| YouTube Channel

कार्य्यसिद्धि (kAryyasiddhi)

 
शब्दसागरः
English
कार्य्यसिद्धि
f.
(-द्धिः) Accomplishment, success, fulfilment of any ob-
ject or purpose.
E.
कार्य्य, and सिद्धि success.
Yates
English
कार्य्य-सिद्धि (द्धिः) 2.
f.
Idem.
Wilson
English
कार्य्यसिद्धि
f.
(-द्धिः) Accomplishment, success, fulfilment of any
object or purpose.
E.
कार्य्य, and सिद्धि success.
वाचस्पत्यम्
Sanskrit
कार्य्यसिद्धि स्त्री कार्य्यस्याभीष्टस्य सिद्धिः अभीष्टसिद्धौ“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयम्” ति०त० खञ्जनशकुने कर्त्तव्यकर्म्मनिष्पत्तौ नील० ता-जकीक्ते सहमभेदे तत्र हि “पुण्यं गुरुर्ज्ञानयशोऽथमित्रम्” इत्युपक्रमे “स्यादन्यकर्मसबणिक् त्वथकार्यसिद्धिः”इत्यादिना पञ्चाशत् सहमानि विभज्य “स्यात् कर्म्म-सिद्धिः सततं (दिवानिशोः) विशोध्य मन्दं सितात् स्यात्तुविवाहसद्म” इत्यनेन तदानयनप्रकारोदर्शितः तथा चबर्षलग्नकालिकस्फुट शनिं शुक्रस्फुटात् त्यक्त्वा लग्नयोगेतत्सहमस्फुटं भवति इयांस्तु भेदः शोध्यमन्दशुद्ध्याश्रयशुक्रयोर्मध्ये यदि लग्नस्फुटं भर्वत्तदा राशौ एकाङ्कयोगः कार्य्य इति तत्फले तत्रैवोक्तं यथा “कार्य्य-सिद्धिसहमं युतं शुभैर्दृष्टमूथशिलगम् जयप्रदम् ।सङ्गरेऽथ शुभपापदृष्टियुक् क्लेशतोजय उदीरितो वुधैः”