| YouTube Channel

नन्दीश्वर (nandIzvara)

 
शब्दसागरः
English
नन्दीश्वर
m.
(-रः) A name of SIVA, &c.: see the last.
E.
नन्दि SIVA'S cham-
berlain, and ईश्वर master.
Capeller Eng
English
नन्दीश्वर
m.
E.
of Śiva.
Yates
English
नन्दी_श्वर (रः) 1.
m.
Shiva.
Wilson
English
नन्दीश्वर
m.
(-रः) A name of ŚIVA, &c.: see the last.
E.
नन्दि ŚIVA'S chamberlain, and ईश्वर master.
Monier Williams Cologne
English
नन्दीश्वर
m.
(°न्दि or °न्दिन् or °न्दी
+
ईश्व्°)
N.
of Śiva,
MBh.
N.
of the chief of ڰ's attendants,
BhP.
(cf. नन्दिन्)
of one of Kubera's attendants,
MBh.
N.
of a place held sacred by the Jainas,
Śatr.
of an author,
Cat.
(in music) a kind of measure
Apte Hindi
Hindi
नन्दीश्वरः
पुं*
नन्दिः-ईश्वरः -
शिव का विशेषण
नन्दीश्वरः
पुं*
नन्दिः-ईश्वरः -
शिव का प्रधान अनुचर
Shabdartha Kaustubha
Kannada
नन्दीश्वर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಶಿವ /ಪರಮೇಶ್ವರ
नन्दीश्वर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಈಶ್ವರನ ಅನುಚರರ ಯಜಮಾನ
L R Vaidya
English
naMdi-ISvara {% m. %} 1. an epithet of Śiva
2. name of one of the chief attendants of Śiva.
Aufrecht Catalogus Catalogorum
English
नन्दीश्वर on Kāmaśāstra. Quoted in Pañcasāyaka Bik.
533. Peters. 2, 110. Compare Nandin in Vātsyā-
yana's Kāmasūtra Oxf. 215^b.
Mahabharata
English
Nandīśvara^1, a follower of Śiva. § 269 (Vaiśravaṇasabhāv.): II, 10, 414 (in the palace of Kubera). Cf. Nandi, Nandin.
Nandīśvara^2 = Śiva, q.v.
पुराणम्
English
नन्दीश्वर / NANDĪŚVARA. See under nandikeśa.
शब्दकल्पद्रुमः
Sanskrit
नन्दीश्वरः,
पुं,
(नन्दिनो गणविशेषस्य ईश्वरः ।)शिवः इति शब्दरत्नावली
नन्दीशतालः ।इति सङ्गीतदामोदरः
(नन्दी ईश्वरश्च ।)शिवद्वारपालः तस्य शिवपार्श्वदत्वकारणंयथा, --“ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ।आरिराधयिषुः शर्व्वं तपस्तेपे सुदारुणम्
ततस्तु भगवान् प्रीतस्तस्मै विप्राय शङ्करः ।उवाच वचः साक्षात्तमृषिं वरदः प्रभुः
वरान् वृणीष्व विप्रेन्द्र ! यानिच्छसि महामुने ! ।तांस्ते सर्व्वान् प्रयच्छामि दुर्लभानपि मारिष
इत्युक्तोऽसौ भगवता शर्व्वेण सुनिपुङ्गव ।प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना
यदि प्रीतोऽसि भगवन् ! अनुक्रोशतया मम ।अनुग्राह्यो ह्यहं देव त्वयावश्यं सुराधिपं !
यथा नान्ये भवेद्भक्तिस्त्वयि नित्यं महेश्वर ! ।तथाहं भक्तिमिच्छामि सर्व्वभूताशये त्वयि
एतत्तु वचनं श्रुत्वा नन्दिनः महेश्वरः ।प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्व्वगुणोत्तमः ।भविष्यसि सन्देहो देवदानवपूजितः
अनेनैव शरीरेण जरामरणवर्ज्जितः ।दुष्प्राप्येयमवाप्या ते देवैर्गाणेश्वरी गतिः
पार्श्वदानां वरिष्ठश्च मामकानां द्विजोत्तम ! ।नन्दीश्वर इति ख्यातो भविष्यसि संशयः
अद्यप्रभृति देवाग्र्य ! देवकार्य्येषु सर्व्वतः ।त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर !
त्वामेवाभ्यर्च्चयिष्यन्ति सर्व्वभूतानि सर्व्वतः ।मत्तः समभिवाञ्छन्तः प्रसादं पार्श्वदाधिप !
यस्त्वां द्वेष्टि मां द्बेष्टि यस्त्वामनु मामनु ।नावयोरन्तरं किञ्चिदम्बरानिलयोरिव
द्बारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ! ।वामेन विभुना वापि महाकालेन सर्व्वदा
”इति वराहपुराणम्
वाचस्पत्यम्
Sanskrit
नन्दीश्वर
पु०
त० शिवे तालभेदे सङ्गीतदा० शिवग-णाधिपभेदे
पु०
तस्य तथात्वकथा वराहपु० उक्ता यथा“ततस्त्रेतायुगे काले नन्दी नाम महामुनिः आरि-राधयिषुः शर्वं तपस्तेपे सुदारुणम् ततस्तु भगवान्प्रीतस्तस्मै विप्राय शङ्करः उवाच वचः साक्षा-त्तमृषिं वरदः प्रभुः वरान् वृणीष्व विप्रेन्द्र! यानि-च्छसि महामुने! तांस्ते सर्वान् प्रयच्छामि दुर्लभानपिमारिष! इत्युक्तोऽसौ भगवता शर्वेण मुनिषुङ्गवः ।प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना यदि प्रीतोऽसिभगवन्! अनुक्रोशतया मम अनुग्राह्यो ह्यहं देव!त्वयावश्यं सुराधिप! यथाऽनन्या भवेद्भक्तिस्त्वयि नित्यंमहेश्वर! तथाहं भक्तिमिच्यामि सर्वभूताशये त्वयि ।एतत्तु वचनं श्रुत्वा नन्दिनः महेश्वरः प्रहस्योवाचतं प्रीत्या तती मधुरया गिरा मद्रूपधारी मन्तेजास्त्र्यक्षः सर्वगुणोत्तमः भविष्यसि सन्देहो देवदान-वपूजितः अनेनेव शरीरेण जरामरणवर्जितः दुष्प्रा-प्यैवमवाप्या ते देवैर्गाणेश्वरी गतिः पार्श्वदानां वरि-ष्ठश्च मामकानां द्विजोत्तम! नन्दीश्वर इति ख्यातोभविष्यसि संशयः अद्य प्रभृति देवाग्र्य! देवकार्य्येषुसर्वतः त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर! ।त्वामेवाभ्यर्च्चयिष्यन्ति सर्वभूतानि सर्वतः मत्तः सम-भिवाञ्छन्तः प्रसादं पार्श्वदाधिप! यस्त्वां द्वेष्टि समां द्वेष्टि यस्त्वामनु मामनु नावयोरन्तरं किञ्चिद-म्बरानिलयोरिव द्वारे तु दक्षिणे नित्यं त्वया स्थेयंगणाधिप! वामेन विभुना चापि महाकालेन सर्वदा”वराहपु०