| YouTube Channel

चैत्री (caitrI)

 
Apte  
चैत्री [caitrī], The day of full-moon in the month of Chaitra. चैत्ररथम् (-थ्यम्) N. of the garden of Kubera
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् R.* 5.6.
Apte 1890  
चैत्री The day of full-moon in the month of Chaitra.
Monier Williams Cologne  
चैत्री a f. (with or without पौर्णमासी) the day of full moon in month Caitra, sacrifice offered on that day, ŚāṅkhŚr. iii, 13, 2
KātyŚr. xiii
Lāṭy. x
Pāṇ. iv, 2, 23
MBh. xii, xiv.
चैत्री b f. See °त्र.
Macdonell  
चैत्री caitrī, f. day of full moon in the month 🞄Caitra.
Apte Hindi  
चैत्री
स्त्री* - चित्रा - अण् - ङीष्
चैत्र मास की पूर्णिमा
Shabdartha Kaustubha  
चैत्री

पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಿತ್ರಾನಕ್ಷತ್ರದಿಂದ ಕೂಡಿದ ಹುಣ್ಣಿಮೆಯುಳ್ಳ ಮಾಸ /ಚೈತ್ರಮಾಸ
निष्पत्तिः - > चित्रा - "अण्" (४-२-३) । "ङीप्" (४-१-१५)
व्युत्पत्तिः - > चित्रया चित्रानक्षत्रेण युक्ता पौर्णमासी
प्रयोगाः - > "चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति"
उल्लेखाः - > भा० आश्व० ७२-४
L R Vaidya  
cEtrI {% f. %} The day of full moon in the month of Chaitra.
Wordnet  
Synonyms: चैत्री, चैत्रावली

noun

चैत्रपूर्णिमा।
"राधेयः चैत्र्याम् अजायत।"
Synonyms: चैत्रः, चैत्रिकः, मधुः, चैत्री, कातादिकः, चैत्रकः, चित्रिकः

noun

मासभेदः, मीनराशिस्थरविकः सौरः मीनस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तःचान्द्रः।
"माता चैत्रे श्रीरामनवमीव्रतम् आचरति।"
वैजयन्तीकोषः  
Word: चैत्री
Root: चैत्री
Gender: स्त्री
Number: all
अर्थः ⇒ चैत्रमासस्य पूर्णिमा

Meaning(s):
⇒ Fifteenth day of the first (sukla) pakṣa of Caitra

Shloka(s):
2|1|75|1 ► फाल्गुनी दण्डपाता स्याच्चैत्री तु मदनध्वजा। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)

Synonym(s):
➠ 2|1|75|1 ⇢ चैत्री (चैत्री) (स्त्री) ⇒ Fifteenth day of the first (sukla) pakṣa of Caitra ⇒ चैत्रमासस्य पूर्णिमा
➠ 2|1|75|1 ⇢ मदनध्वजा (मदनध्वजा) (स्त्री) ⇒ Fifteenth day of the first (sukla) pakṣa of Caitra ⇒ चैत्रमासस्य पूर्णिमा

Related word(s):
अवयव_अवयवीसंबन्धः ➡ चैत्रः
परा_अपरासंबन्धः ➡ दिवसः
जातिः ➡ कालः
Mahabharata  
Caitrī, the day of full-moon in the month of Caitra. § 641 (Rājadh.): XII, 100, 3691 (Caitryāṃ vā Mārgaśīrshyāṃ vā senayogaḥ praśasyate).--§ 785 (Anugītāp.): XIV, 72, 2086 (paurṇamāsyāṃ, the dīkshā of Yudhishṭhira will be performed)
76, 2219 (parāṃ Cºṃ, on this day the aśvamedha of Yudhishṭhira will take place, cf. XIV, 2086)
81, 2425 (do.)
82, 2462 (do.)
84, 2509 (do.).
शब्दकल्पद्रुमः  
चैत्री, [न्] पुं, (चैत्री चित्रायुक्ता पौर्णमासीविद्यतेऽस्मिन् । ब्रीह्यादित्वादिनिः ।) चैत्रमासः ।इति राजनिर्घण्टः ॥
(चित्रा + इञ् ।) चैत्रि-रिति च पाठः ॥
वाचस्पत्यम्  
चैत्री स्त्री चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् ।चित्रानक्षत्रयुक्तायां पौर्णमास्यां सा हि चैत्रमासे एवभवति योग्यत्वात् कार्त्तिकशब्दे १९४८ पृ० दृश्यम्“चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति” भा०आश्व० ७२ अ० । “चैत्र्यां वा मार्गशीर्ष्यां वा सेना-योगः प्रशस्यते” भा० शा० १०० अ० ।