| YouTube Channel

गोयान (goyAna)

 
शब्दसागरः
English
गोयान
n.
(-नं)
1. A cart.
2. A carriage drawn by oxen.
E.
गो, and यान a
vehicle.
Capeller Eng
English
गोयान
n.
a carriage drawn by oxen or cows, carriage
i.g.
Yates
English
गोयान (नं) 1.
n.
Cart drawn by oxen.
Spoken Sanskrit
English
गोयान goyAna
n.
cart
गोयान goyAna
n.
carriage drawn by oxen or cows
गोयान goyAna
n.
cart
गोयान goyAna
n.
carriage drawn by oxen or cows
Wilson
English
गोयान
n.
(-नं)
1 A cart.
2 A carriage drawn by oxen.
E.
गो, and आत a vehicle.
Monier Williams Cologne
English
गो—यान
n.
a carriage drawn by oxen or cows, cart (in general),
Mn.
xi, 175
Suśr.
Macdonell
English
गोयान go-yāna,
n.
car drawn by oxen or 🞄cows
cart
-yukta, pp. yoked with oxen or 🞄cows
-yuga,
n.
couple of oxen, animals
🞄-rakṣa-ka,
a.
tending cattle, cattle-breeding
🞄m. cowherd
-rakṣā,
f.
tending or 🞄keeping of cattle, cattle-breeding, pastoral 🞄life
-rakṣya,
n.
id.
-rambha,
m.
N.
-rasa,
m.
cowʼs milk
-rocanā,
f.
gall-stone in 🞄cows
-roman,
n.
cowʼs hair.
Apte Hindi
Hindi
गोयानम्
नपुं*
गो-यानम् -
बैलगाड़ी
Shabdartha Kaustubha
Kannada
गोयान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಎತ್ತಿನ ಗಾಡಿ /ಎತ್ತುಗಳಿಂದ ಎಳೆಯಲ್ಪಡುವ ಗಾಡಿ
व्युत्पत्तिः - > गवा कृष्टं यानम्
प्रयोगाः - > "मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥" "गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः"
उल्लेखाः - > मनु० ११-१७४, सुश्रुत०
L R Vaidya
English
go-yAna {% n. %} a carriage drawn by oxen.
वाचस्पत्यम्
Sanskrit
गोयान
न०
गवा कृष्टं यानम् गवाकृष्टे याने (शगड)“गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः” सुश्रुतःगोयाने मैथुननिषेधमाह मनुः “मैथुनन्तु समासेव्यपुंसि योषिति वा द्विजः गोयानेऽप्सु दिवा चैवसवासाः स्नानमाचरेत्”
Capeller
German
गोयान
n.
Ochsen- o. Kuhwagen.