द्विजः (dvijaH)
Apte Hindi
द्विजःपुं* द्वि- जः -हिन्दुओं के प्रथम तीन वर्णों में कोई एक
द्विजःपुं* द्वि- जः -ब्राह्मण
द्विजःपुं* द्वि- जः -"अंडज जंतु जैसे कि पक्षी, साँप, मछली आदि"
द्विजःपुं* द्वि- जः -दाँत
द्विजःपुं* द्वि-जः -ब्रह्मचारी
Wordnet
Synonyms: ब्राह्मणः, विप्रः, द्विजातिः, द्विजः, भूदेवः, अग्रजन्मा, सूत्रकण्ठः, वक्त्रजः, बाडवः, वेदवासः, गुरूः, मैत्रःnoun यः ब्रह्मम् जानाति। "कर्मणा ब्राह्नणो जातः करोति ब्रह्मभावनाम्।"[श.क.]"
Synonyms: वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकःnoun हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयः वर्णः यस्य प्रमुखं कर्म व्यापारः अस्ति। "विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः॥ [गारुडे ४६ अध्यायः]"
Synonyms: वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकःnoun हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति। "चारुदत्तः वैश्यः अस्ति।"
Synonyms: द्विजःnoun हिन्दूधर्मानुसारं उपनयनसंस्कारस्य अधिकारी कोऽपि ब्राह्मण-क्षत्रिय-वैश्यजातीयः पुमान्। द्विजेन स्वकर्माणि कर्तव्यानि।
Synonyms: ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्माnoun हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमो वर्णः यस्य शास्त्रनिरूपितधर्माः अध्ययनं यजनं दानञ्च सन्ति। "ब्राह्मण्यां ब्राह्मणात् जातो ब्राह्मणः न संशयः। क्षत्रियायां तथैव वैश्यायाम् अपि चैव हि।"
Synonyms: खगः, विहगः, पक्षी, पक्षिणी, विहङ्गः, विहङ्गमः, पतगः, पत्री, पतत्री, विहायाः, गरुत्मान्, नीडजः, नीडोद्भवः, द्विजः, अण्डजः, नगौकाः, पक्षवाहनः, शकुनिः, शकुनः, विकिरः, विष्किरः, वाजी, पतन्, शकुन्तः, नभसङ्गमः, पत्ररथः, विः, पित्सन्noun यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते। "तडागे नैके चित्राः खगाः सन्ति।"
Synonyms: ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्माnoun हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति। "न क्रुध्येत् न प्रहृष्येत् च मानितोऽमानितश्च यः। सर्वभूतेषु अभयदस्तं देवा ब्राह्मणं विदुः॥ "
Synonyms: दन्तः, दशनः, दशनम्, रदः, रदनः, दंशः, दंष्ट्रा, खादनः, दाढा, द्विजः, द्विजन्मा, मुखजः, छद्वरः, दन्दशः, जम्भः, हालुः, स्वरुः, वक्त्रखुरः, रुधकः, मल्लकः, फटःnoun प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति। "दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि। "
Tamil
த்3விஜ: : அந்தணன், க்ஷத்திரியன், வைஸ்யன்.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
द्विजः, पुं, (द्विर्जायते इति । जन + “अन्येष्वपिदृश्यते ।” ३ । २ । १०१ । इति डः ।) संस्कृत-ब्राह्मणः । यथा, --“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।”इति स्मृतिः ॥सद्वृत्तब्राह्मणः । तल्लक्षणं यथा, --अम्बरीष उवाच ।“कीदृशाय प्रदातव्यं महादानं द्विजातये ।विदुषे वा निराधारे साचारेऽविदुषे मुने ! ॥एतन्मे सर्व्वमाख्याहि यथातथ्यं द्विजोत्तम ! ।उत्तारयति संगृह्य दातारं दानमेव हि ॥वशिष्ठ उवाच ।जात्या कुलेन वृत्तेन स्वाध्यायेन शुतेन च ।एभिर्युक्तो हि यस्तिष्ठेत् नित्यं स द्विज उच्यते ॥न जातिर्न कुलं राजन् ! न स्वाध्यायः श्रुतं न च ।कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥”इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥क्षत्त्रियः । वैश्यः । इति मेदिनी । जे, १० ॥(यथा, याज्ञवल्क्ये । १ । ३९ ।“मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्विजाः स्मृताः ॥”दन्तः । (यथा, --“न च्छित्वा द्विजैर्भक्षयेत् ॥” इति चरके सूत्र-स्थानेऽष्टमेऽध्याये ॥) अण्डजः । स पक्षिसर्पमत्-स्यादिः । इत्यमरः । ३ । ३ । ३० ॥ (यथा, रघुः । १२ । २२ ।“ऐन्द्रिः किल नखैस्तस्या विददार स्तनौद्विजः ॥”)तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ द्विर्जाते, त्रि ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.