Back to search | YouTube Channel

त्रस्त (trasta)

 
शब्दसागरः
English
त्रस्त
mfn.
(-स्तः-स्ता-स्तं)
1. Timid, fearful.
2. Frighted, alarmed.
3. Quick.
E.
त्रस् to fear, affix क्त
also त्रस्नु.
Yates
English
त्रस्त (स्तः-स्ता-स्तं)
a. Timid, fearful.
Spoken Sanskrit
English
त्रस्त trasta
adj.
quick
त्रस्त trasta
adj.
quivering
त्रस्त trasta
adj.
trembling
त्रस्त trasta
adj.
frighted
Wilson
English
त्रस्त
mfn.
(-स्तः-स्ता-स्तं)
1 Timid, fearful.
2 Frighted, alarmed.
3 Quick.
E.
त्रस to fear, affix क्त
also त्रस्नु.
Apte
English
त्रस्त [trasta], p. p. [त्रस्-क्त]
Frightened, terrified, alarmed
त्रस्तैकहायनकुरङ्गविलोलदृष्टिः
Māl.
4.8.
Timid, fearful.
Quick, rolling.
Apte 1890
English
त्रस्त p. p. [त्रस्-क्त] 1 Frightened, terrified, alarmed
त्रस्तैकहायतकुरंगविलोलदृष्टिः Māl. 4. 8.
2 Timid, fearful.
3 Quick, rolling.
Monier Williams Cologne
English
त्रस्त
mfn.
quivering, trembling, frighted,
MBh.
&c.
(in music) quick
त्रस्त [Lat. tristis.]
Monier Williams 1872
English
त्रस्त, अस्, आ, अम्, frighted, alarmed
timid,
trembling, fearful
quick.
—त्रस्त-रूप, अस्, आ, अम्,
terrified, fearful.
Apte Hindi
Hindi
त्रस्त
भू* क* कृ* - त्रस् + क्त
"भयभीत, डरा हुआ, आतंकित"
त्रस्त
भू* क* कृ* - -
"डरपोक, भीरु"
त्रस्त
भू* क* कृ* - -
"फुर्तीला, चंचल"
Shabdartha Kaustubha
Kannada
त्रस्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕಳವಳಗೊಂಡ /ಗಾಬರಿಗೊಂಡ
निष्पत्तिः - > त्रसी (उद्वेगे) - "क्तः" (३-४-७२)
प्रयोगाः - > "त्रस्तः समस्तजनहासकरः करेणोस्तातव्खरः प्रखरमुल्ललयाञ्चकार"
उल्लेखाः - > माघ० ५-७
त्रस्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹೆದರಿದ /ಭಯಗೊಂಡ
प्रयोगाः - > "जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः"
उल्लेखाः - > रघु० १-२१
L R Vaidya
English
trasta {% a. (f. स्ता) %} 1. Frightened, alarmed, त्रस्तैकहायनकुरंगविलोलदृष्टेः Ut.iii.
2. timid
3. quick.
Kridanta Forms
Sanskrit
त्रस् (त्र꣡सीँ꣡ उद्वेगे - दिवादिः - सेट्)
ल्युट् = त्रसनम्
अनीयर् = त्रसनीयः - त्रसनीया
ण्वुल् = त्रासकः - त्रासिका
तुमुँन् = त्रसितुम्
तव्य = त्रसितव्यः - त्रसितव्या
तृच् = त्रसिता - त्रसित्री
क्त्वा = त्रसित्वा
ल्यप् = प्रत्रस्य
क्तवतुँ = त्रस्तवान् - त्रस्तवती
क्त = त्रस्तः - त्रस्ता
शतृँ = त्रस्यन् / त्रसन् - त्रस्यन्ती / त्रसन्ती
Wordnet
Sanskrit
Synonyms:
भीत, त्रस्त, भयातुर, भयाकुल
adjective
यः बिभेति।
"ग्रामे आगतस्य व्याघ्रस्य वार्तां श्रुत्वा जनाः भीताः अभवन्।"
Synonyms:
पीडित, त्रस्त, सन्त्रस्त
adjective
यः सन्त्रास्यते पीड्यते वा।
"आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।"
Sanskrit Tibetan
Tibetan
skrag pa
१) उत्त्रस्त २) त्रसति ३) त्रस्त ४) त्रस्नु ५) त्रास ६) भय ७) भीत ८) भीति ९) भैरव १०) संत्रस्त ११)
skrag byed
१) घोर २) त्रस्त
अभिधानचिन्तामणिपरिशिष्टम्
Sanskrit
--source--
त्रस्नुत्रस्तौ तु चकितेऽथ क्षुद्रप्रखलौ खले
-wordlist-
त्रस्नु (पुं), त्रस्त (पुं), क्षुद्र (पुं), प्रखल (पुं)
अभिधानरत्नमाला
Sanskrit
दरित
दरित, चकित, भीत, त्रस्त, भीरु, कातर, क्षुभित, शङ्कित
दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ३५४
क्षुभितः शङ्कितश्चेति नातिनानार्थवाचकाः
verse 2.1.1.354
page 0042
शब्दकल्पद्रुमः
Sanskrit
त्रस्तः, त्रि, (त्रस भये + क्तः ।) भीतः इतिजटाधरः
(यथा, देवीभागवते २६ ।“प्रत्यञ्चायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा
”)शीघ्रे, क्ली यथा, --“सविरामं त्रितालञ्च एकं शून्यन्तथापरे ।शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते
”इति सङ्गीतदामोदरः
वाचस्पत्यम्
Sanskrit
त्रस्त
त्रि०
त्रस--क्तं भीते चकिते शीघ्रे
न०
“त्रस्तौसमासन्नकरेणुमुक्तात्” “त्रस्तः समस्तजनहासकरःकरेणुः” माघः “जुमोपात्मानमत्रस्त्रः” रघुः
Burnouf
French
त्रस्त त्रस्त pp. de त्रस्।
Timide, craintif.
Stchoupak
French
त्रस्त-
(त्रस्-) a. v. tremblant, apeuré, effrayé, alarmé.