Back to search | YouTube Channel
त्रस्त (trasta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English त्रस्त trasta quick
त्रस्त trasta quivering
त्रस्त trasta trembling
त्रस्त trasta frighted
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishत्रस्त [trasta], p. p. [त्रस्-क्त]
Frightened, terrified, alarmed
त्रस्तैकहायनकुरङ्गविलोलदृष्टिः 4.8.
Timid, fearful.
Quick, rolling.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiत्रस्त
भू* क* कृ* - त्रस् + क्त
"भयभीत, डरा हुआ, आतंकित"
त्रस्त
भू* क* कृ* - -
"डरपोक, भीरु"
त्रस्त
भू* क* कृ* - -
"फुर्तीला, चंचल"
Shabdartha Kaustubha
Kannadaत्रस्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕಳವಳಗೊಂಡ /ಗಾಬರಿಗೊಂಡ
निष्पत्तिः - > त्रसी (उद्वेगे) - "क्तः" (३-४-७२)
प्रयोगाः - > "त्रस्तः समस्तजनहासकरः करेणोस्तातव्खरः प्रखरमुल्ललयाञ्चकार"
उल्लेखाः - > माघ० ५-७
त्रस्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹೆದರಿದ /ಭಯಗೊಂಡ
प्रयोगाः - > "जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः"
उल्लेखाः - > रघु० १-२१
L R Vaidya
EnglishKridanta Forms
Sanskritत्रस् (त्र꣡सीँ꣡ उद्वेगे - दिवादिः - सेट्)
ल्युट् = त्रसनम्
अनीयर् = त्रसनीयः - त्रसनीया
ण्वुल् = त्रासकः - त्रासिका
तुमुँन् = त्रसितुम्
तव्य = त्रसितव्यः - त्रसितव्या
तृच् = त्रसिता - त्रसित्री
क्त्वा = त्रसित्वा
ल्यप् = प्रत्रस्य
क्तवतुँ = त्रस्तवान् - त्रस्तवती
क्त = त्रस्तः - त्रस्ता
शतृँ = त्रस्यन् / त्रसन् - त्रस्यन्ती / त्रसन्ती
Wordnet
Sanskrit भीत, त्रस्त, भयातुर, भयाकुल
यः बिभेति।
"ग्रामे आगतस्य व्याघ्रस्य वार्तां श्रुत्वा जनाः भीताः अभवन्।"
पीडित, त्रस्त, सन्त्रस्त
यः सन्त्रास्यते पीड्यते वा।
"आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।"
Sanskrit Tibetan
Tibetanskrag pa
१) उत्त्रस्त २) त्रसति ३) त्रस्त ४) त्रस्नु ५) त्रास ६) भय ७) भीत ८) भीति ९) भैरव १०) संत्रस्त ११)
skrag byed
१) घोर २) त्रस्त
अभिधानचिन्तामणिपरिशिष्टम्
Sanskritत्रस्नुत्रस्तौ तु चकितेऽथ क्षुद्रप्रखलौ खले ।
त्रस्नु (पुं), त्रस्त (पुं), क्षुद्र (पुं), प्रखल (पुं)
अभिधानरत्नमाला
Sanskritदरित
दरित, चकित, भीत, त्रस्त, भीरु, कातर, क्षुभित, शङ्कित
दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ॥ ३५४ ॥
क्षुभितः शङ्कितश्चेति नातिनानार्थवाचकाः ।
verse 2.1.1.354
page 0042
शब्दकल्पद्रुमः
Sanskritत्रस्तः, त्रि, (त्रस भये + क्तः ।) भीतः । इतिजटाधरः ॥
(यथा, देवीभागवते । १ । ५ । २६ ।“प्रत्यञ्चायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥
”)शीघ्रे, क्ली । यथा, --“सविरामं त्रितालञ्च एकं शून्यन्तथापरे ।शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते ॥
”इति सङ्गीतदामोदरः ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.