| YouTube Channel

द्विजः (dvijaH)

 
Apte Hindi  
द्विजः
पुं* द्वि- जः -
हिन्दुओं के प्रथम तीन वर्णों में कोई एक
द्विजः
पुं* द्वि- जः -
ब्राह्मण
द्विजः
पुं* द्वि- जः -
"अंडज जंतु जैसे कि पक्षी, साँप, मछली आदि"
द्विजः
पुं* द्वि- जः -
दाँत
द्विजः
पुं* द्वि-जः -
ब्रह्मचारी
Wordnet  
Synonyms: ब्राह्मणः, विप्रः, द्विजातिः, द्विजः, भूदेवः, अग्रजन्मा, सूत्रकण्ठः, वक्त्रजः, बाडवः, वेदवासः, गुरूः, मैत्रः

noun

यः ब्रह्मम् जानाति।
"कर्मणा ब्राह्नणो जातः करोति ब्रह्मभावनाम्।"[श.क.]"
Synonyms: वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकः

noun

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयः वर्णः यस्य प्रमुखं कर्म व्यापारः अस्ति।
"विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः॥ [गारुडे ४६ अध्यायः]"
Synonyms: वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकः

noun

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
"चारुदत्तः वैश्यः अस्ति।"
Synonyms: द्विजः

noun

हिन्दूधर्मानुसारं उपनयनसंस्कारस्य अधिकारी कोऽपि ब्राह्मण-क्षत्रिय-वैश्यजातीयः पुमान्।
द्विजेन स्वकर्माणि कर्तव्यानि।
Synonyms: ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्मा

noun

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमो वर्णः यस्य शास्त्रनिरूपितधर्माः अध्ययनं यजनं दानञ्च सन्ति।
"ब्राह्मण्यां ब्राह्मणात् जातो ब्राह्मणः न संशयः। क्षत्रियायां तथैव वैश्यायाम् अपि चैव हि।"
Synonyms: खगः, विहगः, पक्षी, पक्षिणी, विहङ्गः, विहङ्गमः, पतगः, पत्री, पतत्री, विहायाः, गरुत्मान्, नीडजः, नीडोद्भवः, द्विजः, अण्डजः, नगौकाः, पक्षवाहनः, शकुनिः, शकुनः, विकिरः, विष्किरः, वाजी, पतन्, शकुन्तः, नभसङ्गमः, पत्ररथः, विः, पित्सन्

noun

यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
"तडागे नैके चित्राः खगाः सन्ति।"
Synonyms: ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्मा

noun

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
"न क्रुध्येत् न प्रहृष्येत् च मानितोऽमानितश्च यः। सर्वभूतेषु अभयदस्तं देवा ब्राह्मणं विदुः॥ "
Synonyms: दन्तः, दशनः, दशनम्, रदः, रदनः, दंशः, दंष्ट्रा, खादनः, दाढा, द्विजः, द्विजन्मा, मुखजः, छद्वरः, दन्दशः, जम्भः, हालुः, स्वरुः, वक्त्रखुरः, रुधकः, मल्लकः, फटः

noun

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
"दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि। "
Tamil  
த்3விஜ: : அந்தணன், க்ஷத்திரியன், வைஸ்யன்.
शब्दकल्पद्रुमः  
द्विजः, पुं, (द्विर्जायते इति । जन + “अन्येष्वपिदृश्यते ।” ३ । २ । १०१ । इति डः ।) संस्कृत-ब्राह्मणः । यथा, --“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।”इति स्मृतिः ॥
सद्वृत्तब्राह्मणः । तल्लक्षणं यथा, --अम्बरीष उवाच ।“कीदृशाय प्रदातव्यं महादानं द्विजातये ।विदुषे वा निराधारे साचारेऽविदुषे मुने ! ॥
एतन्मे सर्व्वमाख्याहि यथातथ्यं द्विजोत्तम ! ।उत्तारयति संगृह्य दातारं दानमेव हि ॥
वशिष्ठ उवाच ।जात्या कुलेन वृत्तेन स्वाध्यायेन शुतेन च ।एभिर्युक्तो हि यस्तिष्ठेत् नित्यं स द्विज उच्यते ॥
न जातिर्न कुलं राजन् ! न स्वाध्यायः श्रुतं न च ।कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥
”इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥
क्षत्त्रियः । वैश्यः । इति मेदिनी । जे, १० ॥
(यथा, याज्ञवल्क्ये । १ । ३९ ।“मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्विजाः स्मृताः ॥
”दन्तः । (यथा, --“न च्छित्वा द्विजैर्भक्षयेत् ॥
” इति चरके सूत्र-स्थानेऽष्टमेऽध्याये ॥
) अण्डजः । स पक्षिसर्पमत्-स्यादिः । इत्यमरः । ३ । ३ । ३० ॥
(यथा, रघुः । १२ । २२ ।“ऐन्द्रिः किल नखैस्तस्या विददार स्तनौद्विजः ॥
”)तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥
द्विर्जाते, त्रि ॥