| YouTube Channel

इक्षु (ikSu)

 
शब्दसागरः English
इक्षु
m.
(-क्षुः) The sugar-cane.
E.
इष् to desire, and क्सु affix or ईक्ष् to see,
असुन् affix and made short.
Capeller Eng English
इक्षु॑
m.
sugar-cane
°मती†
f.
N.
of a river.
Yates English
इक्षु (क्षुः) 2.
m.
The sugar-cane.
Spoken Sanskrit English
इक्षु - ikSu -
m.
- sugarcane
महाक्षीर - mahAkSIra -
m.
- sugarcane
मृत्युपुष्प - mRtyupuSpa -
m.
- sugarcane
वेणुनिस्रुति - veNunisruti -
m.
- sugarcane
गुडतृण - guDatRNa -
n.
- sugarcane
इक्षुरस - ikSurasa -
m.
- sugarcane juice
काण्ड - kANDa -
adj.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
इक्षुप्र - ikSupra -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
उत्कट - utkaTa -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
कट - kaTa -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
गुन्द्र - gundra -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
चारुक - cAruka -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
तेजनक - tejanaka -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
नृपप्रिय - nRpapriya -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
मुञ्ज - muJja -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
शर - zara -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
सायक - sAyaka -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
बाण - bANa -
m.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
क्षुरपत्त्र - kSurapattra -
n.
- baruwa sugarcane [ Saccharum bengalense - Bot. ]
इषीका - iSIkA -
f.
- sort of sugarcane
इक्षु - उपकर - ikSu - upakara -
m.
- cess on sugarcane
काण्डपत्त्र - kANDapattra -
m.
- kind of sugarcane
भीरु - bhIru -
m.
- kind of sugarcane
नीलपौर - nIlapaura -
m.
- species of sugarcane
नीलपोर - nIlapora -
m.
- species of sugarcane
सितेक्षु - sitekSu -
m.
- species of sugarcane
पीलु - pIlu -
m.
- blossoms of baruwa sugarcane [ Saccharum bengalense - Bot. ]
भद्रमुञ्ज - bhadramuJja -
m.
- species of plant akin to baruwa sugarcane [ Saccharum bengalense - Bot. ]
इक्षु ikSu
m.
sugar-cane
इक्षु ikSu
m.
sugarcane
इक्षु ikSu
m.
eyelash
इक्षु ikSu
m.
stem of the sugar-cane
इक्षु ikSu
m.
sugar cane
इक्षु - उपकर ikSu - upakara
m.
cess on sugarcane
Wilson English
इक्षु
m.
(-क्षुः) The sugar cane.
E.
इष to desire, and क्सु affix or ईक्ष to see, असुन् affix and
made short.
Apte English
इक्षुः [ikṣuḥ], [इष्यते$सौ माधुर्यात्, इष्-क्सु
Uṇ.*
3.157]
Sugarcane
परि त्वा परितत्नुनेक्षुणागामविद्विषे
Av.*
1.34.5.
N.
of another tree कोफिला.
Wish, desire.
Comp.
-कन्दा A pumpion gourd, Cucurbita Pepo. (Mar. कोहाळें).-काण्डः, -ण्डम्
N.
of two different species of sugarcane (काश and मुञ्जतृण). -कान्तः A class of the six storeyed buildings (Mānasāra 24.55). -कुट्टकः a gatherer of sugar-cane. -गन्धः Saccharum Spontaneum (Mar. लघु- गोखरू). -गन्धिका Convolvulus paniculatus (भूमिकूष्माण्ड).-ज
a.
produced from sugar-cane. -तुल्या
=
अनिक्षुः.-दण्डः, -यष्टिः
f.
the stem or cane of Saccharum Officinale. -दर्भा a kind of grass. -दा
N.
of a river.
नेत्रम् a kind of sugar-cane.
the eye of sugarcane. (Mar. पेरावरील डोळा). -पत्रः a kind of grain (Mar. जोंधळे). -पाकः molasses. -प्रः
N.
of a tree (शरवृक्ष). -बालिका a kind of grass (काश).
भक्षिका a meal of sugar and molasses.
A machine for crushing sugarcane. -भक्षिती a woman who eats a sugar-cane. -मती, -मालिनी, मालवी
N.
of a river.-मूलम् the root of sugar-cane
a kind of sugar-cane.-मेहः diabetes or diabetes mellitus (cf. मधुमेह).-मेहिन्
a.
diabetic. -यन्त्रम् a sugar-mill. -योनिः [इक्षोरिव योनिः यस्य] Saccharum Officinarum (पुण्ड्रकइक्षु).
रसः the juice of sugar-cane.
molasses, unrefined sugar.
a kind of काश grass
-रसोदः One of the seas. ˚क्वाथः raw or unrefined sugar, molasses. -वणम् a sugar-cane wood. -वल्लरी, -वल्ली the common yellow cane. -वारि
n.
, -समुद्रः the sea of syrup, one of the seven seas. -वालिका (also इक्ष्वालिका) [इक्षुरिव वलति वल्- ण्वुल्]
N.
of a tree (Mar. तालिमखाना.).
the काश grass.
वाटिका, वाटी a kind of sugar-cane (पुण्ड्रक).
a garden of sugar-canes.
विकारः sugar, molasses.
any sweetmeat. -शाकटम्, -शाकिनम् a field fit for planting the sugar-cane. -सारः molasses, raw or unrefined sugar.
Apte 1890 English
इक्षुः [इष्यतेऽसौ माधुर्यात्, इष्-क्सु Uṇ. 3. 157] 1 Sugar-cane.
2 N. of another tree कोफिला.
3 Wish, desire.
Comp.
कांडः,
डं N. of two different species of sugar-cane (काश and मुंजतृण).
कुट्टकः a gatherer of sugar-cane.
गंधः Saccharum Spontaneum.
a. produced from sugar-cane.
दंडः,
यष्टिः f. the stem or cane of Saccharum Officinale.
दर्भा a kind of grass.
दा N. of a river.
नेत्रं {1} a kind of sugar-cane. {2} the eye of sugar-cane.
पत्रः a kind of grain.
पाकः molasses.
प्रः N. of a tree (शरवृक्ष).
बालिका a kind of grass (काश).
भक्षिका a meal of sugar and molasses.
भक्षिती a woman who eats a sugar-cane.
मती,
मालिनी,
मालवी N. of a river.
मूलं the root of sugar-cane
a kind of sugar-cane.
मेहः diabetes or diabetes mellitus (cf. मधुमेह).
मेहिन् a. diabetic.
यंत्रं a sugar-mill.
योनिः [इक्षोरिव योनिः यस्य] Saccharum Officinarum (पुंड्रकैक्षु).
रसः {1} the juice of sugar-cane. {2} molasses, unrefined sugar. {3} a kind of काश grass
°क्वाथः raw or unrefined sugar, molasses.
वणं a sugar-cane wood.
वल्लरी,
वल्ली the common yellow cane.
वारि n.,
समुद्रः the sea of syrup, one of the seven seas.
वालिका [इक्षुरिव वलति वल्-ण्वुल्] {1} N. of a tree. (Mar. तालिमखाना.) {2} the काश grass.
वाटिका,
वाटी {1} a kind of sugar-cane (पुंड्रक). {2} a garden of sugar-canes.
विकारः {1} sugar, molasses. {2} any sweetmeat.
शाकटं,
शाकिनं a field fit for planting the sugar-cane.
सारः molasses, raw or unrefined sugar.
Monier Williams Cologne English
इक्षु॑ उस्,
m.
(√ 2. इष्,
Uṇ.
iii, 157), the sugar-cane,
AV.
i, 34, 5
Kauś.
ĀśvGṛ.
Mn.
&c.
(twelve species of it are enumerated,
Suśr.
)
the stem of the sugar-cane,
Mn.
eyelash,
VS.
TS.
&c.
N.
of a king,
VP.
Monier Williams 1872 English
इक्षु इक्षु, उस्, m. (fr. rt. 3. इष्?), the sugar-
cane (twelve species of it are enumerated)
N. of a
river.
—इक्षु-काण्ड, अस्, अम्, m. n. the stem or
cane of the Saccharum Officinale, the sugar-cane
(अस्), m., N. of two different species of sugar-cane,
viz. Saccharum Munja Roxb. and Saccharum Spon-
taneum L.
—इक्षु-कुट्टक, अस्, m. a gatherer or
reaper of sugar-cane.
—इक्षु-गन्ध, अस्, m. Sac-
charum Spontaneum
a kind of Asteracantha Longi-
folia
(आ), f. Saccharum Spontaneum, Asteracantha
Longifolia, Capparis Spinosa, Batatas Paniculata.
—इक्षु-गन्धिका, f. Batatas Paniculata.
—इक्षु-
ज, अस्, आ, अम्, coming from sugar-cane.
—इक्षु-
तुल्या, f. Saccharum Spontaneum.
—इक्षु-दण्ड,
अम्, n. the stem or cane of the Saccharum Officinale.
—इक्षु-दर्भा, f. a kind of grass or sugar-cane.
—इक्षु-दा, f., N. of a river
see इक्षुला, इक्षु-
मालिनी, इक्षु-मालवी.
—इक्षु-नेत्र, अम्, n. a
kind of sugar-cane.
—इक्षु-पत्त्र, अस्, m. the grain
Penicillaria Spicata.
—इक्षु-पाक, अस्, m. molasses.
—इक्षु-प्र, अस्, m. the plant Saccharum Sara.
—इक्षु-बालिका, f. Saccharum Spontaneum, = इक्षु-
तुल्या.
—इक्षु-भक्षिका, f. a meal of sugar or
molasses.
—इक्षु-मती, f., N. of a river in Kuru-
kṣetra.
—इक्षु-मालवी or इक्षु-मालिनी, f., N. of
a river
see इक्षु-दा.
—इक्षु-मूल, अम्, n. a kind
of sugar-cane
the root of sugar-cane.
—इक्षु-मेह,
अस्, m. diabetes or diabetes mellitus
see मधु-
मेह।
—इक्षुमेहिन्, ई, इनी, इ, diabetic.
—इक्षु-
यन्त्र, अम्, n. a sugar-mill.
—इक्षु-योनि, इस्, m.
Saccharum Officinarum.
—इक्षु-रस, अस्, m. the
juice of the sugar-cane
molasses, unrefined sugar
the cane Saccharum Spontaneum.
—इक्षुरस-
क्वाथ, अस्, m. raw or unrefined sugar, molasses.
—इक्षुरसोद (°स-उद्°), अस्, m. the sea of syrup.
—इक्षु-वण, अम्, n. a sugar-cane wood.
—इक्षु-
वल्लरी and इक्षु-वल्ली, f. Batatas Paniculata.
—इक्षु-वाटिका or इक्षु-वाटी, f. Saccharum Offici-
narum, the common yellow cane.
—इक्षु-वारि, n.
the sea of syrup, one of the seven seas.
—इक्षु-
विकार, अस्, m. sugar, molasses
any sweetmeat.
—इक्षु-वेष्टन, अस्, m. a kind of sugar-cane.
—इक्षु-शाकट or इक्षु-शाकिन, अम्, n. a kind
of sugar-cane.
—इक्षु-समुद्र, अस्, m. the sea of
syrup, one of the seven seas.
—इक्षु-सार, अस्, m.
molasses, raw or unrefined sugar.
—इक्ष्वारि, इस्, m.
(for इक्षु-वारि ?), Saccharum Spontaneum.
—इक्ष्-
वालिक, अस्, m. (for इक्षु-बालिक), Saccharum Spon-
taneum
(आ), f. another sort, Saccharum Fuscum,
(native reed-pens are made from its stem.)
Macdonell English
इक्षु ikṣú,
m.
sugar-cane
its stalk
-kāṇḍa,
n.
sugar-cane stalk
-daṇḍa,
m.
n.
id.
🞄-mati,
f.
N. of a river
-rasa,
m.
juice of 🞄sugar-cane
-vatī,
f.
N. of a river.
Benfey English
इक्षु इक्षु (akin to इष्),
m.
Sugar
cane, Man. 9, 39.
--
Comp.
काष्ठ-,
m.
a kind of sugar cane, Suśr. 1, 186,
15.
Apte Hindi Hindi
इक्षुः
पुं*
- "इष्यतेऽसौ माधुर्यात्, इष्-क्सु"
"गन्ना, ईख"
इक्षुः
पुं*
- इष्+ क्सु
एक प्रकार का बांस
Shabdartha Kaustubha Kannada
इक्षु
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಬ್ಬು
निष्पत्तिः - > इषु (इच्छायाम्) - "क्सुः" (उ० ३-१५७)
व्युत्पत्तिः - > इष्यते
प्रयोगाः - > "इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम्"
उल्लेखाः - > रघु० ४-२०
इक्षु
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಚ್ಛೆ /ಬಯಕೆ
L R Vaidya English
ikzu {% m. %} The sugar-cane.
Bopp Latin
इक्षु m. arundo saccharifera.
अभिधानचिन्तामणिः Sanskrit
--source--
वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्त्रकः
-wordlist-
वल्वजाः (पुंब), उलप (पुं), इक्षु (पुं), रसाल (पुं), असिपत्त्रक (पुं)
वैजयन्तीकोषः Sanskrit
Word: इक्षुः
Root: इक्षु
Gender: पुं
Number: all
अर्थः
Meaning(s):
Sugar-cane
Sacharum officinarum
Tamil Karumbu
Shloka(s):
3|3|225|2 इक्षुभेदास्तु कान्तारवंशपुण्ड्रादयो नरि॥ (भूमिकाण्डः/वनाध्यायः)
3|3|226|1 खड्गपत्रोऽप्यथानिक्षुर्वायसालीक्षुपालिका (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|225|2 इक्षुः (इक्षु) (पुं) Sugar-cane
Sacharum officinarum
Tamil Karumbu
3|3|225|2 वृष्यः (वृष्य) (पुं) Sugar-cane
Sacharum officinarum
Tamil Karumbu
3|3|225|2 मधुतृणः (मधुतृण) (पुं) Sugar-cane
Sacharum officinarum
Tamil Karumbu
3|3|225|2 मृत्युपुष्पः (मृत्युपुष्प) (पुं) Sugar-cane
Sacharum officinarum
Tamil Karumbu
3|3|225|2 महारसः (महारस) (पुं) Sugar-cane
Sacharum officinarum
Tamil Karumbu
3|3|226|1 खड्गपत्त्रः (खड्गपत्त्र) (पुं) Sugar-cane
Sacharum officinarum
Tamil Karumbu
Related word(s):
Vedic Reference English
Ikṣu, the generic name for the sugar-cane, is first found in
the Atharvaveda^1 and the later Saṃhitās.^2 Whether it grew
wild, or was cultivated, does not appear from the references.
1) i. 34, 5.
2) Maitrāyaṇī Saṃhitā, iii. 7, 9
iv. 2,
9 (ikṣu-kāṇḍa). In Vājasaneyi Saṃhitā,
xxv. 1
Taittirīya Saṃhiṭā, vii. 3, 16, 1
Kāṭhaka Aśvamedha, in. 8, ‘eyelash’
is meant. Cf. Zimmer, Altindisches
Leben, 72
Roth, St. Petersburg Dic-
tionary, s.v.
अमरकोशः Sanskrit
Word: इक्षुः
Root: इक्षु
Gender: पुं
Number: all
Meaning(s):
eyelash
sugarcane
sugar-cane
sugar cane
stem of the sugar-cane
Shloka(s):
2|4|163|2 रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥ (वनौषधिवर्गः)
Synonym(s):
2|4|163|2 रसालः (रसाल) (पुं) wheat, sugar-cane, mango tree, kind or mouse, kind of grass, bread-fruit tree
2|4|163|2 इक्षुः (इक्षु) (पुं) eyelash, sugarcane, sugar-cane, sugar cane, stem of the sugar-cane
Related word(s):
परा_अपरासंबन्धः इक्षुभेदः
जातिः तृणम्
अवयव_अवयवीसंबन्धः इक्षुमूलम्
शब्दकल्पद्रुमः Sanskrit
इक्षुः,
पुं,
(इष्यतेऽभिलष्यतेऽसौ इति इष् + क्सु ।)स्वनामख्याततृणं आक् इति भाषा तत्पर्य्यायः ।रसालः इत्यमरः
कर्कोटकः वंशः ४कान्तारः सुकुमारकः अधिपत्रः मधुतृणः ८वृष्यः गुडतृणः १० इति राजनिर्घण्टः
मृत्युपुष्पः ११ महारसः १२ असिपत्रः १३ को-शकारः १४ इक्षवः १५ इति शन्दरत्नावली
पयोधरः १६ इति जटाधरः
*
तस्य भेदाः ।वंशकः कान्तारः भीरुः पौण्ड्रः इतिरत्नमाला
सामान्येक्षुगुणाः रक्तपित्तनाशित्वं ।बलशुक्रकफकारित्वं पाके मधुरत्वं स्निग्धत्वं ।गुरुत्वं शीतलत्वं मूत्रशुद्धिकारित्वञ्च तस्यमूले अतिमधुरत्वं मध्ये मधरत्वं ग्रन्थित्वज-ग्रभागेष लवणरसत्वञ्च इति राजवल्लभः
मूलादूर्द्ध्व मधुरत्वं मध्ये अतिमधुरत्वं अग्रक्रमाल्लवणत्वं नीरसत्वञ्च
अभुक्ते इक्षुभक्षणगुणः ।पित्तदातृत्वं भुक्ते वातप्रकोपणत्वं भुक्तिमध्येगुरुतरत्वश्च
इति राजनिर्घण्टः
दन्तनिष्पी-डितेक्षुरसगुणाः हिमत्वं शुक्रकारित्वं तृप्तिजनकत्वम् जीवनहितकारित्वम् वायुरक्तपित्तनाशित्वं स्वादुत्वं स्निग्धत्वं प्रीतिदातृत्वं रक्त-वर्द्धकत्वं मुखप्रह्लादकारित्वं धातुवर्द्धकत्वञ्च ।इति राजवल्लभः
अपि रक्तदोषभ्रमशमन-कारित्वं अल्पश्लेष्मदातृत्वं हृद्यत्वं रुचिजनकत्वं ।मूत्रशुद्धिकारित्वं देहस्य कान्तिदातृत्वं बल-कारित्वं पीयूषोपमत्वं त्रिदोषशमनत्वञ्च ।इति राजनिर्घण्टः
यन्त्रनिष्पीडितरसगुणाः ।रक्तशुक्रकारित्वं शीतलत्वं सारकत्वं रुचि-करत्वं दाहजनकत्वञ्च
इति राजवल्लभः
अ-पि दन्तनिष्पीडितरसगुणवद्गुणत्वं किञ्चित्पित्तवायुनाशित्वं अकोमलत्वं अस्वादुत्वं ।क्षीरविष्टम्भदाहकारित्वञ्च पर्य्युषिततद्रसगुणाः ।वान्तिहरत्वं वातजनकत्वं जाड्यप्रतिश्यायरोग-दातृत्वं कफवायुकारित्वञ्च इति राजनिर्घण्टः
तत्पक्वरसगुणाः गुरुत्वं सुतीक्ष्णत्वं कफवात-नाशित्वञ्च इति राजवल्लभः
स्निग्धत्वं अति-शयगुरुत्वं अतिपाके विदाहत्वं पित्तास्नदोष-कारित्वञ्च इति राजनिर्घण्टः
अस्य विकाराः
“लसीकाफाणितगुडखण्डमत्स्यण्डिकासिताः ।निर्म्मला लघवो ज्ञेयाः शीतवीर्य्या यथोत्तरम्”
इति राजवल्लभः अथेक्षुवर्गः तत्रेक्षोर्नामानिगुणाश्च ।“इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि ।गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः
इक्षवो रक्तपित्तघ्ना बल्या वृष्याः कफप्रदाः ।स्वादुपाकरसाः स्निग्धा गुरवो मूत्रला हिमाः”
*
अथेक्षुभेदाः ।“पौण्ड्रको भीरुकश्चापि वंशकः शतपोरकः ।कान्तारस्तापसेक्षुश्च काण्डेक्षुः सूचिपत्रकः
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।इत्येता जातयस्तेषां कथयामि गुणानपि”
*
अथ पौण्ड्रकभीरुकयोर्गुणाः ।“वातपित्तप्रशमनो मधुरो रसपाकयोः ।सुशीतो वृंहणो बल्यः पौण्ड्रको भीरुकस्तथा”
*
अथ कोशकारगुणाः ।“कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः”
*
अथ कान्तारेक्षुगुणाः ।“कान्तारेक्षुर्गुरुर्वृष्यः श्लेष्मलो वृंहणः सरः”
*
अथ दीर्घपोरवंशकयोर्गुणः ।“दीर्घपोरः सुकठिनः सक्षारो वंशकः स्मृतः”
*
अथ शतपोरकगुणाः ।“शतपर्ब्बा भवेत् किञ्चित् कोशकारगुणान्वितः ।विशेषात् किञ्चिदुष्णश्च सक्षारः पवनापहः”
*
अथ मनोगुप्तागुणाः ।“मनोगुप्ता वातहरी तृष्णामयविनाशिनी ।सुशीता मधुरातीव रक्तपित्तविनाशिनी”
*
अथ तापसेक्षुगुणाः ।“तापसेक्षुर्भवेत् मृद्वी मधुरा श्लेष्मकोपना ।तर्पणा रुचिकृच्चापि वृष्या बलकारिणी”
*
अथ बालयुववृद्धेक्षुगुणाः ।“बाल इक्षुः कफं कुर्य्यान्मेदोमेहकरश्च सः ।युवा तु वातहृत् स्वादुरीषत्तीक्ष्णश्च पित्तनुत्
रक्तपित्तहरो वृद्धः क्षतहृत् बलवीर्य्यकृत्”
*
अथाङ्गभेदेन भेदः ।“मूले तु मधुरोऽत्यर्थं मध्येऽपि मधुरः स्मृतः ।अग्र ग्रन्थिषु ज्ञेयं इक्षुः पटुरसो जनैः”
*
अथ दन्तपीडितेक्षुरसगुणाः
“दन्तनिष्पीडितस्येक्षोः रसः पित्तास्रनाशनः ।शर्करासमवीर्य्यः स्यादविदाही कफप्रदः”
*
अथ यन्त्रपीडितस्येक्षुरसस्यं गुणाः ।“मूलाग्रजन्तु ग्रन्थ्यादिपीडनान्मलसंकरात् ।किञ्चित् कालं विधृत्याच विकृतिं याति यान्त्रिकः
तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिको रसः”
अथ पर्य्युषितस्येक्षुरसस्य गुणाः ।“रसः पर्य्युषितो नेष्टो ह्यम्लो वातापहो गुरुः ।कफपित्तकरः शोषी भेदनश्चातिमूत्रलः”
*
अथ पक्वस्येक्षुरसस्य गुणाः ।“पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत्
गुल्मानाहप्रशमनः किञ्चित्पित्तहरः स्मृतः”
*
अथेक्षुरसस्य विकाराणां गुणाः ।“इक्षोर्विकारास्तृड्दाहमूर्च्छापित्तास्ननाशनाः ।गुरवो मधुरा बल्याः स्निग्धा वातहराः सराः
वृष्या मोहहराः शीता वृंहणा विषहारिणः”
इति भावप्रकाशः
(अथ श्वेतेक्षुगुणाः ।“रसायनोत्तमो बल्यो रोगवारणमुत्तमः ।स्निग्धश्च तर्पणो वृष्यो वृंहणश्च सजीवनः
स्वादुगुणाभिबद्धत्वाद्वातपित्तप्रशान्तिकृत् ।वृष्योऽप्यन्तर्विदाही स्यात् सितेक्षुः कफकृन्मतः”
अथ कृष्णेक्षुगणाः ।“तद्वत् सुकृष्णो भवनं गुणानांवृष्यो भवेत्तर्पणवृंहणश्च ।सञ्जीवनं स्यान्मधुरो रसेनशोषापहर्त्ता व्रणशोककारी”
*
अथ यन्त्रोद्भवरसगुणाः ।“यन्त्रेण पीडितरसः कथितो गुरुश्चवृष्यः कफञ्च कुरुतेऽथ सुशीतलश्च ।पाके विदाहिबलकृच्च सुशोभनश्चसंसेवितो रुधिरपित्तरुजं निहन्ति”
*
अथ दन्तपीडितरसगुणाः ।“दन्तेन पीडितरसो रुचिकृद्गुरुश्चसन्तर्पणो बलकरः कफकृच्छ्रमघ्नः ।विष्टम्भकोऽपि रुधिरञ्च तथैव पित्तंशोषं निहन्ति मधुरः हिमो सरश्च”
*
अथ पक्वरसगुणाः
*
“पक्वो गुरुतरः स्निग्धः सुतीक्ष्णः कफवातहा ।पित्तघ्नोऽपि विशेषेण गुल्मातिसारकासनुत्”
*
इति हारीतः तथा वाभटः शार्ङ्गधरश्च ।“इक्षोः रसो गुरुः स्निग्धो वृंहणः कफमूत्रकृत् ।वृष्यः शीतोऽस्रपितघ्नः स्वादुपाकरसः सरः ।सोऽग्रे सलवणो दन्तपीडितः शर्करासमः
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात् ।किञ्चित्कालं विधृत्या विकृतिं याति यान्त्रिकः
विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः ।शैत्यप्रसादमाधुर्य्यैर्वरस्तमनुवांशिकः
शातपर्ब्बककान्तारनैपालाद्यास्ततः क्रमात् ।सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः”
“वृष्यः शीतः स्थिरः स्निग्धो वृंहणो मधुरो रसः ।श्लेष्मणो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते
शैत्यात् प्रसादान्माधुर्य्यात् पौण्ड्रकाद्वंशको वरः” ।इति चरकः
तथा सुश्रुते
“इक्षवो मधुरा विपाका गुरवः शीताः स्निग्ध-बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफ-कराश्चेति ते चानेकविधाः तद्यथा, --“पौण्ड्रको भ्रीरुकश्चैव वंशकः शतपोरकः ।कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः परम्
सुशीतो मधुरः स्निग्धो वृंहणः श्लेष्मणः सरः ।अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा
आभ्यां तुल्यगुणः किञ्चित्सक्षारोवंशको मतः ।वंशवच्छतपोरस्तु किञ्चिदुष्णः वातहा
कान्तारतापसाविक्षू वंशकानुगुणौ मतौ ।एवंगुणस्तु काष्ठेक्षु
तु वातप्रकोपणः
सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः ।वातलाः कफपित्तघ्नाः सकषाया विदाहिनः
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः ।अतीवमधुरो मूले मध्ये मधुर एव तु
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ।अविदाही कफकरो वातपित्तनिवारणः
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ।गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः
पक्वो गुरुः सरः स्निग्धः सुतीक्ष्णः कफवातनुत्”
)कोकिलाक्षवृक्षः इति राजनिर्घण्टः
वाचस्पत्यम् Sanskrit
इक्षु
पु०
इष्यतेऽसौ माधुर्य्यात् इष + क्मु मधुररसयुते असि-पत्रे स्वनामख्याते वृक्षे तद्भेदगुणादिकमुक्तंभावप्र० ।इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूमिरसोऽपि गुडमूलोऽसि-पत्रश्च तथामधुतृणः स्मृतः इक्षवोरक्तपित्तघ्राबल्यावृष्याःकफप्रदाः स्वादुपाकरसाः स्निग्धागुरवोमूत्रला हिमाः ।अथेक्षुभेदाः “पौण्ड्रकोभीरुकश्चापि बंशकः शतपोरकः ।कान्तारस्तापसेक्ष्वश्च काण्डेक्षुः सूचिपत्रकः नैपालोदीर्घप-त्रश्च नीलपोरोऽथ कोशकृत् इत्येताजातयस्तेषां कथयामिगुणानपि तत्र पौण्ड्रक्रभीरुकयोर्गुणाः वातपित्तप्रशमनोमधुरोरसपाकयोः सुशीतोवृंहणोबल्यः पौण्ड्रकोभीरुकस्तथाअथ (कुशिया) कोशकतोगुणाः “कोशकारो गुरुःशीतोरक्तपित्तक्षयापहः अथ (काजला) कान्तारेक्षु गुणाः कान्तारे-क्षुर्गुरुर्वृष्पः श्लेष्मलोवृंहणः सरः (वडौखा) वंशकगुणाः“दीर्घपोरः सुकठिनः सक्षारो वंशकःस्मृतः शतपोरकगुणाः“शतपर्वाभबेत्किञ्चित्कोशकारगुणान्वितः विशेषाक्तिं-चिद्रूक्षश्च सक्षारःपवनापहः” सुश्रुते तु काण्डेक्षु रित्यत्रकाष्ठेक्षुरिति पाठः इतोऽवशिष्टानां गुणास्तत्रोक्ता यथा“कान्तारतापसाविक्षूवंशकानुकरौ गुणे एवंगुणस्तुकाष्ठेक्षुःस तु वातप्रकोपणः सूचीपत्रो नीलपोरो नैपालोदीर्घपत्रकः वातलाःकफपित्तघ्नाः सकषाया विदाहिनः”भाव० प्र० “बालयुववृद्धेक्षुगुणाः बालैक्षुः कफं कुर्या-न्मेदोमेहकरश्च सः युवा तु वातहृत्स्वादुरीषत्तीक्ष्णश्चवातनुत् रक्तपित्तहरोवृद्धः क्षतहृद्बलवीर्यकृत् अथा-ङ्गभेदेन गुणभेदः मूले तु मधुरोऽत्थर्थं मध्येऽपि मधुरःस्मृतः अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणोरसः ।अथ दन्तपीडितेक्षुरसस्य गुणाः दन्तनिष्पीडितस्येक्षोरसः पि-त्तास्रनाशनः शर्करासमवीर्य्यःस्यादतिदाही कफप्रदः अथयन्त्रपीडितेक्षुरस गुणाः मूलाग्रजन्तुग्रन्थ्यादिपीडनान्मल-सङ्गरात् तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिकोरसः ।अथ पर्य्युषितेक्षुरसगुणाः रसः पर्युषितोनेष्टोह्यम्लोवातापहो-गुरुर्विकफपित्तकरः शोषी भेदनश्चातिभूत्रलः अथपक्वस्ये-क्षुरसस्य गुणाः इक्षोर्विकारास्तृड्दाहमूर्छापित्तास्रनाशनाः ।गुरवोमधुरा बल्याः स्निग्धा वातहराःस्मृताः वृष्यामोह-हराःख्याता वृंहणाविषहारिणः अथ (झोला) फाणितस्यलक्षणंगुणाश्च इक्षोरसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः ।सएवेक्षुविकारेषु ख्यातःफाणितसंज्ञया फाणितं गुर्वभि-ष्यन्दि वृंहणं कफशुक्रकृत् वातपित्तश्रमान् हन्ति मूत्र-वस्तिविशोधनम् अथ मत्स्यण्ड्याः (सारगुड) (राव) इतिख्याताया लक्षणं गुणाश्च इक्षोरसोयः संपक्वोघनः किंचि-द्द्रवान्वितः मन्थवत्स्यन्दते यस्मात् मत्स्यण्डीति ततःस्मृता मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिलापहा ।मधुरा वृंहणी वृष्या रक्तदोषापहा स्मृता अथ(ढिमे गुड) गुडस्य लक्षणं गुणाश्च इक्षोरसोयःसम्पक्वोजायतेलोष्टवद्दृढः गुडोगौडदेशे तुमत्स्यण्ड्येव गुडोमतः गुडोवृष्योगुरुः स्निग्धोवातघ्नोमूत्रशोघनः नातिपित्तहरो मेदःकफक्रमिबलप्रदः ।अथ नवपुराणगुडगुणाः गुडोनवः कफश्वासकास-क्रमिहरोऽग्निकृत् पित्तघ्नो मधुरः स्निग्धो वातघ्नो-ऽसृक्प्रसादनः पुराणोऽधिकगुणो बुधैः पय्यतमस्मृतः” द्रव्यभेदेन युक्तस्य गुडस्य गुणाः श्लेष्माणमाशुविनिहन्ति सदार्द्रकेण पित्तं निहन्ति तदेव हरीत-कीभिः शुण्ठ्या समं हरति वातमशेषमित्थ दोषत्र-यक्षयकराय नमो गुडाय” (खांड) खण्डस्य गुणाःखण्डन्तु मधुरं वृष्यं चक्षुष्यं वृंहणंहिमम् वातपित्तहरंस्निग्धं बल्यं वातहरं परम् (चिनि) सितायाःलक्षणं गुणाश्च खण्डन्तु सिकतारूपं सुश्वेतं शर्करासिता सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत् ।सूर्च्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी अथ“(मिचरि) सितोपलगुणाः भवेत् पुष्पसिता शीतारक्तपित्तहरी मता सितोपलनिभा लघ्वी वातपित्तहराहिमा शर्करा छर्द्यतीसारतृड्दाहरक्तपित्तनुत् ।यथा यथैव नैर्मल्यं मधुरत्वं तथा तथा स्नेहगौरव-शैत्यानि सरत्वं तथा तथा” इति भावप्र० इक्षुवर्गः ।एतत्प्रसङ्गात् सुश्रुते खण्डादिजातद्रव्याणामन्यद्रव्यजातशर्क-राणाञ्च गुणा उक्ता यथा “यो यो मत्स्यण्डिकाखण्ड-शर्कराणां स्वको गुणः तेन तेर्नव निर्देश्यास्तेषां विस्रा-वणे गुणाः सारस्थिता सुविमला निःक्षारा यथा-यथा तथा तथा गुणवती विज्ञेया शर्करा बुधैः मधु-शर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रह्लादनी कषायमधुरा मधुरविपाका यवासशर्करा मधुरकषायातिक्तानुरसा श्लेष्महरी सरा चेति यावत्यः शर्कराःप्रोक्ताः सर्वा दाहप्रणाशनाः रक्तपित्तप्रशमनाश्छर्दिसू-र्च्छातृषापहाः रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्त-कृत् कफघ्नं मधुरं पाके कषायं वस्तिदूषणम्”“मन्दाक्रान्ता वितरति रसं नेक्षुयष्टिः कदाऽपिछन्दो० श्रीफलञ्चेक्षुदण्डश्च विप्राणां तु बलिर्मतः”कालिकापु० “कुष्माण्डमिक्षुदण्डांश्च” देवी
पु०
इक्षी-र्विकारः अण् ऐक्षव गुडादौ
त्रि०
“ऐक्षव गुड-वर्जितम्” स्मृतिः इक्षूणां भवनं क्षेत्रं शाकटच् शाक-नच् वा तद्भवने क्षेत्रे इक्षूणां छाया इक्षु-च्छायम्
न०
“इक्षुच्छायानिषादिन्य” रघुः अत्रआनिषादिन्य इतिच्छेदः सि० कौ० इक्षूणां वनम् अवन-स्पतित्वात् नित्यं णत्वम् इक्षुवणम् कोफिलावृक्षे चराजनि० इच्छायाम्
Capeller German
इक्षु॑
m.
Zuckerrohr.
Burnouf French
इक्षु इक्षु
m.
canne à sucre.
इक्षुकाण्ढ
m.
saccharum munja, bot.
इक्षुगन्धा
f.
saccharum spontaneum
barleria longifolia, et
peut-être le capparis spinosa [caprier] et le tribulus lanuginosus
convolvulus paniculatus
bot.
इक्षुगन्धिका
f.
convolvulus paniculatus, bot.
इक्षुतुल्या
f.
esp. d'herbe.
इक्षुनेत्र
n.
œil ou racine d'इक्षु।
इक्षुवालिका
f.
saccharum spontaneum, bot.
ses rejetons.
इक्षुमूल
n.
mms.
इक्षुर
m.
(sfx. र) canne à sucre
barleria longifolia
tribulus lanuginosus, bot.
इक्षुरक
m.
saccharum cylindricum
barleria longifolia, bot.
इक्षुरसक्वाथ
m.
(रस-क्वथ्) décoction de jus de canne
à sucre, mélasse.
इक्षुसर
m.
moelle d'इक्षु
jus de canne.
Stchoupak French
इक्षु-
m.
canne à sucre
tige de la canne.
°काण्ड- nt. tige de la canne
°दण्ड-
m.
nt. id.
°रस-
m.
suc de la canne.