| YouTube Channel

तिरोभावः (tirobhAvaH)

 
Apte  
तिरोभावः [tirōbhāvḥ], Disappearance
आत्मत आविर्भावतिरोभावौ Ch. Up.* 7.26.1.
Apte 1890  
तिरोभावः Disappearance.
Apte Hindi  
तिरोभावः
पुं* तिरस्-भावः -
ओझल होना
Wordnet  
Synonyms: अदर्शनम्, अदृश्यता, अदृश्यं, अपवासः, तिरोहितत्वम्, अन्तर्धिः, तिरोहितता, लुप्तता, अन्तर्धानम्, तिरोभावः, लोपः, अपवासः, तिरोधानम्, ढक्का, ज्यानि, निम्लुक्तिः

noun

क्रियाविशेषः सहसा अन्तर्धानम्
"अदर्शनञ्च ते वीर भूयो मां तापयिष्यति"