Back to search | YouTube Channel

दन्तुर (dantura)

 
शब्दसागरः
English
दन्तुर
mfn.
(-रः-रा-रं)
1. Having a large or projecting tooth.
2. Waving,
undulatory.
3. Rising (a hair), bristling.
E.
दन्त a tooth, &c.
affix उरच्, उन्नता दन्ताः सन्ति अस्य
Capeller Eng
English
दन्तुर
a.
having long teeth, jagged, notched, uneven
beset with, full of (—°)
ugly.
Yates
English
दन्तुर (रः-रा-रं)
a. Having a large
or projecting tooth
undulato-
ry
wavy
rising
bristling.
Spoken Sanskrit
English
दन्तुर dantura
adj.
jagged
दन्तुर dantura
adj.
ugly
दन्तुर dantura
adj.
uneven
दन्तुर dantura
adj.
having projecting teeth
Wilson
English
दन्तुर
mfn.
(-रः-रा-रं)
1 Having a large or projecting tooth.
2 Waving, undulatory.
3 Rising (a hair), bristling.
E.
दन्त a tooth, &c. affix उरच्.
Apte
English
दन्तुर [dantura],
a.
[दन्त-उरच्]
Having long or projecting teeth
शूकरे निहते चैव दन्तुरो जायते नरः Tv.
Śi.*
6.54.
Jagged, dentated, notched, serrated, uneven (fig. also)
अखर्वगर्वस्मितदन्तुरेण Vikr.1.5.
Undulatory.
Rising, bristling (as hair).
Overspread, covered with
U.*
6.27.
Comp.
-छदः the lime tree.
Apte 1890
English
दंतुर a. [दंत-उरच्] 1 Having long or projecting teeth
शूकरे निहते चैव दंतुरो जायते नरः Tv.
Śi. 6. 54.
2 Jagged, dentated, notched, serrated, uneven (fig. also)
अखर्वगर्वस्मितदंतुरेण Vikr. 1. 50.
3 Undulatory.
4 Rising, bristling (as hair).
5 Overspread, covered with
U. 6. 27.
Comp.
छदः the lime tree.
Monier Williams Cologne
English
दन्°तुर mf(आ,
Vop.
)n. (Pāṇ. v, 2, 106) having projecting teeth,
Kathās.
xii, xx, cxxiii
KātyŚr.
xx, Sch.
jagged, uneven, Naiṣ. vii, 13 (-ता
f.
abstr.)
ifc.
=
°रित,
Kād.
Hcar.
i, 121
ii, 224
Kathās.
xviii
Vcar.
ugly,
Kād.
v, 1047 (-ता
f.
abstr.)
Monier Williams 1872
English
दन्तुर, अस्, आ, अम्, having long or projecting
teeth
jagged, notched, serrated, uneven
waving,
undulatory
rising (as hair), bristling.
—दन्तुर-
च्छद, अस्, m. the lime tree (‘having prickly leaves’).
Benfey
English
दन्तुर दन्तुर, i. e. दन्त + उर,
adj.
,
f.
रा, Having large or projecting teeth,
Kathās. 20, 108.
Apte Hindi
Hindi
दन्तुर
वि* - दन्त + उरच्
बड़े-बड़े या आगे निकले हुए दाँतों वाला
दन्तुर
वि* - दन्त + उरच्
"दाँतेदार, दन्तुरित, दरारदार, दानेदार, उन्नतावनत, विषम"
दन्तुर
वि* - दन्त + उरच्
उर्मिल
दन्तुर
वि* - दन्त + उरच्
"उठना, खड़ा होना"
Shabdartha Kaustubha
Kannada
दन्तुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಎತ್ತರವಾದ ದಂತವುಳ್ಳ /ಮೇಲಕ್ಕೆ ಚಾಚಿದ ಹಲ್ಲುಗಳುಳ್ಳ
निष्पत्तिः - > "उरच्" (५-२-१०६)
व्युत्पत्तिः - > दन्ताः उन्नताः सन्त्यस्य
प्रयोगाः - > "आकलयन् मुदितामिव सर्वतः शरदं शरदन्तुरदिङ्मुखम्"
उल्लेखाः - > माघ० ६-५४
दन्तुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಮವಲ್ಲದ /ವಿಷಮವಾದ /ಹಳ್ಳತಿಟ್ಟಾಗಿರುವ
प्रयोगाः - > "करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती"
उल्लेखाः - > नैष० २-२
विस्तारः - > "दन्तुरं वाच्यवद्विद्यात् विषमोन्नतदन्तयोः" - विश्व०
दन्तुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವ್ಯಾಪ್ತವಾದ /ಹರಡಿರುವ
प्रयोगाः - > "शशङ्कशङ्खसम्भिन्नतारमौक्तिकदन्तुरा"
उल्लेखाः - > चं० रा०
L R Vaidya
English
daMtura {% a. (f. रा) %} 1. Having long or projecting teeth, e.g. शूकरे निहते चैव दंतुरो जायते नरः
2. notched, serrated, uneven
3. undulatory
4. rising, bristling.
Wordnet
Sanskrit
Synonyms:
दन्तुर
adjective
यस्य दन्ताः उन्नताः सन्ति।
"दन्तुरा स्त्री वारं वारं स्वस्य दन्तानां गोपनार्थे प्रयतते।"
अभिधानचिन्तामणिः
Sanskrit
--source--
उदग्रदन्दन्तुरः स्यात्प्रलम्बाण्डस्तु मुष्करः
-wordlist-
उदग्रदत् (पुं), दन्तुर (पुं), प्रलम्बाण्ड (पुं), मुष्कर (पुं)
शब्दकल्पद्रुमः
Sanskrit
दन्तुरः, त्रि, (उन्नता दन्ताः सन्त्यस्येति “दन्तउन्नत उरच् ।” १०६ इति उरच् ।)उन्नतदन्तः देँतो इति भाषा
“कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी ।कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चलासती
”इति सामुद्रकम्
उन्नतानतः इति मेदिनी रे, १६६
वाचस्पत्यम्
Sanskrit
दन्तुर
त्रि०
उन्नताः दन्ताः सन्त्यस्य दन्त + उरच् उन्नत-दन्तयुक्ते, उन्नतानते विषमे स्थाने शब्दार्थचि० ।“शूकरे निहते चैव दन्तुरो जायते नरः” शाता० तथा-भवनसाधनं कर्भविशेष उक्तः “कदाचिद्दन्तुरो मूर्खःकदाचिल्लोमशः सुखी कदाचित् तुन्दिलो दुःखी कदा-चिच्चञ्चला सतीति” सामुद्रकम् “अमलमणिशलाकादन्तुराभिः किरीटकोतिभिः” काद० “करयन्त्रणदन्तु-रान्तरे” नैष०
Capeller
German
दन्तुर große Zähne habend
erfüllt, voll
von (—°).
Burnouf
French
दन्तुर दन्तुर a. (sfx. उर) qui a des dents ou des
défenses saillantes.
Ondulant, onduleux, dentelé.
Stchoupak
French
दन्तुर-
a. qui a des dents ou des défenses saillantes
denté,
dentelé, ébréché, hérissé, rugueux
ifc. couvert, rempli de
-ता-
f.
dentition.