| YouTube Channel

त्रयीमय (trayImaya)

 
Capeller Eng
English
त्रयीमय
f.
consisting of or based upon the three
(Vedas).
Monier Williams Cologne
English
त्रयी—मय mf(ई)n. consisting of or containing or resting on the 3 Vedas,
BhP.
(the sun, v, 20, 4
the sun's chariot, 21, 12),
MārkP.
xxix
KūrmaP.
i, 20, 66 (Rudra), Siṃhās. xviii.
Benfey
English
त्रयीमय त्रयी + मय (see त्रय),
adj.
,
f.
यी, Consisting of the three Vedas,
Bhāg. P. 3, 13, 40.
Apte Hindi
Hindi
त्रयीमय
वि* त्रयी-मय -
जो तीनों (वेदों) से युक्त एकक है
L R Vaidya
English
trayI-maya {% m. %} the sun.
वाचस्पत्यम्
Sanskrit
त्रयीमय
पु०
त्रय्यात्मकः मयट् सूर्य्ये त्रयीतनुशब्दे उदा०२ त्रयीधर्म्मात्मके
त्रि०
“एवं मुहूर्त्तेन चतुस्त्रिंशल्लक्ष-योजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चत-सृषु परिवर्त्तते पुरीषु” भाग० २१ १७ “त्रयीमयंरूपमिदञ्च शौकरम्” इत्युक्ते वाराहे रूपे
न०
तद्रूपवि-वृतिस्तत्रैव “स्रुक्तुण्ड आसीत् स्रुवईश! नासयोरिडीदरे चमसाः कर्णरन्ध्रे प्राशित्रमास्ये ग्रसने ग्रहास्तु तेयच्चर्वणं ते भगवन्नग्निहोत्रम् दीक्षानुजन्मोपसदःशिरोधरं त्वं प्रायणीयोदयणीयदंष्ट्रः जिह्वाप्रवर्ग्यस्तव-शीर्षकं क्रतोः सत्यावसर्थ्यं चितयोऽसवो हि ते सोमस्तुरेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः ।सत्राणि सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ।नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्बक्रतवे क्रियात्मने”भाग० १३ ४० परमेश्वरे
पु०
“स एष आत्मात्मव-वतामधीश्वरस्त्रयीमयो धर्भमयस्तपोमयः” भाग० १९
Capeller
German
त्रयीमय
f.
aus den drei Veden bestehend.