कामिनी (kAminI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishकामिनी - kAminI - - woman in general
कामिनी - kAminI - - loving woman
कामिनी - kAminI - - form of devI
कामिनी - kAminI - - affectionate woman
कामिनी - kAminI - - spirituous liquor
कामिनी - kAminI - - loving or affectionate woman
कामिनी - kAminI - - Rinco orchid plant [ Vanda Roxburghii - Bot. ]
कामिनी - kAminI - - timid woman
कामिनी - kAminI - - wild turmeric [ Curcuma Aromatica - Bot. ]
कामिनी - kAminI - - lover [ fem. ]
कामिनी kAminI form of devI
दिक्करवासिनी dikkaravAsinI form of devI
चक्रेश्वरी cakrezvarI one of the vidyAdevIs
परादेवी parAdevI particular form of devI
काली kAlI one of the sixteen vidyAdevIs
महाकाली mahAkAlI name of one of the 16 vidyAdevIs
कपालिनी kapAlinI name of a being attending on devI
प्रज्ञप्ति prajJapti particular magical art personified as one of the vidyAdevIs
कामिनी kAminI Rinco orchid plant [ Vanda Roxburghii - Bot. ]
वृक्षादनी vRkSAdanI Rinco orchid plant [ Vanda Roxburghii - Bot. ]
वृक्षकदली vRkSakadalI Rinco orchid plant [ Vanda Roxburghii - Bot. ]
गन्धनकुली gandhanakulI Rinco orchid plant [ Vanda Roxburghii - Bot. ]
वन्दक vandaka Rinco orchid plant [ Vanda Roxburghii - Bot. ]
Monier Williams Cologne
EnglishApte Hindi
Hindiकामिनी
- कम् - णिनि - ङीप्
"प्रेम करने वाली, स्नेहमयी, प्रिय स्त्री"
कामिनी
- कम् - णिनि - ङीप्
मनोहर और सुन्दर स्त्री
कामिनी
- कम् - णिनि - ङीप्
सामान्य स्त्री
कामिनी
- कम् - णिनि - ङीप्
भीरु स्त्री
कामिनी
- कम् - णिनि - ङीप्
मादक शराब
कामिनी
- काम+इनि+ङीप्
मादक शराब
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaकामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > कामिन् ಪದದ ಅರ್ಥ
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-५)
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರೀತಿಸುವ ಹೆಂಗಸು /ಅನುರಕ್ತಳಾದ ಹೆಂಗಸು /ಕಾಮಾತುರವುಳ್ಳ ಹೆಂಗಸು
निष्पत्तिः - > "इनिः" (५-२-११५) । "ङीप्" (४-१-५)
व्युत्पत्तिः - > कामोऽस्त्यस्याः
प्रयोगाः - > "परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेव कामिनीनाम्" । "कामिनीषे विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥"
उल्लेखाः - > माघ० ७-७०, मनु० ८-११२
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೆಂಗಸು
प्रयोगाः - > "परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी"
उल्लेखाः - > रघु० ९-६९
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸುಂದರಿ /ರೂಪವತಿಯಾದ ಹೆಂಗಸು
प्रयोगाः - > "मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः"
उल्लेखाः - > माघ० ३-५४
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭೀರು /ಭಯವುಳ್ಳವನು
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬದನಿಕೆ ಗಿಡ
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮರದರಿಶಿನ
कामिनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂದು ಮದ್ಯ
L R Vaidya
EnglishWordnet
Sanskrit कामिनी, कामवती
मैथुनाभिलाषिणी स्त्री।
"तस्याः सात्विकेन वार्तालापेन कामिनी शान्ता जाता।"
कामिनी
रागिणीविशेषः।
"कामिनी कामोद-रागस्य पत्नी अस्ति।"
दारुहरिद्रा, पीतद्रुः, कालीयकः, हरिद्रवः, दार्वी, पचम्पचा, पर्जनी, पीतिका, पीतदारु, स्थिररागा, कामिनी, कटङ्कटेरी, पर्जन्या, पीता, दारुनिशा, कालीयकम्, कामवती, दारूपीता, कर्कटिनी, दारु, निशा, हरिद्रा
वृक्षविशेषः।
"दारुहरिद्रायाः काण्डः मूलं च औषधरूपेण उपयुज्यते।"
मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
"सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।"
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
स्त्री, नारी, नरी, मानुषी, मनुषी, मानवी, ललना, ललिता, रमणी, रामा, वनिता, प्रिया, महिला, योषा, योषिता, योषित्, योषीत्, वधूः, भरण्या, महेला, महेलिका, मानिनी, वामा, अङ्गना, अबला, कामिनी, जनिः, जनी, जोषा, जोषिता, जोषित्, धनिका, परिगृह्या, प्रमदा, प्रतीपदर्शिनी, विलासिनी, सिन्दूरतिलका, सीमन्तिनी, सुभ्रूः, शर्वरी
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
"अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते। "
Sanskrit Tibetan
Tibetankhyo mo
१) कलत्र २) कामिनी ३) दारा ४) पत्नी ५) भार्या
chags chen ma
कामिनी / रागिणी
अभिधानरत्नमाला
Sanskritरामा
रामा, वामा, वामनेत्रा, पुरन्ध्री, नारी, भीरु, भामिनी, कामिनी, योषा, योषित्, वासिता, वर्णिनी, स्त्री, सीमन्तिनी, अङ्गना, सुन्दरी, अबला, महिला, ललना, प्रमदा, रमणी, नितम्बिनी, वनिता, दयिता, प्रतीपदर्शिनी, कान्ता, वधू, वशा, युवति
रामा वामा वामनेत्रा पुरन्ध्री,
नारी भीरुर्भामिनी कामिनी च ।
योषा योषिद्वासिता वर्णिनी स्त्री,
स्यात्सीमन्तिन्यङ्गना सुन्दरी च ॥ ४८१ ॥
अबला महिला ललना प्रमदा रमणी नितम्बिनी वनिता ।
दयिता प्रतीपदर्शिन्युक्ता कान्ता वधूर्वशा युवतिः ॥ ४८२ ॥
verse 2.1.1.481
page 0055
नाममाला
Sanskritस्त्री, नारी, वनिता, मुग्धा, भामिनी, भीरु, अङ्गना, ललना, कामिनी, योषित्, योषा, सीमन्तिनी
स्त्री नारी वनिता मुग्धा भामिनी भीरुरङ्गना ।
ललना कामिनी योषिद् योषा सीमन्तिनीति च ॥ ३० ॥
verse 0.1.1.30
page 0015
शब्दकल्पद्रुमः
Sanskritकामिनी, (अतिशयेन कामः अस्या अस्ति इति ।काम + इनिः + ङीप् ।) अतिशयकामयुक्ता नारी ।इत्यमरः । २ । ६ । ३ ॥
(यथा, मनुः ८ । ११२ ।“कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने ।ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्” ॥
)भीरुस्त्री । वन्दा । इति मेदिनी ॥
दारुहरिद्रा ।मदिरा । स्त्रीसामान्यम् । इति राजनिर्घण्टः ॥
(यथा, आर्य्यासप्तशती २७० ।“कर्ण श्व कामिनीनां न शोभते निर्भरः प्रेमा” ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.