of knowledge, evasion.
2.
Affection, regard.
3. Concealing, hiding.
E. अप away or kindly,
and लप to speak, घञ् affix
also अपलपन n. (-नं)
Yates  
अप-लाप (पः) 1.
m. Denial
eva-
sion
secret regard.
Spoken Sanskrit  

अपलाप - apalApa - m. - evasion
अपलाप - apalApa - m. - denial
अपलाप - apalApa - m. - regard
अपलाप - apalApa - m. - affection
अपलाप - apalApa - m. - detraction
अपलाप - apalApa - m. - part between shoulder and ribs [ med. ]
अपलाप { = अपलापन } - apalApa { = apalApana } - n. - concealment or denial of knowledge [ concealing ]

अपलाप { = अपलापन } - apalApa { = apalApana } - n. - concealment or denial of knowledge [ concealing ]
अपलापन - apalApana - n. - denial

अपलाप apalApa m. evasion
कैतववाद kaitavavAda m. evasion
वक्रभणित vakrabhaNita n. evasion
अपलपन apalapana n. evasion
Wilson  
अपलाप
m. (-पः)
1 Denial or concealment of knowledge, evasion.
2 Affection, regard.
3 Concealing, hiding.
E. अप away or kindly, and लप to speak, घञ् affix
also
अपलपन
n. (-नं.)
Monier Williams Cologne  
अप-लाप m. = अप-लपन.
Goldstucker  
अपलाप I. Tatpur. m. (-पः)
^1 Denial, abnegation
e. g. श्रुत्या
सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात्
or न धर्मापलापः प्रकृति-
कार्यवैचित्र्यात्.
^2 Concealing.
^3 Love, affection
(this mean-
ing, given in some Koshas, arises perhaps from: self-denial,
self-abnegation, scil. in favour of another). E. लप् with
अप, kṛt aff. घञ्.
II. m. (-पः) (In Medicine.) ‘The upper part of the sides
under the shoulder’ (Suśruta: अंसकूटयोरधस्तात्पार्श्वोपरि-
भागयोरपलापौ नाम), of half a finger's dimension (Bhāva-
prakāśa: अर्धाङ्गुलौ), considered as one of the vital parts
of the trunk, the wounding of which ‘causes death after
the blood has passed into the state of pus’. E. unknown

perhaps related in etym., although not in meaning, to
पलाप.
Apte Hindi  
अपलापः
पुं* - अप+लप्+घञ्
"छिपाना, गोपन"
अपलापः
पुं* - अप+लप्+घञ्
"छिपाव या जानकारी से मुकर जाना, टालमटोल"
अपलापः
पुं* - अप+लप्+घञ्
"सत्यता, विचार व भावनाओं को छिपाना, घटाकर बतलाना"
L R Vaidya  
apalApa {% m. %} 1. Denial of knowledge, evasion, e.g. न च प्रत्यक्शसिद्धस्यापलापः कर्तुं शक्यते
2. concealing, hiding.
Schmidt Nachtrage zum Sanskrit Worterbuch  
अपलाप m. °am Ende eines Komp. = तिरस्कारक, S I, 401, 2.
Sanskrit Tibetan  
ngan smra
अपलाप / निह्नव
अभिधानचिन्तामणिः  
--source--
विप्रलापो विरुद्धोक्तिरपलापस्तु निह्नवः ।

-wordlist-
विप्रलाप (पुं), विरुद्धोक्ति (स्त्री), अपलाप (पुं), निह्नव (पुं)
अभिधानरत्नमाला  
अपह्नव

अपह्नव, अपलाप, अपज्ञान, अपात्यय
अपह्नवोऽपलापः स्यादपज्ञानमपात्ययः ।
verse 4.1.1.730
page 0084
वैजयन्तीकोषः  
Word: अपलापः
Root: अपलाप
Gender: पुं
Number: all
अर्थः ⇒ गोपनकारिवचनम्

Meaning(s):
⇒ Truth-hiding speech

Shloka(s):
2|4|30|1 ► प्रलापोऽनर्थकं वाक्यमपलापस्त्वपह्नवः। (अन्तरिक्षकाण्डः/शब्दाध्यायः)
2|4|30|2 ► अपव्ययोऽप्यवज्ञाऽपि हूतिस्त्वाकारणा हवः॥ (अन्तरिक्षकाण्डः/शब्दाध्यायः)

Synonym(s):
➠ 2|4|30|1 ⇢ अपलापः (अपलाप) (पुं) ⇒ Truth-hiding speech ⇒ गोपनकारिवचनम्
➠ 2|4|30|1 ⇢ अपह्नवः (अपह्नव) (पुं) ⇒ Truth-hiding speech ⇒ गोपनकारिवचनम्
➠ 2|4|30|2 ⇢ अपव्ययः (अपव्यय) (पुं) ⇒ Truth-hiding speech ⇒ गोपनकारिवचनम्
➠ 2|4|30|2 ⇢ अवज्ञा (अवज्ञा) (स्त्री) ⇒ Truth-hiding speech ⇒ गोपनकारिवचनम्

Related word(s):
परा_अपरासंबन्धः ➡ वाक्यम्
शब्दकल्पद्रुमः  
अपलापः, पुं, (अप + लप् + भावे घञ् ।) सतोऽप्य-सत्त्वेन कथनं । ज्ञातस्य गोपनं । तत्पर्य्यायः ।२ निह्नुतिः । ३ अपह्नुतिः । ४ अपह्नवः । ५ निह्नवः ।इति शब्दरत्नावली ॥
प्रेम । इति । मेदिनी ॥
वाचस्पत्यम्  
अपलाप पु० अप + लप--घञ । सतोऽप्यसत्त्वेन कथनरूपेअपह्नवे, “न च प्रत्यक्षसिद्धस्यापलापः कर्त्तुं शक्यतेइति” अप + आनन्दे लप्यत्यनेन लप--करणे घञ् । स्नेहेमेदिनिः । स्नेहेनैवानन्दभाषणात्तथात्वम् ।
Stchoupak  
अप-लाप-
m. fait de cacher

-इन्- a. qui cache.