कर्मकाण्ड (karmakANDa)
Spoken Sanskrit
कर्मकाण्ड karmakANDa n. that part of the zruti which relates to ceremonial acts and sacrificial rites
Monier Williams Cologne
Apte Hindi
कर्मकाण्डःपुं* कर्मन् - काण्डः -"वेद का वह विभाग जो यज्ञीय कृत्यों, संस्कारों तथा उनके उचित अनुष्ठान से उत्पन्न फल से सम्बन्ध रखता है"
कर्मकाण्डम्नपुं* कर्मन् - काण्डम् -"वेद का वह विभाग जो यज्ञीय कृत्यों, संस्कारों तथा उनके उचित अनुष्ठान से उत्पन्न फल से सम्बन्ध रखता है"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
कर्मकाण्डपदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಯಜ್ಞಯಾಗಾದಿಗಳನ್ನು ಅವಶ್ಯವಾಗಿ ಅನುಷ್ಠಿಸಬೇಕೆಂದು ಹೇಳುವ ವೇದದ ಒಂದು ಭಾಗ /ಕರ್ಮಗಳನ್ನು ಪ್ರತಿಪಾದಿಸುವ ವೇದಭಾಗव्युत्पत्तिः - > कर्मणां कर्तव्यता प्रतिपादकं काण्डम्प्रयोगाः - > "ततः कर्मकाण्डसहचरी मीमांसा मया दृष्टा"उल्लेखाः - > प्रबोध० ६
L R Vaidya
वाचस्पत्यम्
कर्म्मकाण्ड न० कर्मणां कर्त्तव्यताप्रतिपादकं काण्डम् ।कर्मणां कर्त्तव्यताप्रतिपादके वेदभाग कर्मकाण्डस्यारम्भप्रयोजनञ्च वृह० उ० भाष्ये दर्शितंयथा । “तत्रास्यकर्म्मकाण्डेन सम्बन्धोऽभिधीयते । सर्व्वोऽप्ययं वेदःप्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रका-शनपरः सर्व्वपुरुषाणां निसर्गंत एव तत्प्राप्तिपरिहार-येरिष्टत्वात् । दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञा-नस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वान्नागमान्वेषणा । नचासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टा-निष्टप्राप्तिपरिहारेच्छा स्यात् स्वभाववादिदर्शनात् ।तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिप-रिहारोपायविशेषे च शास्त्रं प्रवर्त्तते । “येयं प्रेते वि-चिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके” इत्युपक्रम्य“अस्तीत्येवोपलब्धव्यः” इत्येवमादिनिर्णयदर्शनात् । “यथा चमरणं प्राप्य” इत्युपक्रम्य “योनिमन्ये प्रपद्यन्ते शरीरत्वायदेहिनः । स्थाणुमन्येऽनुसयन्ति यथाकर्म्म यथाश्रुतम्” इतिच, स्वयं ज्योतिरित्युपक्रम्य” तं विद्याकर्म्मणी समन्वारभेतेपुण्योवै पुण्येन कर्म्मणा भवति” । ज्ञपयिष्यामीत्युपक्रम्य“विज्ञानमयः” इति च व्यतिरिक्तात्मास्तित्वम् । तत्प्रत्यक्ष-विषयमेवेति चेन्न वादिविप्रतिपत्तिदर्शनात् । न हि दे-हान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकाय-तिका बौद्धाश्च नः प्रतिकूलाः स्युः । नास्त्यात्मेति वदन्तः ।न हि घटादो प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घटइति । स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् न निरू-पितेऽभावात् । न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्र-तिपत्तिर्भवति । वैनाशिकस्त्वहमितिप्रत्यये जायमानेऽपिदेहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते । तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः । तथा-नुमानादपि । श्रुत्यात्मास्तित्वे लिङ्गस्यादर्शितत्वात् लिङ्गस्यच प्रत्यक्षविषयत्वान्नेति चेत् न जन्मान्तरसम्बन्धस्याग्रहणात् आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिक-लिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्चाहम्प्र-त्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवानीति कल्पयन्तोवदान्ति प्रत्यक्षश्चानुमेयश्चात्मेति । सर्व्वथाप्यस्त्यात्मा देहान्त-रसम्यन्धीत्येवम्प्रतिपत्तुर्देहान्तरगतेष्टा निष्टप्राप्तिपरिहारो-पायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्म्मकाण्डं समारब्धम्” ।अधिकारिभेदेनैव कर्मकाण्डे प्रवृत्तिः “लोकेऽस्मितु द्विविधानिष्ठा पुरा प्रोक्ता मयानघ! । ज्ञानयोगेन सांख्यानांकर्मयोगेन योगिनाम्” इति गीतायामपि द्वैविध्योक्तेः अत-एव “तमेतं ब्राह्मणाविविदिषन्ति वेदानुवचनेन यज्ञेनतपसा नाशकेन” इति श्रुत्यैव कर्मणां विविदिषाहेतु-तोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मणा-मुपयोग इत्याकरे स्थितम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.