आध्यात्मिक (AdhyAtmika)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishआध्यात्मिक - AdhyAtmika - - spiritual
आध्यात्मिक - AdhyAtmika - - relating to the supreme spirit
आध्यात्मिक - AdhyAtmika - - holy
आध्यात्मिक - AdhyAtmika - - proceeding from bodily and mental causes within one's self
आध्यात्मिक - AdhyAtmika - - relating to self or to the soul
आध्यात्मिक - AdhyAtmika - - relating to the soul or the Supreme Spirit
आध्यात्मिक - AdhyAtmika - - spiritual
मानस - mAnasa - - spiritual
मानसिक - mAnasika - - spiritual
आध्यात्मिकी - AdhyAtmikI - - spiritual
अधिदैविक - adhidaivika - - spiritual
असुर - asura - - spiritual
असुर्य - asurya - - spiritual
ज्योतिष्मत् - jyotiSmat - - spiritual
नार - nAra - - spiritual
नारिक - nArika - - spiritual
पौरुषेय - pauruSeya - - spiritual
मनस्मय - manasmaya - - spiritual
मनोमय - manomaya - - spiritual
असुरत्व - asuratva - - spirituality
असुर्य - asurya - - spirituality
क्षैत्रज्ञ - kSaitrajJa - - spirituality
मानसत्व - mAnasatva - - spirituality
अनात्मन् - anAtman - - not spiritual
अनुयोग - anuyoga - - spiritual union
दीक्षक - dIkSaka - - spiritual guide
Wilson
EnglishApte
Englishआध्यात्मिक [ādhyātmika], (-की ) [आत्मानं अधिकृत्य भवः ठञ्]
Relating to the Supreme Spirit.
Spiritual, holy
जपयज्ञप्रसिद्धर्थं्य विद्यां चाध्यात्मिकीं जपेत् 1.11
2.117
Relating to self.
Caused by the mind (pain, sorrow )
see आधिदैविक.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishMacdonell
EnglishBenfey
EnglishApte Hindi
Hindiआध्यात्मिक
वि* - अध्यात्म+ठञ्
परमात्मा से सम्बन्ध रखने वाला
आध्यात्मिक
वि* - अध्यात्म+ठञ्
"आत्मा सम्बन्धी, पवित्र"
आध्यात्मिक
वि* - अध्यात्म+ठञ्
मन से सम्बन्ध रखने वाला
आध्यात्मिक
वि* - अध्यात्म+ठञ्
मन से उत्पन्न
Shabdartha Kaustubha
Kannadaआध्यात्मिक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮನಸ್ಸು ಮತ್ತು ಶರೀರಗಳ ನಿಮಿತ್ತವಾಗಿ ಸಂಭವಿಸುವ ದುಃಖ
निष्पत्तिः - > "ठञ्" (वा० ४-३-६०)
व्युत्पत्तिः - > आत्मनि अध्यात्मम् । अध्यात्मं भवम्
आध्यात्मिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಆತ್ಮನಿಗೆ ಸಂಬಂಧಿಸಿದ /ಆತ್ಮನನ್ನು ಕುರಿತು ಉಂಟಾದ
आध्यात्मिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಶರೀರ ಸಂಬಂಧವಾದ
L R Vaidya
EnglishEdgerton Buddhist Hybrid
EnglishWordnet
Sanskrit आध्यात्मिक, अध्यात्मिक
ब्रह्मतत्वेन आत्मतत्वेन च सम्बन्धितः।
"भगवद्गीता इति एकः आध्यात्मिकः ग्रन्थः।"
Tamil
Tamilஆத்4யாத்மிக : பரமாத்மாவுடன் தொடர்புடைய, ஆன்மீக, பரிசுத்தமான, புனிதமான, மனதுடன் தொடர்புடைய.
शब्दकल्पद्रुमः
Sanskritआध्यात्मिकं, त्रि, (आत्मानमधिकृत्य भवं अधि +आत्मन् + ठञ् ।) दुःखविशेषः । यथा । दुःखानांत्रयं दुःखत्रयं तत् खल्वाध्यात्मिकं चाधिभौतिकंचाधिदैविकञ्च । तत्राध्यात्मिकं द्विविधं शारीरंमानसञ्च । शारीरं वातपित्तश्लेष्मणां निमित्तं ।मानसं कामक्रोधलोभमोहेर्षाविषादविशेषादर्श-ननिबन्धनं । सर्व्वं चैतदान्तरोपायसाध्यत्वात् आ-ध्यात्मिकं दुःखं । इति साङ्ख्यतत्त्वकौमुदी ॥
(आत्मतत्त्वविषयकं । यथा, मनुः २ । ११७ ।“लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।आददीत यतो ज्ञानं तं पूर्व्वमभिवादयेत्” ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.