चैत्री (caitrI)
Apte
चैत्री [caitrī], The day of full-moon in the month of Chaitra. चैत्ररथम् (-थ्यम्) N. of the garden of Kubera एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् R.* 5.6.
Monier Williams Cologne
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
चैत्रीस्त्री* - चित्रा - अण् - ङीष्चैत्र मास की पूर्णिमा
Shabdartha Kaustubha
चैत्रीपदविभागः - > स्त्रीलिङ्गःकन्नडार्थः - > ಚಿತ್ರಾನಕ್ಷತ್ರದಿಂದ ಕೂಡಿದ ಹುಣ್ಣಿಮೆಯುಳ್ಳ ಮಾಸ /ಚೈತ್ರಮಾಸनिष्पत्तिः - > चित्रा - "अण्" (४-२-३) । "ङीप्" (४-१-१५)व्युत्पत्तिः - > चित्रया चित्रानक्षत्रेण युक्ता पौर्णमासीप्रयोगाः - > "चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति"उल्लेखाः - > भा० आश्व० ७२-४
Wordnet
Synonyms: चैत्री, चैत्रावलीnoun चैत्रपूर्णिमा। "राधेयः चैत्र्याम् अजायत।"
Synonyms: चैत्रः, चैत्रिकः, मधुः, चैत्री, कातादिकः, चैत्रकः, चित्रिकःnoun मासभेदः, मीनराशिस्थरविकः सौरः मीनस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तःचान्द्रः। "माता चैत्रे श्रीरामनवमीव्रतम् आचरति।"
वैजयन्तीकोषः
Word: चैत्रीRoot: चैत्रीGender: स्त्रीNumber: allअर्थः ⇒ चैत्रमासस्य पूर्णिमाMeaning(s):⇒ Fifteenth day of the first (sukla) pakṣa of CaitraShloka(s):2|1|75|1 ► फाल्गुनी दण्डपाता स्याच्चैत्री तु मदनध्वजा। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)Synonym(s):➠ 2|1|75|1 ⇢ चैत्री (चैत्री) (स्त्री) ⇒ Fifteenth day of the first (sukla) pakṣa of Caitra ⇒ चैत्रमासस्य पूर्णिमा➠ 2|1|75|1 ⇢ मदनध्वजा (मदनध्वजा) (स्त्री) ⇒ Fifteenth day of the first (sukla) pakṣa of Caitra ⇒ चैत्रमासस्य पूर्णिमाRelated word(s):अवयव_अवयवीसंबन्धः ➡ चैत्रःपरा_अपरासंबन्धः ➡ दिवसःजातिः ➡ कालः
Mahabharata
Caitrī, the day of full-moon in the month of Caitra. § 641 (Rājadh.): XII, 100, 3691 (Caitryāṃ vā Mārgaśīrshyāṃ vā senayogaḥ praśasyate).--§ 785 (Anugītāp.): XIV, 72, 2086 (paurṇamāsyāṃ, the dīkshā of Yudhishṭhira will be performed) 76, 2219 (parāṃ Cºṃ, on this day the aśvamedha of Yudhishṭhira will take place, cf. XIV, 2086) 81, 2425 (do.) 82, 2462 (do.) 84, 2509 (do.).
शब्दकल्पद्रुमः
वाचस्पत्यम्
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.