Back to search | YouTube Channel

उपगुरु (upaguru)

 
Apte
English
उपगुरुः [upaguruḥ], An assistant teacher. -रु
ind.
Near a teacher.
Apte 1890
English
उपगुरुः An assistant teacher.
रु ind. Near a teacher.
Monier Williams Cologne
English
उप-गुरु
m.
N.
of a king,
VP.
(v.l. उप-गु)
an assistant teacher,
W.
उप-गुरु
ind.
near a teacher.
Monier Williams 1872
English
उपगुरु उप-गुरु, उस्, m. an assistant teacher
N. of a prince
(a various reading has उप-गु।)
Apte Hindi
Hindi
उपगुरुः
पुं*
- -
सहायक अध्यापक
उपगुरुः
पुं*
- -
सहायक अध्यापक
Shabdartha Kaustubha
Kannada
उपगुरु
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಹಾಯಾಧ್ಯಾಪಕ /ಸಹಾಯೋಪಾಧ್ಯಾಯ
व्युत्पत्तिः - > उपगतः सादृश्येन गुरुम्
L R Vaidya
English
upaguru {% m. %} An assistant teacher.
वाचस्पत्यम्
Sanskrit
उपगुरु
पु०
उपगतः सादृश्येन गुरुम् अत्या० स० अन्तोदात्तः ।तन्त्रोक्ते गुरुसदृशे उपदेशादिकारके सामीप्यादौअव्ययी० गुरोः सामीप्ये गुरावित्यर्थे
अव्य०