कायस्था (kAyasthA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English कायस्था kAyasthA Myrobalan [ Terminalia Chebula - Bot. ]
ककुभ kakubha Arjuna tree [ Terminalia arjuna - Bot. ]
अर्जुन arjuna Arjuna tree [ Terminalia Arjuna - Bot. ]
अश्मरीहर azmarIhara Arjuna tree [ Terminalia Arjuna - Bot. ]
कौन्तेय kaunteya Arjuna tree [ Terminalia Arjuna - Bot. ]
धनञ्जय dhanaJjaya Arjuna tree [ Terminalia Arjuna - Bot. ]
वीरवृक्ष vIravRkSa Arunja tree [ Terminalia Arunja - Bot. ]
श्वसनेश्वर zvasanezvara Arjuna tree [ Terminalia Arjuna - Bot. ]
भूरुह bhUruha Arjuna tree [ Terminalia Arjuna and Glabra - Bot. ]
इन्द्रतरु indrataru Arjuna tree [ Terminalia Arjuna - Bot. ]
इन्द्रद्रुम indradruma Arjuna tree [ Terminalia Arjuna - Bot. ]
करवीरक karavIraka Arjuna tree [ Terminalia Arjuna - Bot. ]
कर्णारि karNAri Arjuna tree [ Terminalia Arjuna - Bot. ]
कृष्णसारथि kRSNasArathi Arjuna tree [ Terminalia Arjuna - Bot. ]
गाण्डीविन् gANDIvin Arjuna tree [ Terminalia Arjuna - Bot. ]
चित्रयोधिन् citrayodhin Arjuna tree [ Terminalia Arjuna - Bot. ]
धन्विन् dhanvin Arjuna tree [ Terminalia Arjuna - Bot. ]
नदीसर्ज nadIsarja Arjuna tree [ Terminalia Arjuna - Bot. ]
पृथाज pRthAja Arjuna tree [ Terminalia Arjuna - Bot. ]
फाल्गुन phAlguna Arjuna tree [ Terminalia Arjuna - Bot. ]
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaकायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಳಲೆ ಗಿಡ
निष्पत्तिः - > घञर्थे "कः" (वा० ३-३-५८)
व्युत्पत्तिः - > कायस्तिष्ठत्यनया
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೆಲ್ಲಿ ಗಿಡ
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯಾಲಕ್ಕಿ ಗಿಡ
उल्लेखाः - > "कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि । कायस्था तु हरीतक्यामामलक्यां च दर्शिता" - विश्व० । "कायस्थोऽक्षरजीवकः । परमात्मा च कायस्था हरीतक्यामलक्यपि" - हेम० ।
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಯಸ್ಥ ಜಾತಿಯ ಹೆಂಗಸು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit कृष्णपर्णी, कृष्णमल्लिका, कालमल्लिका, मालूकः, भूतपतिः, कुठेरः, कुठेरकः, कवरा, कायस्था, करालम्, करालकम्, अविगन्धिका, अर्जकः, कवरा, कठिल्लकः, कठिञ्जरः
तुलसीविशेषः।
"कृष्णपर्णी कृष्णा भवति।"
एला, बह्वलगन्धा, ऐन्द्री, द्राविडी, कपोतपर्णी, बाला, बलवती, हिमा, चन्द्रिका, सागरगामिनी, गन्धालीगर्भः, एलिका, कायस्था
एकः सांवत्सरः वृक्षः यस्य फलेभ्यः प्राप्तानि सुगन्धितानि बीजानि व्यञ्जने प्रयुज्यन्ते।
"अस्यां वाटिकायां एलायाः वृक्षाणि सन्ति।"
एला, एलीका, बहुलगन्धा, ऐन्द्री, द्राविडी, कपोतपर्णी, बाला, बलवती, हिमा, चन्द्रिका, सागरगामिनी, गन्धालीगर्भः, कायस्था, उपकुञ्चिका, तुत्था, कोरङ्गी, त्रिपुटा, त्रुटिः
फलविशेषः-तत् फलं यस्य सुगन्धितानि बीजानि उपस्कररुपेण उपयुज्यन्ते।
"मोहनः स्वादाय कषाये एलां योजयति।"
तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी
वृक्षविशेषः यः पवित्रः अस्ति तथा च यस्य पर्णानि गन्धयुक्तानि सन्ति।
"तुलस्याः पर्णानि ओषधिरूपेण उपयुज्यन्ते।"
आमलकी, तिष्यफला, अमृता, वयस्था, वयःस्था, कायस्था, श्रीफला, धात्रिका, शिवा, शान्ता, धात्री, अमृतफला, वृष्या, वृत्तफला, रोचनी, कर्षफला, तिष्या
फलवृक्षविशेषः यस्य फलानि औषधरूपेण उपयुज्यन्ते।
"झञ्जावाते अस्य आमलकेः एका शाखा भग्ना।"
शिवा, हरितकी, अभया, अव्यथा, पथ्या, वयःस्था, पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, सुधा, कायस्था, कन्या, रसायनफला, विजया, जया, चेतनकी, रोहिणी, प्रपथ्या, जीवप्रिया, जीवनिका, भिष्गवरा, भिषक्प्रिया, जीवन्ति, प्राणदा, जीव्या, देवी, दिव्या
हरितकीवृक्षस्य फलं यद् हरितपीतवर्णीयम् अस्ति।
"शुष्ककासे शिवा अतीव उपयुक्ता अस्ति।"
कायस्थः, कायस्था
हिन्दूसमाजे वर्तमाना जातिः यस्याः सदस्याः प्रायः लिपिकाः सन्ति।
"तेन स्वपुत्रस्य विवाहः कायस्थया सह कृतः।"
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.