| YouTube Channel

घटिका (ghaTikA)

 
Spoken Sanskrit
English
घटिका - ghaTikA -
f.
- water-jar
घटिका - ghaTikA -
f.
- feminine form of ghaTaka
घटिका - ghaTikA -
f.
- small water jar
Apte
English
घटिका [ghaṭikā], 1 A small water-jar, bucket, a small earthen vessel
नार्यः श्मशानघटिका इव वर्जनीयाः
Pt.*
1.192
एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः
Mk.*
1.59.
A measure of time equal to 24 minutes.
A water-pot used in calculating the Ghaṭikās of the day
The ankle.Comp. -मण्डलम् the equatorial circle. -यन्त्रम् See घटीयन्त्र.
Apte 1890
English
घटिका 1 A small water-jar, bucket, a small earthen vessel: नार्यः श्पशानघटिका इव वर्जनीयाः Pt. 1. 192
एष क्रीडति कूपयंत्रघटिकान्यायप्रसक्तो विधिः Mk. 10. 59.
2 A measure of time equal to 24 minutes.
3 A water-pot used in calculating the Ghaṭikās of the day.
4 The ankle.
Monier Williams Cologne
English
घटिका a
f.
a water-jar, Mṛcch. x, 55 (59)
Sāh.
iii, 146/147
(घाट्°),
Pañcat.
a period of time (= 24 [or 48
W.
] minutes),
Sūryas.
BhP.
v, 21, 4 and 10
HYog.
iii, 63, Sch. on
Jyot.
(YV) 25 and 40
f.
Tantr.
(= कला,
KātyŚr.
ii, 1, 1 and 17, Sch.)
the Ghārī or Indian clock (See °टी),
Gol.
xi, 8
(= घुट्°) the ancle,
L.
घटिका b
f.
See °टक.
घटिका c
f.
of °टक, q.v.
Macdonell
English
घटिका ghaṭ-ikā,
f.
pot, jar, pitcher.
Benfey
English
घटिका घटिका, i. e. घटी + क,
f.
1. A jar, Pañc. i. d. 206
a bucket,
Mṛcch. 178, 7.
2. A मुहूर्त, or
thirtieth part of a day and night,
Bhāg. P. 5, 21, 4.
Apte Hindi
Hindi
घटिका
स्त्री*
- "घटी - कन् - टाप्, ह्र्स्वः"
"एक छोटा घड़ा, करवा, छोटा मिट्टी का बर्तन"
घटिका
स्त्री*
-
घटिका
स्त्री*
-
घटिका
स्त्री*
-
Shabdartha Kaustubha
Kannada
घटिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸಣ್ಣ ಕೊಡ /ಚಿಕ್ಕ ಬಿಂದಿಗೆ
निष्पत्तिः - > "कन्" (५-३-८५)
व्युत्पत्तिः - > अल्पो घटः
प्रयोगाः - > "एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः"
उल्लेखाः - > मृच्छ० १०-५९
घटिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಲದ ಒಂದು ಪ್ರಮಾಣ /ಒಂದು ಕಾಲಮಾನ /೨೪ ನಿಮಿಷಗಳ ಕಾಲ
प्रयोगाः - > "चतस्रो घटिकाः प्रातररुणोदय उच्यते यतीनां स्नानकालोऽयं गङ्गाभ्यः सदृशः स्मृतः ॥" "व्रतोपवासस्नानादौ घटिकैका यदा भवेत् उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी ॥"
उल्लेखाः - > २) वि० ध०
घटिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆನೆಯನ್ನು ಹಿಡಿಯುವ ಹಳ್ಳ /ಆನೆಯನ್ನು ಕೆಡವಲು ಮಾಡಿರುವ ಮುಚ್ಚಿದ ಗುಂಡಿ
घटिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆನೆಯನ್ನು ಕಟ್ಟುವ ಹಗ್ಗ /ಅಥವಾ ಸರಪಣಿ
विस्तारः - > "वार्यां काले घटिका" -नानार्थर०
घटिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಿತಂಬಪ್ರದೇಶ
L R Vaidya
English
GawikA {% f. %} 1. A small water-pot, a small vessel of clay, e.g. एष क्रीडति कूपयंत्रघटिकान्यायप्रसक्तो इव वर्जनीयाः
2. a measure of time equal to 24 minutes, e.g. चतस्रो घटिकाः प्रातररुणोदय उच्यते
3. a water-pot used in calculating the ghaṭikās of the day.
Edgerton Buddhist Hybrid
English
ghaṭikā (Pali id., small stick
cf. prec.), stick
in vaṃśa-gh°, q.v.
Indian Epigraphical Glossary
English
ghaṭikā (CII 3
ML), an hour
time equal to twentyfour
English minutes
same as ghaṭi, ghaṭī.
(Ep. Ind., Vol. VIII, p. 34, note 6), an establishment of
holy and learned men. Cf. Tamil ghaṭikai (SII 12).
Cf. ghaṭige (SII 3), an assembly.
(SITI), an educational institution for advanced studies
a university
probably the same as śālā and mahāśālā. Cf.
Prakrit ghaḍia-ghaḍā (EI 8), same as goṣṭhī.
Kridanta Forms
Sanskrit
घट् (घ꣡टँ॒ चेष्टायाम् - भ्वादिः - सेट्)
ल्युट् = घटनम्
अनीयर् = घटनीयः - घटनीया
ण्वुल् = घटकः - घटिका
तुमुँन् = घटितुम्
तव्य = घटितव्यः - घटितव्या
तृच् = घटिता - घटित्री
क्त्वा = घटित्वा
ल्यप् = प्रघट्य
क्तवतुँ = घटितवान् - घटितवती
क्त = घटितः - घटिता
शानच् = घटमानः - घटमाना
Schmidt Nachtrage zum Sanskrit Worterbuch
German
घटिका °Otterköpfchen? Śuk. t. o. 64 [p. 66, 24].
घटिका f. °ein best. Hohlmaß, Kauṭ. 105, 3 v.u.
Wordnet
Sanskrit
Synonyms:
घटी, घटिका
noun
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।
"रात्रौ बालकः घटीं यावत् अपि सुप्तः।"
Synonyms:
घटिका, होरा, केरली, दिनांशः
noun
दिवसस्य चत्वारिंशत्तमो भागः।
"अद्य मुम्बईतः कन्याकुमारीं प्रति गम्यमाना अग्निरथलोहगमिनी चतसृभ्यः घटिकाभ्यः विलम्बेन धावति।"
Sanskrit Tibetan
Tibetan
chu tshod
१) घटिका २) दण्ड ३) नाडी
chu tshod 'khor lo
घटिका
अभिधानचिन्तामणिः
Sanskrit
--source--
क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका
सा धारिका घटिका मुहूर्तस्तद्द्वयेन १३७
-wordlist-
क्षण (पुं), नाडिका (स्त्री), धारिका (स्त्री), घटिका (स्त्री), मुहूर्त (पुंक्ली)
Tamil
Tamil
க4டிகா : சிறு குடம், மண் கலயம், ஒரு நாழிகை = 24 நிமிஷங்கள், கணுக்கால்.
पुराणम्
English
घटिका / GHAṬIKĀ. A measure of time equal to 24 minutes. Sixty vināḍikās make one ghaṭikā. (See kālamāna).
शब्दकल्पद्रुमः
Sanskrit
घटिका,
स्त्री,
(पादस्यास्थ्नां ग्रन्थिघटः घटनाविद्यतेऽत्र इति घट + ठन् ।) पादग्रन्थिः ।इति शब्दरत्नावली
(घटयति निर्द्दिशतिनिरूपयति वा कालांशविशेषं लोकयात्रासम्पा-दनाय घट + णिच् + ण्वुल् + टापि अतइत्वञ्च ।) मुहूर्त्तः इति जटाधरः
यथा, ज्योतिर्विदाभरणे ।“गुर्व्वक्षराणामुदितं षष्ट्यापलं पलानां षटिका किलैका
”यथा, तिथितत्त्वे रघुनन्दनः “अत्र घटिकामुहूर्त्तं श्राद्धयोग्यकालानुरोधात्
”) दण्डः ।घडी इति भाषा यथा, --“चतस्रो घटिकाः प्रातररुणोदय उच्यते
”इति तिथ्यादितत्त्वम्
(घट + स्वल्पार्थे कन् टापि अत इत्वञ्च क्षुद्र-घटः यथा, पञ्चतन्त्रे २०३ ।“एता हसन्ति रुदन्ति कार्य्यहेतो-र्विश्वासयन्ति परं विश्वसन्ति ।तम्मान्नरेण कुलशीलवता सदैवनार्य्यः श्मशानघटिका इव वर्ज्जनीयाः
”)
वाचस्पत्यम्
Sanskrit
घटिका स्त्री “गुर्वक्षराणामुदितं षष्ट्या पलं पलानां घ-टिका किलैका” इति ज्योतिर्विदाभरणोक्ते षष्टिपलात्मकेदण्डरूपे काले घटयति विहितकार्य्यकरणाय घट-णिच्--ण्वुल् दण्डद्वयरूपे मुहूर्त्तात्मके काले अल्पोघटः ङीप् ततः स्वार्थे स्वल्पे घटे इवार्थे कन् ।४ नितम्बे
न०
शब्दच० “चतस्नो घटिकाः प्रातररुणोदयउच्यते यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशःस्मृतः त्रियामां रजनी प्राहुस्त्यक्त्वाद्यलचतुष्टयम् ।नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” कालमा०व्रह्मवै० “व्रतोपवासस्नानांदौ घटिकैका यदा भवेत् ।उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णु-धर्म्मो० “अत्र घटिका सुहूर्त्तं श्राद्धयोग्यकालानु-रोघादिति वक्ष्यते व्रह्मवै० घटिकादण्डरूपा परवचनेनाडीनामाद्यन्तचतुष्टयमित्यनुरोधात्” ति० त० रघु० ।“त्रिंशत् कलार्क्षी घटिका क्षणः स्यात् नाडीद्वयं तेखगुणैर्दिनञ्च” सि० शि० “आर्क्षी भचक्रभ्रमस्य षष्टि-भागः घटिका” प्रमिता०
Stchoupak
French
घटिका-
f.
pot à eau.
°यन्त्र- nt. appareil pour monter les cruches d'eau du puits.