| YouTube Channel

कायस्था (kAyasthA)

 
Spoken Sanskrit
English
कायस्था kAyasthA
f.
Myrobalan [ Terminalia Chebula - Bot. ]
ककुभ kakubha
m.
Arjuna tree [ Terminalia arjuna - Bot. ]
अर्जुन arjuna
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
अश्मरीहर azmarIhara
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
कौन्तेय kaunteya
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
धनञ्जय dhanaJjaya
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
वीरवृक्ष vIravRkSa
m.
Arunja tree [ Terminalia Arunja - Bot. ]
श्वसनेश्वर zvasanezvara
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
भूरुह bhUruha
m.
Arjuna tree [ Terminalia Arjuna and Glabra - Bot. ]
इन्द्रतरु indrataru
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
इन्द्रद्रुम indradruma
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
करवीरक karavIraka
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
कर्णारि karNAri
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
कृष्णसारथि kRSNasArathi
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
गाण्डीविन् gANDIvin
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
चित्रयोधिन् citrayodhin
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
धन्विन् dhanvin
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
नदीसर्ज nadIsarja
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
पृथाज pRthAja
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
फाल्गुन phAlguna
m.
Arjuna tree [ Terminalia Arjuna - Bot. ]
Monier Williams Cologne
English
काय—स्था
f.
a woman of that caste,
L.
Myrobalanus Chebula,
L.
Emblica officinalis,
Bhpr.
Ocimum sanctum,
L.
a drug (commonly Kākolī),
L.
cardamoms,
L.
Shabdartha Kaustubha
Kannada
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಳಲೆ ಗಿಡ
निष्पत्तिः - > घञर्थे "कः" (वा० ३-३-५८)
व्युत्पत्तिः - > कायस्तिष्ठत्यनया
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೆಲ್ಲಿ ಗಿಡ
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯಾಲಕ್ಕಿ ಗಿಡ
उल्लेखाः - > "कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि कायस्था तु हरीतक्यामामलक्यां दर्शिता" - विश्व० "कायस्थोऽक्षरजीवकः परमात्मा कायस्था हरीतक्यामलक्यपि" - हेम०
कायस्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಯಸ್ಥ ಜಾತಿಯ ಹೆಂಗಸು
L R Vaidya
English
kAya-sTA {% f. %} 1. a woman of this caste
2. the myrobalan tree.
Wordnet
Sanskrit
Synonyms:
कृष्णपर्णी, कृष्णमल्लिका, कालमल्लिका, मालूकः, भूतपतिः, कुठेरः, कुठेरकः, कवरा, कायस्था, करालम्, करालकम्, अविगन्धिका, अर्जकः, कवरा, कठिल्लकः, कठिञ्जरः
noun
तुलसीविशेषः।
"कृष्णपर्णी कृष्णा भवति।"
Synonyms:
एला, बह्वलगन्धा, ऐन्द्री, द्राविडी, कपोतपर्णी, बाला, बलवती, हिमा, चन्द्रिका, सागरगामिनी, गन्धालीगर्भः, एलिका, कायस्था
noun
एकः सांवत्सरः वृक्षः यस्य फलेभ्यः प्राप्तानि सुगन्धितानि बीजानि व्यञ्जने प्रयुज्यन्ते।
"अस्यां वाटिकायां एलायाः वृक्षाणि सन्ति।"
Synonyms:
एला, एलीका, बहुलगन्धा, ऐन्द्री, द्राविडी, कपोतपर्णी, बाला, बलवती, हिमा, चन्द्रिका, सागरगामिनी, गन्धालीगर्भः, कायस्था, उपकुञ्चिका, तुत्था, कोरङ्गी, त्रिपुटा, त्रुटिः
noun
फलविशेषः-तत् फलं यस्य सुगन्धितानि बीजानि उपस्कररुपेण उपयुज्यन्ते।
"मोहनः स्वादाय कषाये एलां योजयति।"
Synonyms:
तुलसी, सुभगा, तीव्रा, पावनी, विष्णुवल्लभा, सुरेज्या, सुरसा, कायस्था, सुरदुन्दुभिः, सुरभिः, बहुपत्री, मञ्जरी, हरिप्रिया, अपेतराक्षसी, श्यामा, गौरी, त्रिदशमञ्जरी, भूतघ्नी, भूतपत्री, वैष्णवी, पुण्या, माधवी, अमृता, पत्रपुष्पा, वृन्दा, मरुवकः, समीरणः, प्रस्थपुष्पः, फणिझकः, पर्णासः, जम्भीरः, कठिञ्जरः, कुठेरकः, अर्ज्जकः, कुलसौरभम्, लक्ष्मी
noun
वृक्षविशेषः यः पवित्रः अस्ति तथा यस्य पर्णानि गन्धयुक्तानि सन्ति।
"तुलस्याः पर्णानि ओषधिरूपेण उपयुज्यन्ते।"
Synonyms:
आमलकी, तिष्यफला, अमृता, वयस्था, वयःस्था, कायस्था, श्रीफला, धात्रिका, शिवा, शान्ता, धात्री, अमृतफला, वृष्या, वृत्तफला, रोचनी, कर्षफला, तिष्या
noun
फलवृक्षविशेषः यस्य फलानि औषधरूपेण उपयुज्यन्ते।
"झञ्जावाते अस्य आमलकेः एका शाखा भग्ना।"
Synonyms:
शिवा, हरितकी, अभया, अव्यथा, पथ्या, वयःस्था, पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, सुधा, कायस्था, कन्या, रसायनफला, विजया, जया, चेतनकी, रोहिणी, प्रपथ्या, जीवप्रिया, जीवनिका, भिष्गवरा, भिषक्प्रिया, जीवन्ति, प्राणदा, जीव्या, देवी, दिव्या
noun
हरितकीवृक्षस्य फलं यद् हरितपीतवर्णीयम् अस्ति।
"शुष्ककासे शिवा अतीव उपयुक्ता अस्ति।"
Synonyms:
कायस्थः, कायस्था
noun
हिन्दूसमाजे वर्तमाना जातिः यस्याः सदस्याः प्रायः लिपिकाः सन्ति।
"तेन स्वपुत्रस्य विवाहः कायस्थया सह कृतः।"
शब्दकल्पद्रुमः
Sanskrit
कायस्था,
स्त्री,
(कायस्तिष्ठत्यनया काय + स्था +घञर्थे कः ।) हरीतकी इति मेदिनी
धात्री-वृक्षः इति जटाधरः
काकोली इत्यमर-टीकायां भरतः
एलाद्वयम् तुलसी इतिराजनिर्घण्टः
कायस्थस्त्रीजातिः कायस्थपत्न्यांकायस्थी