त्रयीमय (trayImaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishBenfey
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiत्रयीमय
वि* त्रयी-मय -
जो तीनों (वेदों) से युक्त एकक है
वाचस्पत्यम्
Sanskritत्रयीमय त्रय्यात्मकः मयट् । १ सूर्य्ये त्रयीतनुशब्दे उदा०२ त्रयीधर्म्मात्मके । “एवं मुहूर्त्तेन चतुस्त्रिंशल्लक्ष-योजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चत-सृषु परिवर्त्तते पुरीषु” भाग० ५ । २१ । १७ । “त्रयीमयंरूपमिदञ्च शौकरम्” इत्युक्ते वाराहे ३ रूपे तद्रूपवि-वृतिस्तत्रैव “स्रुक्तुण्ड आसीत् स्रुवईश! नासयोरिडीदरे चमसाः कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु तेयच्चर्वणं ते भगवन्नग्निहोत्रम् । दीक्षानुजन्मोपसदःशिरोधरं त्वं प्रायणीयोदयणीयदंष्ट्रः जिह्वाप्रवर्ग्यस्तव-शीर्षकं क्रतोः सत्यावसर्थ्यं चितयोऽसवो हि ते । सोमस्तुरेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः ।सत्राणि सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ।नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्बक्रतवे क्रियात्मने”भाग० ३ । १३ । ४० । ४ परमेश्वरे च । “स एष आत्मात्मव-वतामधीश्वरस्त्रयीमयो धर्भमयस्तपोमयः” भाग० २ । ४ । १९ ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.