| YouTube Channel

द्रष्टा (draSTA)

 
Hindi
Hindi
चेतना, 'गवाह' भी अंतर्दृष्टि के साथ एक राजनेता
Kridanta Forms
Sanskrit
दृश् (दृ॒शिँ꣡र् प्रेक्षणे - भ्वादिः - अनिट्)
ल्युट् = दर्शनम्
अनीयर् = दर्शनीयः - दर्शनीया
ण्वुल् = दर्शकः - दर्शिका
तुमुँन् = द्रष्टुम्
तव्य = द्रष्टव्यः - द्रष्टव्या
तृच् = द्रष्टा - द्रष्ट्री
क्त्वा = दृष्ट्वा
ल्यप् = प्रदृश्य
क्तवतुँ = दृष्टवान् - दृष्टवती
क्त = दृष्टः - दृष्टा
शतृँ = पश्यन् - पश्यन्ती
Wordnet
Sanskrit
Synonyms:
प्रेक्षकः, प्रेक्षणिकः, प्रेक्षी, प्रेक्षिलोकः, द्रष्टा, दर्शी, प्रेक्षमाणः, पारिषदः, पारिषद्यः, परिषद्यः, पार्षदः
noun
यः रङ्गं पश्यति।
"नाट्यगृहे बहवः प्रेक्षकाः आसन्।"