| YouTube Channel

कार्यसिद्धि (kAryasiddhi)

 
शब्दसागरः
English
कार्य्यसिद्धि
f.
(-द्धिः) Accomplishment, success, fulfilment of any ob-
ject or purpose.
E.
कार्य्य, and सिद्धि success.
Capeller Eng
English
कार्यसिद्धि
f.
accomplishment of a business, success.
Yates
English
कार्य्य-सिद्धि (द्धिः) 2.
f.
Idem.
Spoken Sanskrit
English
कार्यसिद्धि - kAryasiddhi -
f.
- success
कार्यसिद्धि - kAryasiddhi -
f.
- accomplishment of a work
कार्यसिद्धि - kAryasiddhi -
f.
- fulfilment of an object
Wilson
English
कार्य्यसिद्धि
f.
(-द्धिः) Accomplishment, success, fulfilment of any
object or purpose.
E.
कार्य्य, and सिद्धि success.
Monier Williams Cologne
English
कार्य—सिद्धि
f.
accomplishment of a work, fulfilment of an object, success,
Mudr.
Apte Hindi
Hindi
कार्यसिद्धि
स्त्री*
कार्य - सिद्धिः -
सफलता
Shabdartha Kaustubha
Kannada
कार्यसिद्धि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾರ್ಯವು ಕೈಗೂಡುವಿಕೆ /ಕೆಲಸವು ಸಫಲವಾಗುವುದು
व्युत्पत्तिः - > कार्यस्य सिद्धिः
प्रयोगाः - > "अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन् पक्षतेः कम्पभेदैः"
उल्लेखाः - > नैष० ३-१३२
L R Vaidya
English
kArya-sidDi {% f. %} success.
वाचस्पत्यम्
Sanskrit
कार्य्यसिद्धि स्त्री कार्य्यस्याभीष्टस्य सिद्धिः अभीष्टसिद्धौ“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयम्” ति०त० खञ्जनशकुने कर्त्तव्यकर्म्मनिष्पत्तौ नील० ता-जकीक्ते सहमभेदे तत्र हि “पुण्यं गुरुर्ज्ञानयशोऽथमित्रम्” इत्युपक्रमे “स्यादन्यकर्मसबणिक् त्वथकार्यसिद्धिः”इत्यादिना पञ्चाशत् सहमानि विभज्य “स्यात् कर्म्म-सिद्धिः सततं (दिवानिशोः) विशोध्य मन्दं सितात् स्यात्तुविवाहसद्म” इत्यनेन तदानयनप्रकारोदर्शितः तथा चबर्षलग्नकालिकस्फुट शनिं शुक्रस्फुटात् त्यक्त्वा लग्नयोगेतत्सहमस्फुटं भवति इयांस्तु भेदः शोध्यमन्दशुद्ध्याश्रयशुक्रयोर्मध्ये यदि लग्नस्फुटं भर्वत्तदा राशौ एकाङ्कयोगः कार्य्य इति तत्फले तत्रैवोक्तं यथा “कार्य्य-सिद्धिसहमं युतं शुभैर्दृष्टमूथशिलगम् जयप्रदम् ।सङ्गरेऽथ शुभपापदृष्टियुक् क्लेशतोजय उदीरितो वुधैः”
Capeller
German
कार्यसिद्धि
f.
das Gelingen einer Sache
der glückliche Ausgang.