निर्वात (nirvAta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishनिर्वात - nirvAta - - vacuum
निवातशोधक - nivAtazodhaka - - vacuumcleaner
निर्वातशोदक - nirvAtazodaka - - vacuumcleaner
रिक्तकृत् - riktakRt - - causing a vacuum
निर्वात - nirvAta - - vacuum
निर्वात - nirvAta - calm [ Beaufort scale 0 ]
निर्वात - nirvAta - - free from wind
निर्वात - nirvAta - - sheltered
निर्वात - nirvAta - - still
निर्वात - nirvAta - - windless
निर्वात - nirvAta - - place sheltered from wind
निर्वात - nirvAta - - calm air
निर्वात - nirvAta - - still air
निर्वात nirvAta windless
अवात avAta windless
विपवन vipavana windless
अवात avAta windless atmosphere
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishMacdonell
EnglishHindi
Hindi(विशे) Windless
Apte Hindi
Hindiनिर्वात
वि* निर्-वात -
"वायु से सुरक्षित या मुक्त, शान्त, चुपचाप"
निर्वातः
निर्-वातः -
वायु के प्रकोप से मुक्त स्थान
Shabdartha Kaustubha
Kannadaनिर्वात
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹೊರಟು ಹೋದ ಗಾಳಿ
निर्वात
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಗಾಳಿಯಿಲ್ಲದ (ಪ್ರದೇಶ) /ಗಾಳಿ ಬೀಸದಂತೆ ಮರೆಮಾಡಲ್ಪಟ್ಟ (ಜಾಗ)
व्युत्पत्तिः - > निर्गतो वातो यस्मात्
प्रयोगाः - > "पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः"
उल्लेखाः - > हितो० २-१६५
L R Vaidya
EnglishAnekartha-Dvani-Manjari
Sanskritनिर्वात
त्रि
निर्वात, आश्रय, अभिन्न, केवल
निर्वातमाश्रयं विद्यादभिन्नं केवलं तथा ।
verse 2.1.1.29
page 0009
Wordnet
Sanskrit निर्वात
वायुरहितः।
"इदं परीक्षणं निर्वाते कक्षे कृतम्।"
अभिधानचिन्तामणिः
Sanskritनिर्वातस्तु गते वाते निर्वाणः पावकादिषु ॥ १४९४ ॥
निर्वात (पुं), निर्वाण (पुं)
शब्दकल्पद्रुमः
Sanskritनिर्व्वातः, त्रि, (निर्गतो वातो वायुर्यस्मात् ।)वायुरहितः । इत्यमरः । ३ । १ । ९६ । (यथा, महाभारते । २ । ३६ । २८ ।“असूर्य्यमिव सूर्य्येण निर्व्वातमिव वायुना ।भासितं ह्लादितञ्चैव कृष्णेनेदं सदो हि नः ॥
”निर्व्वाति स्मेति । निर् + वा + गत्यर्थेति क्तः ।“निर्व्वाणोऽवाते ।” ८ । २ । ५० । इति निष्ठा-तस्य न नः ।) गते वायौ, पुं ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.