Back to search | YouTube Channel
खेद (kheda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English - - Duesadness, Sitabecameemaciated.
माढि - mADhi - - sadness
विषण्णता - viSaNNatA - - sadness
सशोकता - sazokatA - - sadness
सन्ताप - santApa - - sadness
विषाद - viSAda - - sadness
विषण्णत्व - viSaNNatva - - sadness
दुःखेन - duHkhena - adverb - due to sadness
विषादन - viSAdana - - causing despondency or sadness
खेद - kheda - - regret
पश्चात्ताप - pazcAttApa - - regret
बत - bata - - expressingsorrow, regret
अरति - arati - - regret
उत्सुकता - utsukatA - - regret
अनुताप - anutApa - - regret
अनुशोक - anuzoka - - regret
उत्कण्ठ - utkaNTha - - regret
उद्वेग - udvega - - regret
पश्चानुताप - pazcAnutApa - - regret
रभस - rabhasa - - regret
अनुशय - anuzaya - - regret
अन्वासन - anvAsana - - regret
उत्सुकत्व - utsukatva - - regret
औत्सुक्य - autsukya - - regret
ताप्य - tApya - - regret
पर्कट - parkaTa - - regret
रणरण - raNaraNa - - regret
समनुशोचति { समनुशुच् } - samanuzocati { samanuzuc } - verb - regret
अनुशोचति { अनुशुच् } - anuzocati { anuzuc } - verb 1 - regret
Wilson
EnglishApte
Englishखेदः [khēdḥ], [खिद् -भावे घञ्]
Depression, lassitude, dejection (of spirits).
Fatigue, exhaustion
अलसलुलितमुग्धान्य- ध्वसंजातखेदात् 1.24
अध्वखेदं नयेथाः 34
18.45.
Pain, torment
34.
Distress, sorrow
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु 1.11
57.
Poverty.
A disease. -दा A hammer, mallet
सत्रा खेदामरुशहा वृषस्व 1.116.4.
Apte 1890
Englishखेदः [खिद्-भावे घञ्] 1 Depression, lassitude, dejection (of spirits).
2 Fatigue, exhaustion
अलसलुलितमुग्धान्यध्वसंजातखेदात् U. 1. 24
अध्वखेदं नयेथाः Me. 32
R. 18. 45.
3 Pain, torment
Amaru. 33.
4 Distress, sorrow
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु Ve. 1. 11
Amaru. 53.
5 Poverty.
6 A disease.
दा Ved. A hammer, mallet.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishMacdonell
EnglishBenfey
EnglishHindi
Hindiदुःख
Apte Hindi
Hindiखेदः
- खिद् - घञ्
"अवसाद, आलस्य, उदासी"
खेदः
- खिद् - घञ्
"थकान, श्रान्ति"
खेदः
- खिद् - घञ्
"पीडा, यन्त्रणा"
खेदः
- खिद् - घञ्
"दुःख, शोक"
Shabdartha Kaustubha
Kannadaखेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶೋಕ /ದುಃಖ
निष्पत्तिः - > खिद (दैन्ये) -"घञ्"(३-३-१८)
विस्तारः - > "शोकः शुक् शोचनं खेदः" - अभि० चि० ।
खेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಯಾಸ /ದಣಿವು /ಬಳಲಿಕೆ
प्रयोगाः - > "रतिखेदसमुत्पन्ना निद्रा सञ्ज्ञाविपर्ययः"
उल्लेखाः - > सा० द०
खेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪೀಡೆ /ಹಿಂಸೆ
L R Vaidya
EnglishBopp
LatinAnekartha-Dvani-Manjari
Sanskritश्रम
पु
श्रम, खेद, क्रिया
क्षयं गेहे क्षयो ह्रासः श्रमः खेदः श्रमः क्रिया ॥ १६ ॥
verse 3.1.1.16
page 0014
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit खेद, दुःख
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
"खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।"
Sanskrit Tibetan
Tibetanskyo
१) आहा २) उद्विग्न ३) उद्वेग ४) खिद्यते ५) खिन्न ६) खेद ७) खेदित ८) शोक ९) संवेग १०) हा ११) हाहा
skyo ba
१) आहा २) उद्विग्न ३) उद्वेग ४) उद्वेगमानस ५) खिन्न ६) खेद ७) निर्विद् ८) निर्वेद ९) शोल १०) संवेग ११) हाहा
अभिधानचिन्तामणिः
Sanskritशोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।
क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥
अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।
अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
शोक (पुं), शुच् (स्त्री), शोचन (क्ली), खेद (पुं), क्रोध (पुं), मन्यु (पुं), क्रुधा (स्त्री), रुषा (स्त्री), क्रुध् (स्त्री), कोप (पुं), प्रतिघ (पुं), रोष (पुं), रुष् (स्त्री), उत्साह (पुं), प्रगल्भता (स्त्री), अभियोग (पुं), उद्यम (पुं), प्रौढि (स्त्री), उद्योग (पुं), कियदेतिका (स्त्री), अध्यवसाय (पुं), ऊर्ज (पुं), वीर्य (क्ली)
अभिधानरत्नमाला
Sanskritनिर्वेद
निर्वेद, खेद
अवगाहो जलद्रोणी निर्वेदः खेद उच्यते ।
verse 4.1.1.754
page 0086
नाममाला
Sanskritखेद, द्वेष, अमर्ष, रुष्, कोप, क्रोध, मन्यु
खेदो द्वेषोऽप्यमर्षश्च रुट्कोपक्रोधमन्यवः ।
verse 0.1.1.109
page 0054
एकाक्षरनाममाला
Sanskritइ, कोपोक्ति, खेद
इः कामे पुल्लिङ्ग इ वाऽव्ययः कोपोक्तिखेदयोः ॥ ३ ॥
verse 1.1.1.3
page 0119
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
SanskritBurnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.