| YouTube Channel

अभिशप्त (abhizapta)

 
शब्दसागरः
English
अभिशप्त
mfn.
(-प्तः-प्ता-प्तं)
1. Falsely accused, calumniated.
2. Cursed,
accursed.
E.
अभि before शप with क्त
aff.
Yates
English
अभि-शप्त (प्तः-प्ता-प्तं)
par. Cursed.
Spoken Sanskrit
English
अभिशप्त abhizapta
adj.
cursed
अभिषक्त abhiSakta
adj.
cursed
अवशप्त avazapta
adj.
cursed
शपित zapita
adj.
cursed
संशप्त saMzapta
adj.
cursed
हतक hataka
adj.
cursed
शप्य zapya
adj.
to be cursed
दैवहतक daivahataka
adj.
cursed by destiny
संशप्तवत् saMzaptavat
adj.
one who has cursed
द्विजशप्त dvijazapta
m.
cursed by Brahmans
बन्धुदग्ध bandhudagdha
adj.
cursed by relations
हतहृदय hatahRdaya
n.
cursed or broken heart
अभिशप्त abhizapta
adj.
calumniated
अभिशस्त abhizasta
adj.
calumniated
अभ्याख्यात abhyAkhyAta
adj.
calumniated
आक्रुष्ट AkruSTa
adj.
calumniated
आक्षारित AkSArita
adj.
calumniated
कलङ्कमय kalaGkamaya
adj.
calumniated
क्षारित kSArita
adj.
calumniated
दूषित dUSita
adj.
calumniated
शंसित zaMsita
adj.
calumniated
उद्दूष्य uddUSya
ind.
having publicly calumniated or discredited
अभिशप्त abhizapta
adj.
accursed
अभिशप्त abhizapta
adj.
calumniated
अभिशप्त abhizapta
adj.
reviled
अभिशप्त abhizapta
adj.
defamed
अभिशप्त abhizapta
adj.
cursed
Wilson
English
अभिशप्त
mfn.
(-प्तः-प्ता-प्तं)
1 Falsely accused, calumniated.
2 Cursed, accursed.
E.
अभि before शप with क्त
aff.
Monier Williams Cologne
English
अभि-शप्त
mfn.
cursed, accursed, calumniated, reviled, defamed,
MBh.
Hariv.
&c.
[often v.l. अभिशस्त] (cf. मिथ्याभिशप्त.)
Goldstucker
English
अभिशप्त Tatpur. m. f. n. (-प्तः-प्ता-प्तम्)
^1 Cursed, imprecated.
^2 Falsely accused, calumniated
e. g. Rāmāy.: क्रुध्यत्यभि-
शप्तोऽपि क्रोधनीयानि वर्जयन्
or Hariv. (ed. Calc.): श्या-
लोऽभिशस्तवान्गार्ग्यमपुमानिति राजनि सोऽभिशप्तस्तदा
राजन्नगरे त्वजितंजये लिप्सुः पुत्रं ततो गत्वा तपस्तेपे सुदारु-
णम् (a v. l., however, सोऽभिशस्तस्तदा &c. quoted also by
Vallabhag. on Hemach. s. v. अभिशस्त is preferable). E. शप्
with अभि, kṛt aff. क्त.
Shabdartha Kaustubha
Kannada
अभिशप्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಶಪಿಸಲ್ಪಟ್ಟ /ಕೆಡುಕುಂಟಾಗಲೆಂದು ಹಿರಿಯರ ಶಾಪ ಹೊಂದಿದ
निष्पत्तिः - > अभि + शप (आक्रोशे) - "क्तः" (३-२-१०२)
प्रयोगाः - > "न नामग्रहणं कुर्यात् जनकय गुरोस्तथा भार्याया अभिशप्तस्य कृपणस्य विशेषतः ॥"
Wordnet
Sanskrit
Synonyms:
शप्त, अभिशप्त, शापग्रस्त
adjective
शापेन ग्रस्तः।
"शप्तेन अर्जुनेन बृहन्नडारूपेण राज्ञः विराटस्य गृहे स्थित्वा तस्य पुत्री उत्तरा नृत्यकलायां प्रशिक्षिता।"
शब्दकल्पद्रुमः
Sanskrit
अभिशप्तः, त्रि, (अभि + शप् + क्तः ।) प्राप्ताभि-शापः शापग्रस्तः यथा, --“न नामग्रहणं कुर्य्यात् कृपणस्य गुरोस्तथा ।भार्य्याया अभिशप्तस्य जनकस्य विशेषतः”
इति मेघदूतटीका
(“न क्रुध्यत्यपिशप्तोऽपि क्रोधनीयानि वर्ज्जयन्” ।इति रामायणे “अथ तेन निगृह्य विक्रिया-मभिशप्तः फलमेतदन्वभूत्” इति कुमारसम्भवे ।)
वाचस्पत्यम्
Sanskrit
अभिशप्त
त्रि०
अभि + शप--क्त इदं तेऽनिष्टं भूयादित्येवं रूपस्यगुरुविप्राद्यभिशापस्य उद्देश्ये “न नाम ग्रहणं कुर्य्यात्जनकस्य गुरोस्तथा भार्य्याया अभिशप्तस्य कृपणस्य विशेषत” इति षुरा०