क्रियापाद (kriyApAda)
शब्दसागरः
Yates
Wilson
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Apte Hindi
क्रियापादःपुं* क्रिया-पादः -"अभियोक्ता या वादी के द्वारा अपने दावे की पुष्टि में दिए गये प्रमाण, दस्तावेज तथा गवाहियाँ आदि जो कानूनी अभियोग का तीसरा अंग है"
Shabdartha Kaustubha
क्रियापादपदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ನಾಲ್ಕು ಭಾಗಗಳುಳ್ಳ ವ್ಯವಹಾರದಲ್ಲಿ ಮೂರನೆಯದುविस्तारः - > पूर्वपक्षः, उत्तरपक्षः, क्रियापादः, निर्णयः - एते विवादस्य चत्वारः पादाः ।
L R Vaidya
शब्दकल्पद्रुमः
वाचस्पत्यम्
क्रियापाद पु० क्रिया विवादसाधनं पादैव । चतुष्पादव्यव-हारे साध्यार्थसाधनरूपे तृतीये पादे । १ पूर्व्वपक्षः स्मृतःपादोद्वितीयोश्चोत्तरः स्मृतः । ३ क्रियापादस्तथान्यश्चतृतीयो ४ निर्ण्णयस्ततः” वृह० । तस्य व्यवहारपादत्वंतद्विशेषादि वीरमित्रोदये निर्ण्णीतं यथा“अथ क्रियापादः । तत्र तदुपयोगिप्रत्याकलितं प्रथमंनिरूप्यते । विज्ञानयोगिना तस्य व्यवहारपादत्वानभ्युपगमेऽपि क्रियादानोपयोगित्वाभ्युपगमात् । अन्यैस्तुव्यवहारपादत्वस्यैव खीकारात् क्रियापादप्रागभावस्तू-भयसम्मतः । प्रत्याकलितन्नाम भाषोत्तरयोरर्थिप्रत्यर्थिभ्यांलिखितयोः क्रियोपन्यसनमनयोर्मध्ये कस्य स्यात्का चा-स्मिन् वादे क्रिया स्याद्धीनवादी वानयोर्मध्येक इत्यादिःससभ्यप्राड्विवाकस्य सभापतेः सभ्यस्य प्राड्विवाकस्यवा परामर्श उच्यते । तथा च वृहस्पतिः “ये तु तिष्ठन्तिकरणे तेषां सभ्यैर्विभावना । कलयित्वोत्तरं सभ्यैर्द्दात-व्यैकस्य वादिनः” । करणे धर्माधिकरणे ये तिष्ठन्तिवादिनः प्रतिवादिनश्च तेषामुत्तरं मिथ्यादिचतुर्भेदं कल-यित्वा विचार्य्य एतदुत्तरे कस्य क्रियोपन्यास उचितइति निर्धार्य्य विभाव्यते साध्यमनयेति विभाबनाक्रियाप्रमाणमिति यावत् । एकस्य वादिनोऽर्थिप्रत्यर्थ्य-न्यतरस्य सभ्यैर्दातव्या उपन्यसनीयत्वेनाज्ञापयितव्ये-त्यर्थः । कात्यायनोऽपि “लिखिते शोधिते सम्यक् सतिनिर्दोष उत्तरे । अर्थिप्रत्यर्थिनोर्वापि क्रियाकरणमिष्यते” ।क्रियाकरणं क्रियोपन्यासः । पृनर्वृक्षस्पतिः “श्रुत्वापूर्वोत्तरं सभ्यैर्निर्द्दिष्टा यस्य भावना । विभावयेत् प्रतिज्ञातंसोऽखिलं लिखितादिना” । विभाव्यते साध्यते साध्यमन-येति विभावना क्रियैव । पूर्वोत्तरं पूर्वपक्षमुत्तरञ्चेत्यर्थः ।द्वन्द्वैकबद्भावः । निर्दिष्टा ब्रूहीत्युपदिष्टा । कस्मिन्नुत्तरेकस्य क्रिया क्रियारहिंतञ्च किमुत्तरमित्यपेक्षयामाहव्यासः “प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्द्दिशेत् क्रि-याम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्” ।प्राङ्ग्यायकारणोत्तरयोः प्राङ्ग्याये कारणे च साधिते-ऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्व्यर्थं साधनंग्रयर्थिनाऽव्य पगमाच्चेति तत्रैव साध्यत्वाविर्भावात्तदुप-न्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यासस्तत्साधनायो-चितः । अर्थिसम्बन्धविरहप्रत्यर्थिसम्बन्धयोर्द्वयोरषितेनैव निर्णयात् । मिथ्योत्तरे तु वादिनः प्रमाणमपेक्ष्यंयदि प्रतिज्ञातेऽर्थे प्रमाणाभाव एव प्रत्यर्थ्यभिमतोऽर्थि-प्रतिज्ञातसाध्यहैत्वभावः सिध्यतीति तत्परिहाराय भावा-भावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एव क्रिया ।सम्प्रतिपत्तौ तु नैकस्यापि साध्यमस्तीति निरर्थकत्वात्क्रियैव नास्तीत्यर्थः । वृहस्पतिः “प्रतिज्ञाम्भावयेद्वादीप्रत्यर्थी कारणन्तथा । प्राग्वृत्तं वादविजयं जयपत्रेणभावयेत्” प्रतिज्ञाम्प्रतिज्ञातार्थम् । इदञ्च परिशेषा-न्मिथ्योत्तरविषयम् । प्राग्वृत्तं प्राङ्ग्यायं जयपत्रे-णेति प्राङ्ग्यायदर्शि भृत्योपलक्षणम् । मनुः “अपह्नवेऽ-घमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देशंकारणं वान्यदुद्दिशेत्” । दिशति कथयति यथादृष्टमर्थमितिदेश साक्षी । मेधातिथिस्तु ऋणादिप्रयोगदेशवर्त्तिनःसाक्षिणो देशशब्देन लक्ष्यन्व इत्याह । अन्यत्कारणंप्रमाणं साक्षिभिन्नं लेख्यादि । मेधातिधिना तु “करणंवा समुद्दिशेदिति” पठित्वा करणशब्दः प्रमाणसामान्य-वाचकोऽपि गावलोवर्दन्यायेन साक्षिभिन्नकरणमाचष्टेपृथगुपादानात् । कारणं वा समुद्दिशेदिति पाठेऽप्यय-मेवार्थः” इत्युक्तम् ॥ यत्र मिथ्याप्रत्यवस्कन्दनयोः कृत्-स्नपक्षव्यापिता । यथा कश्चिच्छृङ्गग्राहिकया कञ्चिद-भियुक्ते मदीयेयङ्गौरमुकस्मिन् काले नष्टास्य गृहे दृष्टायतः । तत्राभियुक्त उत्तरयति मिथ्यैतत् । एतत्प्रदर्शि-तनाशकालात प्रागेवास्या मद्गृहेऽवस्थितत्वादिति । इद-न्तावत्पक्षपतिक्षेपक्षमतममित्यनुत्तरत्वानर्हम् । कारणो-पन्यासान्न शुद्धं मिथ्योत्तरम् । एकदेशाभ्युपगमाभावाच्चा-र्थिना लिखितोऽर्थ इत्यादि प्रागुक्तप्रत्यवस्कन्दनलक्षणंनास्कन्दति । साध्यभेदाय प्रतिज्ञाभेदापादकत्वाभावाच्च नपक्षैकदेरम् यत्सत्यमित्युत्तरं युगपद्व्यवहारासम्भवकृतंयुगपदनुत्तरम् । तस्मात्सकारणं मिथ्योत्तरमेवेदम् अन्य-तरसाधनेनापि विवादपर्यवसानात् । अत्र “मिथ्याक्रिया-पूर्ववादे” इति वचनात् “कारणे प्रतिवादिनीति” वचनाच्चान्य-तरस्य यथारुचिक्रियोपन्यास इति भाति यद्यपि, तथापिमिथ्याक्रियेत्यादेः शुद्धमिथ्याविषयत्वेनैतद्विषयत्वाभावात्“कारणे प्रतिवादिनीति” वचनात् प्रतिवादिन एवात्रक्रिया । नचास्यापि शुद्धप्रत्यवस्कन्दनविषयत्वादेतद्विषयु-त्वाऽभावप्रसङ्गेन न कस्यापि क्रिया प्राप्नोतीतिनिर्णय-मतिबन्ध एषेति वाच्यम् । यतः प्रसिद्धप्रत्यवस्कन्दनेऽपिग्रहणाद्यभ्युपगमेन प्रतिद नादिकारणोत्तरतैवास्यासम्भा-बिनीति वाच्यम् एकदेशाभ्युपगमस्य प्रायिकत्वात् । कारणोपन्यासस्यैवोत्तरान्तरासङ्कीर्णतया तल्लक्षणत्वावश्यम्भा-वात् । एवं च कृत्स्नपक्षव्यापि सप्राङ्ग्यायं मिथ्योत्तर-मपि द्रष्टव्यम् । यथा प्राक्तनाभियोग एव । यद्येवंप्रतिपदति मिथ्यैतत् । यतः प्रागयमस्मिन्नभियोगे मयाव्यवहारमार्गेण पराजित इति । अत्रापि प्राङ्ग्याय-कारणोक्त्रौ” इत्यादिप्राक् प्रदर्शितवचनात् प्रत्यर्थिन एवक्रियोपन्यासः । प्राङ्ग्यायसिद्धौ प्रतिज्ञायाः प्रकटमेवमिथ्यात्वपर्यवसानादस्य शुद्धप्राङ्ग्यायविषयत्वासम्भवा-देतादृशप्राङ्ग्यायविषयताया अप्यवर्जनीयत्वात् । पक्ष-प्रतिक्षेपक्षमस्यास्य प्राग्वदेवानुत्तरत्वानर्हत्वात् । यत्र तुक्वारणप्राङ्ग्याययोः कृत्स्नपक्षव्यापितयैकोत्तरत्वन्तत्रपत्यर्थिना प्राङ्ग्याय एव साधनीयः । कारणसाधनस्यतदन्तर्भूतत्वात् । यथा रूपकशतमनेन मामकं गृहीत-मित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तत्वादिदा-नीमस्मै न धारयामि । अस्मिन्नेवार्थे प्रागमुनाहमभि-युक्तश्चतुष्पाद्ध्यवहाररीत्यामुम्पराजितवानिति । इदानींहीनपरिज्ञानोपायः तत्र मनुः । “बाह्यैर्विभावयेल्लिङ्गै-र्भावमन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टि-तेन ह” । स्वरो विकृतो गद्गदत्वादिः । वर्णोऽप्यस्वाभा-विकः कृष्णत्वादिः । इङ्गितं स्वेदवेपथुरोमाञ्चादि ।आकारो विकृतो भ्रुवः क्रियादिः । चक्षुः कातरम् ।त्वेष्टितं वृथास्थानात् स्थानान्तरगमनादि । याज्ञवल्क्यः“देशाद्देशान्तरं याति सृक्वणी परिलेढि च । ललाटंस्विद्यते चास्य मुखं वैबर्ण्यमेति च । परिशुष्यत्स्खल-द्वाक्यो विरुद्धम्बहु भाषते । वाक्चक्षुः पूजयति नोतयोष्ठौ निर्भुजत्यपि । स्वभावाद्विकृतिं गच्छेन्मनो वाक्कायक-र्मभिः । अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्त्तितः ।”मनोवाक्कायकर्मभिर्य्यः स्वभावाद्विकृतिङ्गच्छेत् न भयादिनिमित्तमसावभियोगे साक्ष्ये वा दुष्टः परिकीर्त्तितः ।मन आदि विकृतीरेव विविच्य दर्शयति । देशान्तरं यातिनचैकत्रावतिष्ठते । सृक्वणी ओष्ठप्रान्तौ परिलेढि जिह्वयापुनः पुनः परिघटयतीति । कर्मणो विकृतिः । अस्यललाटं स्विद्यते स्वेदविन्दुवृन्दाङ्कितम्भवति । सुखं वैवर्ण्यंवर्णान्यत्वं पाण्डुत्वकृष्णत्वादि एनि प्राप्नोतीति कायस्य ।परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्त-पदवर्णं वाक्यं यस्य सः । बहु अनुपयुक्तं विरुद्धंपूर्वापरविरोधवद्भाषते । परोक्तां वाचम्प्रतिवचनदानेन, इति बाचः । चक्षुश्च परस्य प्रतिवीक्षणेन न पूजयति ना-भिनन्दतीति चक्षुषः । मनोविकृतेर्ल्लिङ्गम्परकीयमनोवि-कृतेरप्रत्यक्षत्वात् । तथा ओष्ठौ निर्भुजति वक्रयत्युपर्यधोभावेन चालयतीति कायस्यैव विकृतिः । मनुरेव “आ-कारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविका-रैश्च ज्ञायतेऽन्तर्गतं मनः” कात्यायनः “आकारेङ्गित-चेष्टाभिस्तस्य भावं विभावयेत् । प्रतिवादी भवेद्धीनःसोऽनुमानेन लक्ष्यते । कम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशो-षाभिमर्षणम् । भूलेखनं स्थानहानिस्तिर्य्यगूर्द्ध्वनिरीक्ष-णम् । स्वरभेदश्च दुष्टस्य चिह्नप्राहुर्मनीषिणः” । प्रति-वादिशब्देन परस्परप्रतिपक्षवादित्वादुभयोर्ग्रहणम् ।अभिमर्षणञ्जिह्वयोष्ठप्रान्तावलेहनं द्वन्द्वैकवद्भावः । श्री-रामायणे “आकारं छाद्यमानोऽपि न शक्यो विनि-गूहितुम् । बलाद्धि विवृणोत्येष भावमन्तर्गतं नृणाम्” ।अनेन च पराजसम्भावनामात्रम्प्रतिपाद्यते तस्य चफलं क्रियादिपरामर्शे सभ्यादीनामत्यवधानेन व्यवहारशे-षविचारः । नत्वेतावता पराजयनिश्चयो साक्ष्यनिर्णयो वा, नैसर्मिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवेक्तुमशक्यत्वात् ।यद्यपि कोऽपि निपुणतममतिर्विवेक्तुं शक्नुयात् तथापिन पराजयनिमित्तमसाक्षित्वनिबन्धनं वा दण्डादिकार्यंसम्भवति । न हि निपुणभिषगभियोगमूलकमरणनिश्चये-ऽपि मृतकार्य्यमार्याः समाचरन्ति । योगीश्वरः “सन्दि-ग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । नचाहूतोवदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः” । सन्दिग्धमधमर्णादि-भिरनभ्युपगतमेवार्थं यः स्वतन्त्रः प्रमाणनिरपेक्षएव साधयेदासेधादिना राजादिभ्यो ऽनिवेद्यैव तस्माज्जि-घृक्षति तदुपरि दण्डाद्यापादयति वा स हीनो दण्ड्यो-भवति । न परं प्रकृतार्थहानिमाप्तो त प्रत्युत स्वात-न्त्र्यमिबन्धनं राजदण्डमपि दातुमर्हति । यश्च स्वयमभ्यु-पे नेतंसाधन वा साधितंयाच्यमानो निष्पतेत् पला-येत । सोऽपि तथा दण्ड्यः साधितं धनञ्च दाप्यः ।यश्चाहूतोऽभियुक्तोराज्ञा चाहूतः सदसि न किञ्चिद्वदतिस प्रकृतार्थहानिं दण्डञ्च प्राप्नोति । प्रकरणात् दुष्टपरि-ज्ञानमेव मा मूदिनि दण्डग्रहणं दण्ड्योऽपि शास्योऽयर्थान्न हीयत इति स्वार्थान्न हीयत इत्यर्थादहीनत्वदर्शनादत्र तन्माभदिति हीन ब्रहणम् नारदोऽपि । “अन्यवादीक्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपलायी चहीनः पञ्चविधः स्मृतः । अन्यवादी तथा हीनः स एवविकृताननः । पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः” । कात्यायनेनापि “श्रावथित्वा यदा कार्यं त्यजेदन्यद्वदेदसौ ।अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते” । यश्च कञ्चिद-भियुज्य नाहमेनमभियुञ्जे इत्येवंविरुद्धमभिदधीत सोऽप्यन्यवादी तथा हीन इत्याह स एव “न मयाभि-हितं कार्यमभियुज्य परं वदेत् । विब्रुवंश्च भवेदेव ही-नन्तमपि निर्दिशेत्” । तथा पत्रे लिखितं पूर्वपक्षमप्यन्यथाकुर्वन्नन्यवादी तथा हीन इत्याह स एव “लेखयित्वातु यो वाक्यमूनं वाऽभ्यधिकं पुनः । वदेद्वादी स हीयेतनाभियोगन्तु सोऽर्हति” । अभियोगं पर्वपक्षं नार्हतिवादित्वयोग्यो न भवतीत्यर्थः । क्रियाद्वेषिणोऽनुपस्थातुश्चहीनतायास्तेनैव विवरणं कृतम् “लेख्यं च साक्षिणश्चैवक्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते । आह्वानादनुपस्थानात् सद्य एवस हीयते” । निरुत्तरतयां हीनमप्याह स एव “ब्रूही-त्युक्तोऽपि न ब्रूयात् सद्यस्तद्धनमर्हति । द्वितीयेऽहनिदुर्षुद्धेर्विद्यात्तस्य पराजयम्” । पराजयं तच्चिह्नं हीन-ताम् । अतएव हारीतः “सापदेशं हरेत्कालमब्रुवंश्चापि-संसदि । उक्त्वा वची विब्रुवंश्च हीयमानस्य लक्षणम्” ।मापदेशं सव्याजम् । यथाह कात्यायनः “व्याजेनैवतु यत्रासौ दीर्घकालमतिक्रमेत् । सापदेशं तु तद्विद्या-द्वादहातिकरं स्मृतमिति” । आहूतप्रपलायी अभि-योगपरिहारार्थमाह्वानबुद्ध्या प्रच्छन्नचारी । एतेषामु-त्तरोत्तरस्य हीनता गुर्पी त ज्ञापयितुं “हीनः पञ्चविध”इत्युक्तं न परिसंख्यार्थमन्येपामपि हीनत्वस्मरणात् ।हीनतागुरुत्वज्ञापनंदण्डभूयस्त्वार्थम् । यथोक्तङ्कात्याय-नेन “अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान्दश ।नोपस्थाता दश द्वे च पोडशैव निरुत्तरः । आहूतप्र-पलायी च पणान्दाप्यस्तु विंशतिम्” । अत्रापि विशेषउक्तस्तेनैव “त्रिराहूतमनायातमाहूतप्रपलायिनम् ।पञ्चरात्रम तक्रान्तं विनयेत्तं महीपतिः” कात्यायनेनैवप्रकारान्तरेणापि हीनः उक्तः । “श्रावितव्यवहाराणामेकंयत्र प्रभेदयेत् । वादिनं लोभयेच्चैव हीनन्तमपि निर्द्दि-शेत्” । श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपिशः प्रभेदवेत् अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थ ।वृहस्पतिरपि “मयं करोति भेदं वा भीषणं वा निरो-धनम् । एतानि वादिनो यस्य व्यवहारे स हीयते” ।भयादीनि व्यस्तसमस्तानि येन कृतानि स हीयत इत्यर्थः ।भयं करोति भीषणामन्यमुखेन भयोत्त्पादनमिति शेषः ।मनुरपि “अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः ।यश्चाधरोत्तरानर्थान् विगतान्नावबुध्यते । अपदिश्या-पदेशञ्च पुनर्य्यस्त्वपधावति । सम्यक् प्रणिहितञ्चार्थंपृष्टः सन्नाभिनन्दति । असम्भाष्ये साक्षिभिश्च देशे सम्भा-षते मिथः निरुच्यमानं प्रश्नञ्च नेच्छेद्यश्चापि निष्यतेत् ।व्रूहीत्युक्तश्च न ब्रूयात् उक्तञ्च न विभावयेत् । न चपूर्वापरं विद्यत्तस्मादर्थात् स हीयते । ज्ञातारः सन्तिमेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थकारणैरेतैर्ही-नन्तमपि निर्दिशेत्” । अदेश्यमनुपयोगासत्यत्वादिनानिर्देशानर्हं दिशति कथयति यः । यश्च कथितमपिन मयेदमुक्तमित्यपलपति । यश्चाधरोत्तरानर्थान् पूर्बापरा-भिहितान्विगीतान्विरुद्धांस्तत्त्वेन नावबुध्यते । यश्चापदे-शं व्याजं पोडादिकमपदिश्योद्भ्यव्यापधावति अपसरतिसभातः । यश्च सम्यक् प्रणिहितं सम्यक् प्रणिधानेना-कलितमपि परोक्तमर्थं पृष्टः सन्नाभिनन्दति अनुवादप्रत्यु-त्तरदानादिना ना द्रयते । मेधातिथिस्त्वदेशमिति पठित्वाभाषावादिलिखितदेशभिन्नमसम्भाविपं वा देशम् । यद्वाऽ-भियोक्ता दिशेद्देशमित्यत्रेव देशशब्देन साक्षिणो व्याख्यायसाक्षिनिर्देशः । अकाले सम्भावितसाक्षिणो निर्दिशती त”व्याचख्यौ । यश्च ज्ञातारः साक्षिणो ममोक्तेर्थे सन्तीतिसभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान् । अत्र मा मांज्ञातारः । यथार्थवाद्यहमिति जानानाः साक्षिण इतियावत् । द्वितीयैकवचनान्तस्यास्मच्छब्दस्य द्वितीयाया इत्यनेनमाम् इत्यस्य मा इत्यादेशः । नतु मे इति षष्ठ्यन्तमेतत् ।“खलर्थतृनामिति” तन्निषेधात् । तेन मेति सन्धिरपि स-माहित इति मेधातिथिः । आचार्यास्तु व्याकरणाधिक-रणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसङ्गेन वदन्तःषष्ठ्यन्ततामेवास्य मन्यन्ते मे सन्तीति सम्बन्धान्न तृती-यासम्बन्धप्रयुक्तषष्ठीप्रतिषेधावकाश इति तेषामभिसन्धिः ।सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकरएवाचार्य्यमेधातिथिभ्यामवृतत्वादति ध्येयम् । सिद्धान्तेत्वाचार्य्याणां छान्दसत्वमत्र समाधिरभिमतः । एतैः का-रणैर्व्यस्तैः समस्तैर्वा बादिप्रतिवादिनोरन्यतरं हीन-न्निर्दिशेदित्यर्थः हीनवादितया दण्डार्हतामात्रन्न प्रकृ-तार्थहानिरिति प्रमादपरिहारार्थमेवायं प्रपञ्चः “छल-न्निरस्येत्यादि” वचनात् । अतएव नारदोऽपि “सर्वेष्वर्थ-विवादेषु वाक्छले नावसीदति । परस्त्रीभूम्यृणादानेशास्योऽप्यर्थान्न हीयते” । अस्यार्थः अर्थविवादेषु सर्वेषुवाक्छले प्रमादाभिधाने पूर्व्वप्रपञ्चितेऽपि नावसीदति प्रकृ-तादयोन्न हीयते । अत्रोदाहरणमात्रं परस्त्रीत्यादि ।एतेषु प्रमादाभिधानेऽपि शास्योदण्ड्योऽपि यथा न प्रकृ-तार्थाद्धीयते इति एवं सर्वेष्वर्थविवादेष्वित्यर्थः । अन्यथापरस्त्रीत्यादेरानर्थक्यमेव भवेत् । अर्थविवादोपादनान्म-न्युकृतेषु प्रकृतार्थादपि हीयतैत्यर्थादुक्तं भवति । यथा-ऽहमनेन शिरसि ताडित इत्यावेद्य भाषादिसमये हस्तेनपादे ताडित इति वदन् दण्ड्यः पराजितश्च भवति ।मन्युकृतावेशादसदेव ताडनादिकमयमस्मिन्नारोप्यावेदित-वान् धर्म्माधिकरण इति प्रतीतेः । अतएव “दोषानुरूपंसंग्राह्यः पुनर्वादो न विद्यते” इति वार्हस्पत्यः पुनर्वाद-निवेधोऽपि मन्युकृतव्यवहारविषय एव । संग्राह्योदण्डमि-त्यर्थात् । असम्भाव्ये सम्भाषणानर्हे बिजन इति यावत् ।नेच्छेत् श्रुतमप्यश्रुतवत्कुर्य्यात् । राजकार्य्यादिव्याजमु-त्पाद्य ग्रामान्तरङ्गच्छेत् । ब्रूहीत्यादि गतार्थम् । अन्या-देशमित्यादौ व्रूहीत्यादौ च बहुकृत्वोऽपि तथ्यं वदित-व्यमिति शावरभाष्योक्तरीत्यास्मिन् प्रकरणे पुनरुक्तिर्नदोष इति भगवान्मेधातिथिराह । क्वचिदर्थविवादेऽ-प्यर्थहानिः सन्दिग्धार्थमित्यनेन दर्शिता । नारदोऽप्याह“अनिवेद्य तु यो राज्ञे सन्दिगधेऽर्थे प्रवर्तते । प्रसह्य सविनेयः स्यात्स चाप्यर्थे न सिध्यति” । प्रवर्त्तते साधयतिबलादिनेत्यर्थः । वृहस्पतिरपि “आहूतप्रपलायी चमौनी साक्षिपराजितः । स्ववाक्यप्रतिपन्नश्च हीनवादीचतुर्विधः” । साक्षिपराजितः साक्षिवचनाद्यः पराजि-तः, स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता, अनयोर्दृ-ष्टान्तत्वेनोपादानम् । यथाऽनयोरविप्रतिपन्नार्थहानिस्तथान्ययोरपीत्यर्थः । अत्राप्युत्तरोत्तरहीनताधिक्य ति-पादनार्थं चतुर्विघग्रहणन्न पर्तिसङ्ख्यार्थमन्यथान्येषान्तत्क-थनं विरुध्येत । कस्मिन् कदा हीनकार्य्यमित्यत्र का-लावधिरुक्तस्तेनैव “प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः । साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते” इतिसाक्षिभिन्नस्तत्पराजितः यश्च सामान्यान् साक्षिणो विर्दिश्यपश्चाद्विशिष्य निर्दिशेत् मनुना ज्ञातारः इत्यनेन हीनत-योक्तेः तत्रापि कालाबधिं वृहस्पतिरेवाह “साक्षिणस्तुसमुद्दिश्य यस्तु तान्न विवादयेत् । त्रिंशद्रात्रात्त्रिपक्षाद्वातस्य हानिः प्रजायते” इति । दैविकराजिकान्तराये त्व-वध्यतिक्रमेऽपि न दोष इत्यप्याह स एव “आचारक-रणे दिव्ये कृत्वोपस्थाननिर्णयम् । नोपस्थितो यदाकश्चिच्छलन्तत्र न कारयेत् । दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् । अवघित्यागमात्रेण न भवेत् स प-राजितः” । इति आचारकरणे व्यवहारकरणे । छलन्तत्रन कारयेदिति वदता यत्र वचनेनार्थहानिः प्रतिपा-दिता तत्रैव पुनर्विवादाभावोऽन्यत्र तु हीनतानिमित्तंदण्डं कृत्वा पुनर्वादः प्रवर्त्तनीय एवेति सूचितम् । यतआह कात्यायनः “पलायनानुत्तरत्वादन्यपक्षाश्रयेणवा । हीनस्य गृह्यते वादो न स्वबाक्यजितस्य च” ।स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोपलक्षणन्तेनैवविवृतमिदम् “यो हीनचिह्नेन जित तस्योद्धारं विद-र्बुधाः । स्ववाक्यहीनोयस्तु स्यात् तस्योद्धारो न विद्यते”इति । उद्धारः पुनर्व्यबहारः । अत्रापि स्ववाक्यहीनइति प्रकृतार्थहानिनिमित्तोपलक्षणम् । विवादमुप-क्रम्य राजानं वञ्चयित्वाऽन्योन्यं यौ वादिपतिवादिनौस्वयमेव विवादान्निवर्तेते तयोरुभयोरपि दण्ड्यत्वमाहवृहस्पतिः “पूर्वोत्तरे सन्निविष्टे विचारे सम्प्रवर्त्तिते ।प्रशमं ये मिथो यान्ति दाप्यास्ते द्विगुणन्दमम्” ।मिथ इत्यनेन राज्ञो निवेदनमकृत्वैबाऽन्योन्यशमयानोक्तेःराज्ञेऽनिवेदनमवगम्यते । कात्यायनस्तु स्पष्टमाह“आवेद्याप्रगृहीताज्ञं प्रशमं यान्ति ये मिथः । सर्वेद्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते” इति । द्विगुणोदण्डस्तु पराजयनिमित्तदण्डापेक्षया न तु विवादास्पदी-भूतद्रव्यापेक्षया अद्रव्यविवादेष्यव्याप्तेः । राज्ञे निवेद्या-ऽन्योन्यरुच्या राजानुरोधेनैव वा सन्धिकरणे तु न दण्ड-इत्यर्थसिद्धं स्पुटीकृतं वृहस्पतिना “पूर्बोत्तरेऽभि-लिखिते प्रक्रान्तो कार्य्यनिर्णये । द्वयोरुत्तरयोः सन्धिःस्याद् दुःखण्डयोरिव । साक्षिसमभविकल्पस्तु भवेत्तत्रो-भयोरपि । दोलायमानौ यौ सन्धिं कर्यातान्तौ विच-क्षणौ । प्रमाणसमता यत्र भेदः शास्त्रचरित्रयाः । तत्रराजाज्ञया सन्धिरुभयोरपि शस्यते । धर्मार्थोपग्रहःकीर्त्तिर्भवेत्साम्येन भूभृतः । न क्लिश्यन्ते साक्षिसभ्या वै-रञ्च विनिवर्त्तते । निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशो-ऽयशः । विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च । तस्मा-त्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः । अद्वेषलोभाद्यद्ब्रूयु-स्तत्कर्तव्यं विजानतेति” । साक्षिसभ्यविकल्प इति उ-भयोरप्यर्थिप्रत्यर्थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यवि-षयको विकल्पो भवेत् तत्र कार्य्यनिर्णये दोलायमानौसन्देहदोलारूढौ यावर्थिप्रत्यर्थिनौ सन्धिं कुर्य्यातान्तौविचक्षणौ चतुरौ पराजयजनिताऽप्रतिष्ठादितिरोधाना-दित्यर्थ इति कल्पतरुः । रत्नाकरस्तु “साक्षिणां सभ्यानाञ्चविकल्पः परस्परविरोधः इत्याह । प्रमाणसमतेति ।यत्र सभ्यानां वादिद्वयपक्षे प्रमाणं साम्यं प्रतिभाति । यत्रच शास्त्रचरित्रयोर्भेदः शास्त्रे शास्त्रान्तरेण चरित्रे व्य-वहारे चरित्रान्तरेण भेदो विप्रतिपत्तिर्नतु शास्त्रव्यवा-हारयोः परस्परम्भेदः धर्मशास्त्राविरोधे व्यवहारस्यार्थ-शास्त्रत्वेन दुर्बलत्वात्” इति व्याचख्यौ । तत्र राजाज्ञयासन्धिः कार्य्यत्वेन प्रशस्यते धर्म्मार्थोपग्रहादिहेतुत्वात्निग्रहानुग्रहाद्यव्यवस्थानिवर्त्तकत्वाञ्च । तस्मादित्यादिनाराजाज्ञैव केवलं न सन्धिहेतुः कुलगणाध्यक्षादिवचोऽपिराजवचनसममिति प्रतिपाद्यते । एतच्च प्रत्याकलितं स-भ्यैरवश्यमादर्त्तव्यमित्याह नारदः “प्रमाणानि प्रमाणज्ञैःपरिपाल्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैर-व्यवस्थितैः” । अस्यार्थः स्मृतिचन्द्रिकाकारेणैवमुक्तः “अ-ब्धवस्थितैः प्रमाणेः प्रमाणानि प्रमाणकर्त्तारः प्रमाण-शब्देन लक्ष्यन्ते । ते सीदन्ति विनश्यन्ति निर्णयं नाप्नु-वन्ति । अतः प्रत्याकलनकौशलेन प्रमाणज्ञैः सभ्यैर्यत्न-तस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्थादुःस्थि-तानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति” । वयन्तु-अव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः प्रमाणैः प्रमाणानु-ग्राहकैस्तर्कैः प्रमाणानि साक्ष्यादीनि सोदन्ति निर्णया-क्षमाणि भवन्ति, हि यतोऽतः प्रमाणज्ञैः प्रमाणानियत्नतः परिपाल्यानि सत्तर्कपरिशुद्ध्यनुग्रहेण तत्त्व-निर्णयफलानि कार्य्याणीति व्याचक्ष्महे । अनयोश्च व्या-ख्यानयोस्तारतम्यन्तत्त्वविद्भि र्धवेचनीयम् । इदञ्च प्रत्याक-लितं व्यवहर्त्तृसम्बन्धाभावात् व्यवहारदर्शिमात्रकर्त्तृकत्वाच्चव्यवहारपादचतुष्टायान्तुर्भूतमिति मिताक्षराकारस्य स-म्भतम् नत्वनुपादेयम्, एतदन्तरेण तृतीयक्रियापादानवतारात् । तथाहि उत्तराभिधानानन्तरमर्थिप्रत्यर्थिनोःकस्य क्रिया का वा क्रियेति परामर्शलक्षणस्य प्रत्याक-लितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद्व्यवह-र्त्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति । अपरा-र्कस्तु “साध्यसिद्धिपदेन जयपराजयावधारणलक्षणंप्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति वदन्क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रियमाणस्य प्र-त्याकलितरूपतामभिप्रैति” । “सम्प्रतिपत्त्युत्तरेण क्रियापादेनापि जयपरजयावधारणलक्षणप्रत्याकलितपाद इति द्विपात्त्वमेवेति” व्रुवाणो वाचस्पतिरपि तदेवानुबध्नाति । कल्पतरु-स्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तरलेखनान्तरभा-वितानां हीनपरिज्ञानसन्धिकरणक्रियादानानां क्रियापादप्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ । व्यवहारोपयो-गित्वाद् वृहस्पत्यादिवचनानां प्रागस्मल्लिखितानामनुरोधाच्चव्यवहारपादत्वं परन्तदनभ्युपगतवन्तौ क्रियापादप्राग्-भावितत्वमेव तु तस्य युक्तम् । यै तु तिष्ठन्ति करण इ-त्यादिवचनात् व्यवहारपादत्वमस्तु नवेत्यन्यदेतत् । यत्तुसाध्यसिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमितितन्न व्यवहारभावनया फलापवर्गिण्याः फलनिरूप्यत्वेनफलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात् । अतएव त्र्यंशा भावनेति मीमांसकानामुद्घोषः । तात्पर्य्यपरिशुद्धावु-दयनाचार्यस्तु प्रमाणोपन्यासमेव प्रत्याकलितमभिमन्यतेयथाह “यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः ।पृच्छोपक्रममात्रेण द्वितोयोपयोगात् । सम्भवेऽपि तयो-र्विषयोपस्थापनमात्रपर्यवसानात् स्थेयस्यैव परीक्षकत्वम् ।तथापि पूर्वपक्षोत्तरपक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पा-द्व्यवहारप्रवर्त्तनात् फलतो न कश्चिद्विशेषः । एककर्त्तृकत्वेऽपि ताबत एव व्य पारकलापस्य विचारे विद्यमान-त्वात् तस्मादप्यनिपुणो देशकस्तथाषि देश्यं सावगममेवं ति” ।वस्तुतस्तु न प्रमाणोपन्यासस्तस्य प्रत्याकलितत्वेनाभि-प्रोतः । किन्तु सभिककृतः प्रमाणोपष्टम्भककृत्तर्कादिपरा-मर्श एव । यतो न शास्त्रीयकथायां व्यवहारवत्पूर्वप-क्षोत्तरपक्षौ स्वामिमतसहेतुकसाध्यनिर्देशमात्रपरौ ।किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं स्व-पक्षे स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्ष-साधकप्रमाणप्रख्यापन प्रथमं क्रियते । ततः स्थे-यैस्तदुभयविवेकाख्यप्रत्याकलितेन निष्कर्ष एकतरपक्षनि-र्द्धारणरूपः क्रियते । तावता कथासमाप्तिर्वादे, जल्पवित-ण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत इ-त्यादि लक्षणमाकरे । अत्र तु साक्ष्यादिविलक्षणं मा-नमुत्तरभेदेन नियत प्रागुपन्यासानर्हमिति न पूर्वोत्तर-पादान्तरर्गतिस्तस्य । अतएव प्रत्याकलितस्यात्रोत्तरे कस्यक्रियेत्यादिविमर्शस्य स्थेयकृतस्य पत्याकलितस्य प्राच्यत्वंप्रमाणोपन्यासात्तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसा-ध्वसाधुतां विनैकरूपता चेत्यस्तु विस्तरः । एवं प्रत्याक-लितमाकलितम् । अधुना क्रियापादो विविच्यते । तत्रकात्यायनः । वादिना यदभिप्रेतं स्वयं साधयितुं स्फु-टम् । तत्साध्यं साधनं येन तत्साव्यं साध्यतेऽखिलम् ।सारभूतं पदं मुक्त्वा निःसाराणि बहून्यपि । संसाधयेत्क्रियायान्तु ताञ्जह्यात् सारवर्जिताम् । पक्षद्वयं साधयेद्याताञ्जज्याद्दूरतः क्रियाम् । क्रियां बलवतीमुक्त्वा दुर्बलांयोऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तान्नाप्नुयात्क्रियामिति” । ताम्बलवतीम् । तेन प्रागेव प्रबलं प्रमाणमुद्भाव्यं दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात्प्रबलप्रमाणोपन्यासावसरो नास्तीत्यर्थः । अतएवाह नारदः“निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितंसाक्षिणो वापि पूर्वमावेदितं नचेति” । निर्णिक्ते शोधितेअन्यतरजयपराजयान्यतरावधारणं प्रापित इति यावत् ।पूर्वमेव दुर्बलप्रबलसकलप्रमाणोपन्यासे कृते तु सर्वप्रमाणा-नुसारेण छलं निरस्येत्यभिधानात् निर्णयः । पश्चादु-द्भावितन्तु कृत्रिम वादिशङ्काकलङ्कितमित्यनुपादेयमेवेत्यर्थः ।अतएव पूर्ववाक्येऽपि मुक्त्वेति पुनरिति चोक्तम् । सएव“यथा पक्वेसु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णि-क्तव्यवहाराणां प्रमाणमफलं तथति” । उत्तरे पत्रनि-वेशिते साध्यसिद्धेः साधनाय तत्साधननिर्देशङ्कः कुर्य्यादि-त्यपेक्षिते याज्ञवल्क्य आह “ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थमाधनम्” । तत उत्तरलिखनानन्तरमर्थी अर्थ्यतइत्यर्थः साध्यं सोऽस्याऽस्तीत्यर्थी साध्यवान् सद्य एवा-विलम्बेन प्रतिज्ञातस्य प्रतिज्ञाविषयस्यार्थस्य साध्यस्य साध-नम् साध्यतेऽनेनेति साधनं प्रमाणम् । साधनादि लौकिक-मलौकिकं वा लेखयेत् लेखकद्वारा । स्वयं वा लिखेदित्यपिद्रष्टव्यम् दृष्टार्थत्वात् अत्र सद्य इति वदन्नु त्तराभि-धाने कालबिम्बनमप्यनुमन्यते । तच्च विशेषपरिभाषायांविवक्ष्यते । अर्थी लेखयेदित्यनेन सम्प्रतिपत्तौ न कस्याप्य-र्थित्वमिति न कोऽपि साधनं लेखयेदिति पादद्वयेनैव व्य-वहारनिर्वाहः तथाचोक्तम् “द्विपात्सम्प्रतिपत्तिस्तिष्ठतिमिथ्योत्तरे पूर्ववादिन एवार्थित्वात् सएव साधनं लेख-येत् । कारणोत्तरप्राङ्ग्यायोत्तरयोस्तुं प्रत्यर्थ्येव साध्य-वान् कारणप्राङ्न्याययोस्तस्यैव साध्यत्वादिति स एव ले-खयेदित्युक्तं भवति । तेन “प्राङ्ग्यायकारणोक्तौ तुप्रत्यर्थी निर्दिशेत् क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्र-तिपत्तौ न सा भवेत् । मिथ्या क्रिया पूर्ववादे कारणेप्रतिवादिनि । प्राङ्ग्यायेऽपि तथैव स्यात् प्रतिपत्तौ न साभवेदिति” व्यासादिस्मुत्युक्तोऽर्थिपदेन सङ्क्षेपतः सर्वएवोक्तो भवति । अत्र चण्डेश्वरः “साहसस्तेयपारुष्य-गोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्य-त्रेच्छया स्मृतः” । इत्यत्र सद्यो विवादयेदुत्तरन्दापयेदित्य-नेन प्रत्यर्थिपक्षस्य लिखने विलम्बप्राप्तौ साहसादिषु तत्-पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्-भाषावादिपक्षलिखने विलम्बोक्त्यार्थप्राप्तः प्रत्यर्थि-पक्षलिखनविलम्बः स्यात् तदैव घटते नान्यथेत्येतद्वाक्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्ग्याययोःप्रत्यर्थ्येवाऽर्थी जात इति स एव साधनं लेखयेदिति ।प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारव्याख्या-नं तत्पूर्वापरविरोधान्मन्दमित्याह” । तदतिसाह-सम् भाषोत्तरवादिपक्षमात्रलेस्वनपरत्वं यद्यनयोर्वा-क्ययोस्तर्हि साधनपदान्वये समासानुपपत्तेः सन्दर्भ-विरोधाच्च साधनलेखनस्यैवोत्तरलिखनोत्तरमाकाङ्क्षि-तत्वात् साहसादिष्वप्युत्तरभेदव्यवस्थया द्वयोरपि पूर्व-वाक्योपात्तसाधनलेखने सद्यस्त्वर्थाक्षिप्तोत्तरलेखनविलम्बा-पवादोपपत्तेः । नचोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेतितद्विलम्बानुमतिविमत्योस्तं प्रत्येव प्रतिपादनार्हमितिवाच्यम् एतावतापि क्रियोपन्यासप्रतिपालवचनस्या-र्थिपदेन भाषावादिमात्रग्रहणाग्रहे नियामकाभावात् ।प्रत्युत मिथ्याक्रियेत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रह-णमर्थिपदेनेत्यस्यैव युक्तत्वात् । एवं सति मिताक्षरायांपूर्वापरविरोधापादनमज्ञानविलसितमेवेत्यास्तां तावत् ।वृहस्पतिः “द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकीतथा । एकैकानेकधा भिन्ना मुनिभिस्तत्त्ववादिभिः ।साक्षिलेख्यानुमानञ्च त्रिविधा मानुषी क्रिया” । साक्षि-लेख्यानुमानमिति द्वन्द्वैकवद्भावः । “साक्षी द्वादशभेदस्तुलिखितं दशधा स्मृतम् । अनुमानन्तु द्विविधन्नवधादैविकी क्रिया” । इदं संख्याभिधानन्न नियमाय भेदा-न्तराणामपि प्रमाणप्रकरणे वक्ष्यमाणत्वात् । कात्यायनः“लिखितं साक्षिणोभुक्तिः प्रमाणन्त्रिविधं विदुः । लेशो-द्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः” । लेशोऽन्यथानु-पपन्नो धर्मस्तस्योद्देशोविमर्शो युक्तिरित्यर्थः । “पूर्ववा-देऽपि लिखिते यथाऽक्षरमशेषतः । अर्थी तृतीयपादेतु क्रियया प्रतिपादयेत्” । पूर्ववादो भाषालिखितं पूर्व-पक्षतया लिखितं उत्तरमिति यावत् । तृतीयपादःप्रत्याकलिताख्यः तस्मिन् सति क्रियया प्रमाणेन प्रति-पादयेत् साध्यमिति शेषः । भाषोत्तरप्रत्याकलिताख्य-पादत्रये सति क्रियया स्वकार्य्यमर्थी साधयेदिति तात्प-र्थ्यार्थः । कार्य्यक्रियाशब्दौ व्याचष्टे व्यासः “कार्य्यंहि साध्यमित्युक्तं साधनन्तु क्रियोच्यते । द्विभेदा सापुनर्ज्ञेया मानुषी दैविकी तथेति” । साधनं प्रमाणं प्रत्या-कलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृतिच-न्द्रिकाकारेणैवमिदं वचो व्याख्यातम् । मिताक्षराकार-मते तु तृतीयपादक्रिययेति स एवार्थः । साक्षी-द्वादशभेद इत्यादिप्रमाणप्रकरणे प्रपञ्चयिष्यामः । याज्ञ-वल्क्यः “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-तम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते” इति ।दिव्येष्वन्यतममित्यर्थः । कात्यायनः “यद्येकी मानुषींब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषीं तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः । यद्येकदेशप्राप्तापि क्रिया विद्येतमानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम्” ।एकदेशप्राप्ता साध्यैकदेशविषया । अत्र यद्येको वादीमानुषीं साक्ष्याद्यन्यतमां क्रियां स्वपक्षसाधकतयोपन्य-सत्यन्यस्तु तत्प्रतिपक्षतया दैविकीन्तदर्थादितरवादि--पक्ष-सिध्यसिध्योः सुलभत्वेन न दिव्यापेक्षेति प्रथमवचनार्थः ।एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदिप्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तर-स्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर इति द्वितीय-याक्यार्थः । दिव्यस्वरूपप्रमाणयोरागमैकगम्यत्वान्मानुषप्रमाणसम्भव एव दिव्यस्य प्रामाण्यमिति मुनिवचननि-चयपर्य्यालोचनयावगम्यते । अन्यान्यपि क्वचित् क्वचि-त्केषाञ्चित् प्रमाणानां प्राधान्यामिप्रायेण व्यवस्थापकानिवचनान्यृषीणां यथा “क्रिया न दैविकी प्रोक्ता विद्य-मानेषु साक्षिषु । लेख्ये च सति वादेषु न स्याद्दिव्यं नसाक्षिणः” इति कात्यायनः । पितामहः “स्यावरेषु विवा-देषु दिव्यानि परिवर्ज्जयेत् । साक्षिभिर्लिखितेनाथभुक्त्या चैतान् प्रसाधयेत्” । इदमपि साक्ष्यादिसमक्षंस्थावरविषयविवादेषु सुलभमतस्तत्सम्भवान्वेषणमेव का-र्यमित्येवम्परन्न सर्वथा दिव्यपरिहारपरम् । सर्वथासाक्षाद्यसम्भवेऽपि दिव्याग्रहणे निर्णयाभावप्रसङ्गात् ।कात्यायनः “दत्तादत्तेषु भृत्यानां स्वामिनां निर्णयेसति । विक्रीयादानसम्बन्धे क्रीत्या धनमनिच्छति । द्यूतेसमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनंप्रोक्तन्न दिव्यं नच लेख्यकम् । पूगश्रेणीगणादीनां यास्थितिः परिकीर्त्तिता । तस्यास्तु साधनं लेख्यन्न दिव्यन्नच साक्षिणः । द्वारमार्गक्रियाभोग जलवाहादिषु क्रिया ।भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं नच साक्षिणः” । दत्ता-दत्ते प्रतिश्रुत्याप्रदाने दत्त्वा पुनः प्रत्यावृत्य ग्रहणेवा दत्ताप्रदानिके विवादपद इति यावत् । भृत्यानामि-त्यादिना वेतनादाने । विक्रीयादानेत्यादिना क्रयविक्र-यानुशये इतरद्व्यक्तम् । दत्तादत्तादिषु वृद्धानां लिखित-करणाप्रसिद्धेर्भुक्तेश्चासम्भवात् साक्षिणश्च तादृशविषयेसुलभत्वान्मानुषप्रमाणसम्भवे च दिव्यासम्भवान्न दिव्यंनच लेख्यकमित्युक्तम् । पूगादीनां संविदि तु बहुकर्तृ-कायां लिखितं विना न निर्वाहः सर्वेषां व्यवहर्तृ-त्वान्नोदासीनसाक्षिसम्भवो मानुषसत्त्वे च दिव्यानवकाशइत्यभिसन्धायामिहितन्न दिव्यं च साक्षिण इति ।द्वारनार्गादिष्वपि गमनागमनादिरूपभोगस्यैव परं भाा-ल्लेख्यस्य चाप्रसिद्धेर्मानुषाभाव एव च दिव्यावकाशान्नदिव्यमित्यादि भुक्तिरेव तु गुर्व्वी त चोक्तम् । एवं सर्व-वचनानि विवेचनीयानि । अतएव “अरण्ये निर्जनेरात्रावन्तर्वेश्मनि साहसे । न्यासापह्नवने चैव दिव्यासम्भवति क्रियेति” नारदेन सम्भवतीत्युक्तम् । स एव“यदा साक्षी न विद्येत विवादे वदतां नृणाम् । तदादिब्यैः परीक्षेत शपथैश्च वृथग्विधैः । स्त्रीणां शीलामि-योगे च स्तेयसाहसयोरपि । एष एव विधिर्दृष्टः सर्वा-र्थापह्नवेषु चेति” । कात्यायनः “गूढसाहसिकानान्तुप्राप्तं दिव्यैः परीक्षणम् । युक्तिलेशेङ्गिताकारवाक्चक्षु-श्चेष्टितैर्नृणाम् । अलेख्यसाक्षिके दैवीं व्यवहारे विनि-र्दिशेत् । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत्” ।वृहस्पतिः “मणिमुक्तप्रबालानां कूटकृन्न्यासहारकः ।हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा । महा-पापाभिशापेषु निःक्षेपहरणे तथा । दिव्यैः कार्य्यं प-रीक्षेत राजा सत्स्वपि साक्षिषु । चिरन्तनोपांशुकृत-चिरनष्टेषु साक्षिषु । पदुष्टेषु समानेषु दिव्यैः कार्य्यंविशोधयेत्” । अत्र सत्स्वपि साक्षिष्वित्यनेनैतादृशि विष-ये साक्षिण एव तावन्न सम्भवन्ति । सम्भवन्तोऽपि वाकथञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं न तु यथा-श्रुतम् । चिरन्तनकृते उपांशुकृते रहसि कृते इत्यनेनलेख्याद्यसम्भवमेवोपलक्षयति । अतएवाग्रे चिरनष्टषुप्रदुष्टेषु समानेष्वित्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान् ।व्यासः “प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथाऽपरे । परे-व्यश्च तथाचान्ये तं वादं शपथैर्नयेत्” । भिद्यन्ते प्रभेदंप्रतिपद्यन्ते । कात्यायनः “समत्वं साक्षिणां यत्र दिव्यै-स्तत्रापि शोधयेत् । प्राणान्तिकविवादेषु विद्यमानेषु सा-क्षिषु । दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः” । सा-क्षिषु विद्यमानेष्वपि तत्र दोषावष्टम्भेन दिव्यमालम्बत इ-त्यर्थः । समत्वं साक्षिणां यत्रेति । यत्रोभाम्यां भाषा-वादिभ्यामुपन्यस्तानां साक्षिणां गुणतः सङ्ख्यातश्च तु-ल्यत्वमित्यर्थः । व्यासः “न मयैतत्कृतं लेख्यं कूटमे-तेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येननिर्ण्णयः” । लेख्यदोषोद्भावने लेख्ये निर्णयाक्षमे तदारूढ-साक्षिषु सुतरां दण्डापूपकन्यायेन दोषोद्भावनान्मानुषा-सम्भवे दिव्येन निर्णयः कार्य्य इत्यर्थः । प्रजापतिः“यन्नामगोत्रैर्य्यल्लेख्यं तुल्यं लेख्यं क्वचिद्भवेत् । अगृ-हीतधने तत्र कार्य्यो दिव्येन निर्णयः” । मूललेख्येन ना-मगोत्रैस्तुल्यं लेख्यान्तरविपरीतार्थं यदा तदा तदप्रमा-णीकृत्य दिव्येन निर्णयः कार्य्य इत्यर्थः । कात्यायनः“यत्र स्यात्सोपधं लेख्यं तद्राज्ञे श्रावितं यदि । शोध-येत्तत्तु दिव्येन राजा धर्मासनस्थितः” । सोपधं यत्रछलकृतं यच्च मिथ्योत्तरे पूर्बवादिनः क्रियादानं नोत्तरवा-वादिन इति प्रागुक्तं तत्र भाषावादिनो मानुषप्रमाणस-म्भवादुत्तरवादिनश्च तदसम्भवान्मानुषसम्भवे च दिव्यानव-सरादिति न्यायमूलमिति । यदि तत्रापि भाषावादिनोदिव्यभिन्नप्रमाणाभावस्तदा “न कश्चिदभियोक्तारं दिव्ये-षु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दि-व्यविशारदैरिति” कात्यायनीयादुत्तरवादिन एव दिव्यंदेयम् । पूर्वार्द्धेनार्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्था-त्सिद्धौ पुनः परार्द्धेन तद्विधाने सिद्धे सत्यारम्भो निय-मायेति न्यायेन निषेधदार्ढ्यार्थत्वम् । प्राङ्ग्यायकारणो-त्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमा-त्रपरं कात्यायनीयानुरोधात् । नचैवमनुषङ्गानुपपत्तिःतदर्थकतयोभयान्वयस्यानुषङ्गहेतुत्वन्न यावदर्थकत्वस्य विरु-द्धार्थकत्वे व्यवायवत्सन्निधिबाधेनानुषङ्गस्य तुल्ययोगि-तानिबन्धनस्य भङ्गः किञ्चिदर्थानन्वयेऽपि तुल्ययोग्य-तायाः सत्त्वात्तदभङ्गात् । थदा तु प्रत्यर्थी सन्दिहानस्तदा तस्याधिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि नदिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येवम् । नच “नकश्चिदिति” कात्यायनवचनविरोधः अधिकारानिश्चये तत्-प्रवृत्त्यसम्भवात् । ‘धनं धनी साधयतीति’ लोकप्रवादोऽपी-दृग्विषयाभिप्रायक एव । यत्र विवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरानर्हतयेति व्यवहारतत्त्वलिखन-न्त्वतत्त्वमेव अज्ञानरूपमिय्योत्तरार्हत्वात् । अज्ञानस्यनिश्चयाभावरूपस्य सन्देहेऽपि सम्भवात् प्रत्यर्थिन एवसर्वत्रोत्तरकर्त्तृत्वाच्च । यदा तु द्वयोरपि मानुषप्रमाणा-भावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह पिता-महः “लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः ।न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः । निश्चेतुंयेन शक्याः स्युर्वादाः सन्दिग्धरूपिणः । तेषां नृपः प्रमा-णं स्यात्सर्वस्य प्रभुरिष्यते” इति । तादृग्व्यवहारे नृपेणै-वोभयापीडया स्वेच्छया काञ्चन व्यवस्थां कृत्वा देया सो-भाभ्यान्नातिक्रमर्णायेत्यर्थः । दिव्यावान्तरभेदादि सर्वदि-व्यप्रकरणे वक्ष्यामः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.