| YouTube Channel

जाबाल (jAbAla)

 
शब्दसागरः  
जाबाल m. (-लः)
1. The name of a saint.
E. जबलाया अपत्यम् अण् ।
Yates  
जाबाल (लः) 1.
m. A goatherd.
Wilson  
जाबाल
m. (-लः)
1 A goatherd.
2 The name of a saint.
E. अजा a goat, and पाल who cherishes, deriv. irr .
Apte  
जाबालः [jābālḥ], A goat-herd.
Apte 1890  
जाबालः A goat-herd.
Monier Williams Cologne  
1. जाबाल m. = अजा-पाल, L.
2. जाबाल॑ m. (fr. जबाला) metron. of Mahā-śāla, ŚBr. x
of Satya-kāma, xiii f.
AitBr. viii, 7
ChUp.
N. of the author of a law-book, Kull. on Mn. ii, iv f.
Parāś. iii, Sch. (pl. )
of the author of a medicinal work, BrahmavP. i, 16, 12 and 18
pl. N. of a school of the Yajur-veda, Caraṇ.
Pravar. iv, 1
cf. महा-.
Monier Williams 1872  
जाबाल 1. जाबाल, अस्, m. (fr. जबाला), a
metronymic of Mahā-śāla
also of Satya-kāma
the
author of a law-book
also of a medicinal work

(आस्), m. pl., N. of a school of the Yajur-veda.
—जा-
बालोपनिषद् (°ल-उप्°), त्, f., N. of an Upaniṣad
belonging to the Atharva-veda.
जाबाल 2. जाबाल, अस्, m. (a corruption of
अजा-पाल), a goat-herd.
Macdonell  
जाबाल jābālá, m. met. descendant of Jabalā, 🞄N.: pl. N. of a school

i, m. pat. descendant 🞄of Jabala, N..
Apte Hindi  
जाबालः
पुं* - जबाल + अण्
"रेवड़, बकरों का समूह"
Shabdartha Kaustubha  
जाबाल

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸತ್ಯಕಾಮನೆಂಬ ಒಬ್ಬ ಋಷಿ
निष्पत्तिः - > "अण्" (४-३-१२०)
व्युत्पत्तिः - > जबालाया अयम्

जाबाल

पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕುರುಬ /ಕುರಿ ಸಾಕಿ ಜೀವಿಸುವವನು
निष्पत्तिः - > अल (भूषणादौ) - "अण्" (३-२-१) । वबयोरभेदः । जबालोऽजः ।
व्युत्पत्तिः - > जवमलति
विस्तारः - > "जाबालः स्यादजाजीवः" - वैज० ।
L R Vaidya  
jAbAla {% m. %} A goat-herd.
Aufrecht Catalogus Catalogorum  
+ जाबाल
Tantrarājaka med. Mentioned in Brahmavaivarta-
purāṇa Oxf. 22^b.
Wordnet  
Synonyms: जाबालोपनिषद्, जाबाल

noun

यजुर्वेदसम्बद्धा उपनिषद्।
"आचार्यः जाबालोपनिषदम् पठति।"
अभिधानचिन्तामणिः  
--source--
गोविन्दोऽधिकृतो गोषु जाबालस्त्वजजीविकः ॥ ८८९ ॥

-wordlist-
गोविन्द (पुं), जाबाल (पुं), अजजीविक (पुं)
अभिधानरत्नमाला  
जाबाल

जाबाल, अजाजीव
जाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥
verse 2.1.1.381
page 0045
Vedic Reference  
Jābāla, ‘descendant of Jabāla, ’ is the metronymic of Mahā-
śāla^1 and Satyakāma.^2 Jābāla is also mentioned as a teacher
in the Jaiminīya Upaniṣad Brāhmaṇa, ^3 which refers to the
Jābālas^4 as well. The Jābāla Gṛhapatis are spoken of in the
Kauṣītaki Brāhmaṇa.^5
1) Śatapatha Brāhmaṇa, x. 3, 3, 1

6, 1, 1.
2) Ibid., xiii. 5, 3, 1
Bṛhadāraṇyaka
Upaniṣad, iv. 1, 14
vi. 3, 19
Chān-
dogya Upaniṣad, iv. 4, 1, etc.
Aitareya
Brāhmaṇa, viii. 7.
3) iii. 9, 9.
4) iii. 7, 2.
5) xxiii. 5.
Cf. Weber, Indische Studien, 1, 395.
शब्दकल्पद्रुमः  
जाबालः, पुं, (जबालाया अपत्यं पुमानिति ।अण् ।) अजाजीवः । इत्यमरः । २ । १० । ११ ॥
मुनिविशेषः । (यथा, ब्रह्मवैवर्त्ते । १ । १६ । १४ ॥
“जाबालो याजलिः पैलः करथोऽगस्त्य एव च ।एते वेदाङ्गवेदज्ञाः षोडशव्याधिनाशकाः ॥
”उपनिषद्विशेषः । यथा, मौक्तिकोपनिषदि ।“ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।दर्शनशास्त्रविशेषः । यथा, रामचन्द्रदत्तशापप्रकरणे ।“अधीत्य कूटजाबालं शार्गालिं योनिमाप्नुयात् ॥
”)
वाचस्पत्यम्  
जाबाल पु० जबालाया अपत्यम् अण् । सत्यकामे ऋषिभेदेजबालशब्दे उदा० । तेन दृष्ट साम अण् । २ सामवेदीयेउपनिषद्भेदे च उपनिषच्छब्दे १२२२ पृ० दृश्यम् । एत-स्मिन् परे कर्मधारये महच्छब्दस्य प्रकृतिस्वरः महाजा-बालः । महच्छब्दश्चान्तोदात्तः । तदीयस्वर एव न समासस्वरः ।
Burnouf  
जाबाल जाबाल m. (? pour अजापाल) chevrier.
Stchoupak  
जाबाल-
m. métron. d'un maître

pl. n. d'une école védique.
°श्रुति- f. tradition de l'école des Jābāla.
जाबालोपनिषद्- f. n. d'une Upaniṣad.