जाबाल (jAbAla)
Wilson
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
जाबालः [jābālḥ], A goat-herd.
Monier Williams Cologne
Monier Williams 1872
Macdonell
Apte Hindi
जाबालःपुं* - जबाल + अण्"रेवड़, बकरों का समूह"
Shabdartha Kaustubha
जाबालपदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಸತ್ಯಕಾಮನೆಂಬ ಒಬ್ಬ ಋಷಿनिष्पत्तिः - > "अण्" (४-३-१२०)व्युत्पत्तिः - > जबालाया अयम्जाबालपदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಕುರುಬ /ಕುರಿ ಸಾಕಿ ಜೀವಿಸುವವನುनिष्पत्तिः - > अल (भूषणादौ) - "अण्" (३-२-१) । वबयोरभेदः । जबालोऽजः ।व्युत्पत्तिः - > जवमलतिविस्तारः - > "जाबालः स्यादजाजीवः" - वैज० ।
Aufrecht Catalogus Catalogorum
Wordnet
Synonyms: जाबालोपनिषद्, जाबालnoun यजुर्वेदसम्बद्धा उपनिषद्। "आचार्यः जाबालोपनिषदम् पठति।"
अभिधानचिन्तामणिः
--source-- गोविन्दोऽधिकृतो गोषु जाबालस्त्वजजीविकः ॥ ८८९ ॥-wordlist- गोविन्द (पुं), जाबाल (पुं), अजजीविक (पुं)
अभिधानरत्नमाला
जाबालजाबाल, अजाजीवजाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥verse 2.1.1.381page 0045
Vedic Reference
Jābāla, ‘descendant of Jabāla, ’ is the metronymic of Mahā-śāla^1 and Satyakāma.^2 Jābāla is also mentioned as a teacherin the Jaiminīya Upaniṣad Brāhmaṇa, ^3 which refers to theJābālas^4 as well. The Jābāla Gṛhapatis are spoken of in theKauṣītaki Brāhmaṇa.^51) Śatapatha Brāhmaṇa, x. 3, 3, 16, 1, 1.2) Ibid., xiii. 5, 3, 1 BṛhadāraṇyakaUpaniṣad, iv. 1, 14 vi. 3, 19 Chān-dogya Upaniṣad, iv. 4, 1, etc. AitareyaBrāhmaṇa, viii. 7.3) iii. 9, 9.4) iii. 7, 2.5) xxiii. 5.Cf. Weber, Indische Studien, 1, 395.
शब्दकल्पद्रुमः
जाबालः, पुं, (जबालाया अपत्यं पुमानिति ।अण् ।) अजाजीवः । इत्यमरः । २ । १० । ११ ॥मुनिविशेषः । (यथा, ब्रह्मवैवर्त्ते । १ । १६ । १४ ॥“जाबालो याजलिः पैलः करथोऽगस्त्य एव च ।एते वेदाङ्गवेदज्ञाः षोडशव्याधिनाशकाः ॥”उपनिषद्विशेषः । यथा, मौक्तिकोपनिषदि ।“ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।दर्शनशास्त्रविशेषः । यथा, रामचन्द्रदत्तशापप्रकरणे ।“अधीत्य कूटजाबालं शार्गालिं योनिमाप्नुयात् ॥”)
वाचस्पत्यम्
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.