Back to search | YouTube Channel
दन्तुर (dantura)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishYates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English दन्तुर dantura jagged
दन्तुर dantura ugly
दन्तुर dantura uneven
दन्तुर dantura having projecting teeth
Wilson
EnglishApte
Englishदन्तुर [dantura], [दन्त-उरच्]
Having long or projecting teeth
शूकरे निहते चैव दन्तुरो जायते नरः Tv.
6.54.
Jagged, dentated, notched, serrated, uneven (fig. also)
अखर्वगर्वस्मितदन्तुरेण Vikr.1.5.
Undulatory.
Rising, bristling (as hair).
Overspread, covered with
6.27. -छदः the lime tree.
Apte 1890
Englishदंतुर a. [दंत-उरच्] 1 Having long or projecting teeth
शूकरे निहते चैव दंतुरो जायते नरः Tv.
Śi. 6. 54.
2 Jagged, dentated, notched, serrated, uneven (fig. also)
अखर्वगर्वस्मितदंतुरेण Vikr. 1. 50.
3 Undulatory.
4 Rising, bristling (as hair).
5 Overspread, covered with
U. 6. 27.
Comp.
छदः the lime tree.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiदन्तुर
वि* - दन्त + उरच्
बड़े-बड़े या आगे निकले हुए दाँतों वाला
दन्तुर
वि* - दन्त + उरच्
"दाँतेदार, दन्तुरित, दरारदार, दानेदार, उन्नतावनत, विषम"
दन्तुर
वि* - दन्त + उरच्
उर्मिल
दन्तुर
वि* - दन्त + उरच्
"उठना, खड़ा होना"
Shabdartha Kaustubha
Kannadaदन्तुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಎತ್ತರವಾದ ದಂತವುಳ್ಳ /ಮೇಲಕ್ಕೆ ಚಾಚಿದ ಹಲ್ಲುಗಳುಳ್ಳ
निष्पत्तिः - > "उरच्" (५-२-१०६)
व्युत्पत्तिः - > दन्ताः उन्नताः सन्त्यस्य
प्रयोगाः - > "आकलयन् मुदितामिव सर्वतः स शरदं शरदन्तुरदिङ्मुखम्"
उल्लेखाः - > माघ० ६-५४
दन्तुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಮವಲ್ಲದ /ವಿಷಮವಾದ /ಹಳ್ಳತಿಟ್ಟಾಗಿರುವ
प्रयोगाः - > "करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती"
उल्लेखाः - > नैष० २-२
विस्तारः - > "दन्तुरं वाच्यवद्विद्यात् विषमोन्नतदन्तयोः" - विश्व० ।
दन्तुर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವ್ಯಾಪ್ತವಾದ /ಹರಡಿರುವ
प्रयोगाः - > "शशङ्कशङ्खसम्भिन्नतारमौक्तिकदन्तुरा"
उल्लेखाः - > चं० रा०
L R Vaidya
EnglishWordnet
Sanskrit दन्तुर
यस्य दन्ताः उन्नताः सन्ति।
"दन्तुरा स्त्री वारं वारं स्वस्य दन्तानां गोपनार्थे प्रयतते।"
अभिधानचिन्तामणिः
Sanskritउदग्रदन्दन्तुरः स्यात्प्रलम्बाण्डस्तु मुष्करः ।
उदग्रदत् (पुं), दन्तुर (पुं), प्रलम्बाण्ड (पुं), मुष्कर (पुं)
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritदन्तुर उन्नताः दन्ताः सन्त्यस्य दन्त + उरच् । १ उन्नत-दन्तयुक्ते, उन्नतानते विषमे स्थाने च शब्दार्थचि० ।“शूकरे निहते चैव दन्तुरो जायते नरः” शाता० तथा-भवनसाधनं कर्भविशेष उक्तः । “कदाचिद्दन्तुरो मूर्खःकदाचिल्लोमशः सुखी । कदाचित् तुन्दिलो दुःखी कदा-चिच्चञ्चला सतीति” सामुद्रकम् । “अमलमणिशलाकादन्तुराभिः किरीटकोतिभिः” काद० । “करयन्त्रणदन्तु-रान्तरे” नैष० ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.