| YouTube Channel

इध्मवाह (idhmavAha)

 
Monier Williams Cologne  
इध्म—वाह m. N. of a son of Agastya, MBh.
BhP.
Shabdartha Kaustubha  
इध्मवाह

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಗಸ್ತ್ಯಮಹರ್ಷಿಯ ಮಗ
निष्पत्तिः - > वह (प्रापणे) - "अण्" (३-२-१)
व्युत्पत्तिः - > इध्मं वहति
Mahabharata  
Idhmavāha = Dṛdhasya: III, 8642
XII, 7595 (one of the ṛshis of the south).
पुराणम्  

इध्मवाह / IDHMAVĀHA. Son of agastya and his wife lopāmudrā. The actual name of idhmavāha was tridasyu. There is a story in the mahābhārata about the birth of this boy. When lopāmudrā was pregnant, agastya asked her:-“1000 sons of average ability
or 100 sons, each of them having the worth of 10 sons
or 10 sons, each having the worth of 100 sons
or a single son having the nobility and greatness of more than a thousand sons
which would you prefer?” lopāmudrā chose a single son with the greatness of a thousand sons. tridasyu or idhmavāha was the son born according to her wish. The child was in the womb for seven years before he was born. He began to recite Vedas even from the moment of his birth. As the boy grew up, he used to bring small pieces of firewoods and twigs to feed the fire for his father's homa. That was why he got the name idhmavāha. (One who brings the necessary things for homa). (Idhma=fuel
vāha=one who carries).
वाचस्पत्यम्  
इध्मवाह पु० लोपामुद्रागर्भजाते अगस्त्यपुत्रे ऋषिभेदे “सह-स्रसम्मितः पुत्र एकोऽप्यस्तु तपोधन!” इति लोपामुद्रया-प्रार्थितोऽगस्त्यस्तस्या पुत्रमुत्पादयास तस्य नाम दृदस्युरि-ध्मवहनाच्च इध्मवाह इति नामान्तरं तदेदुक्तं भा० व० ।९९ । “तत आधाय गर्भन्तमगमत् वनमेव सः” “तस्मिन्वन-गते गर्भोववृधे सप्त शारदान् । सप्तमेऽव्दे गते चाथ प्रा-च्यवत् स महोज्ज्वलः । ज्वलदग्निप्रभावेन दृढस्युर्नामभारत! । साङ्गोपनिषदान् वेदान् जपन्निव महातपाः ।तस्य पुत्रोऽभवदृषेः स तपस्वी महाद्विजः । स वालएवतेजस्वी पितुस्तस्य निदेशने । इध्मानां भारवहनाच्चेध्म-वाहस्ततोऽभवत्” ।