| YouTube Channel

घण्ड (ghaNDa)

 
शब्दसागरः
English
घण्ड
m.
(-ण्डः) A bee.
E.
घण वा-ड तस्य नेत्त्वम् भ्रमरे
Yates
English
घण्ड (ण्डः) 1.
m.
A bell.
Wilson
English
घण्ड
m.
(-ण्डः) A bee.
Apte
English
घण्डः [ghaṇḍḥ], A bee.
Apte 1890
English
घंडः A bee.
Monier Williams Cologne
English
घण्ड
m.
a bee (cf. घुण्ड),
L.
Monier Williams 1872
English
घण्ड घण्ड, अस्, m. a bee
[cf. घुण्ड।]
Apte Hindi
Hindi
घण्डः
पुं*
- घण् इति शब्दं कुर्वन् डीयते- घण् - डी -
मधुमक्खी
Shabdartha Kaustubha
Kannada
घण्ड
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭ್ರಮರ /ದುಂಬಿ
L R Vaidya
English
GaRqa {% m. %} A bee.
शब्दकल्पद्रुमः
Sanskrit
घण्डः,
पुं,
(घणिति शब्दं कुर्व्वन् डयते उड्डीयतेइति डी नभोगतौ + बाहुलकात् डः ।) भ्रमरः ।इति संक्षिप्तसारे उणादिवृत्तिः
वाचस्पत्यम्
Sanskrit
घण्ड
पु०
घण--बा० तस्य नेत्त्वम् भ्रमरे संक्षिप्तसारः