| YouTube Channel

नाभी (nAbhI)

 
Capeller Eng
English
नाभी v. ना॑भि.
Macdonell
English
नाभी nābhī,
f.
navel, navel-cord
nave of a 🞄wheel.
Apte Hindi
Hindi
नाभी
"पुं* ,
स्त्री*
" - "नह्+इञ्, भश्चान्तादेशः"
सुंडी
नाभी
"पुं* ,
स्त्री*
" - "नह्+इञ्, भश्चान्तादेशः"
सुंडी के समान कोई भी गहराई
Wordnet
Sanskrit
Synonyms:
नाभिः, नाभी, तुन्दकूपी
noun
अङ्गविशेषः, उदरस्थ आवर्तः।
"विष्णोः नाभेः कमलं समुद्भवति।"
शब्दकल्पद्रुमः
Sanskrit
नाभी,
स्त्री,
(नाभि + वा ङीष् ।) नाभिः इतिशब्दरत्नावली
(यथा, आर्य्यासप्तशत्याम् ।६०८ ।“सनखपदमधिकगौरं नाभीमूलं निरंशुकंकृत्वा ।अनया सेवित पवन त्वं किं कृतमलयभृगुपातः
”)
Capeller
German
नाभी
f.
Nabel, Nabe (cf. नाभि).