| YouTube Channel

नीवार (nIvAra)

 
शब्दसागरः
English
नीवार
m.
(-रः) Rice growing wild or without cultivation.
E.
नि before,
वृ to be,
aff.
घञ्.
Capeller Eng
English
नीवा॑र
m.
wild rice.
Yates
English
नी-वार (रः) 1.
m.
Wild rice.
Wilson
English
नीवार
m.
(-रः) Rice growing wild or without cultivation.
E.
नि before वृ to be,
aff.
घञ्.
Apte
English
नीवारः [nīvārḥ], Rice growing wild or without cultivation
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
Ś.*
1.14
R.*
1.5
5.9, 15
(also नीवारक).
Apte 1890
English
नीवारः Rice growing wild or without cultivation
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś. 1. 14, R. 1. 50, 5. 9, 15
(also नीवारक).
Monier Williams Cologne
English
नीवा॑र
m.
(ifc. f(आ). ) wild rice (sg. the plant
pl.
the grains),
VS.
ŚBr.
MBh.
&c.
Monier Williams 1872
English
नीवार नीवार, अस्, m. rice growing wild or
without cultivation
(आस्), m. pl. grains of wild rice
(आ), f., N. of a river.
Macdonell
English
नीवार nīvāra,
m.
wild rice: sg. the plant, 🞄pl. the grain: -kaṇa,
m.
grain of rice.
Benfey
English
नीवार नीवार,
I.
m.
Rice growing
wild, Rām. 2, 28, 21 Gorr.
II.
f.
रा,
The name of a river, MBh. 6, 328.
Apte Hindi
Hindi
नीवारः
पुं*
- "नि+वृ+घञ्, दीर्घ"
जंगली चावल जो बिना जोते बोये उत्पन्न हो
Shabdartha Kaustubha
Kannada
नीवार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ತೃಣ ಧಾನ್ಯ
निष्पत्तिः - > वृञ् (वरणे) - "घञ्" (३-३-४८)
व्युत्पत्तिः - > निव्रियन्ते
प्रयोगाः - > नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
उल्लेखाः - > शाकु. १-१३
L R Vaidya
English
nIvAra {% m. %} Rice growing wild or without cultivation, नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः Sak.i., R.i.50, v.9.
Lanman
English
nīvā́ra, m. wild rice
sing. the plant
pl.
the grains.
अभिधानचिन्तामणिः
Sanskrit
--source--
नीवारस्तु वनव्रीहिः शामाकश्यामकौ समौ
-wordlist-
नीवार (पुं), वनव्रीहि (पुं), शामाक (पुं), श्यामक (पुं)
अभिधानरत्नमाला
Sanskrit
तृणधान्य
तृणधान्य, नीवार
तृणधान्यं तु नीवारः श्यामाकः श्यामको भवेत्
verse 2.1.1.584
page 0066
Vedic Reference
English
Nīvāra, ‘wild rice, is mentioned in the Yajurveda Saṃhitās^1
and the Brāhmaṇas.^2
1) Kāṭhaka Saṃhitā, xii. 4
Maitrā-
yaṇī Saṃhitā, iii. 4, 10
Vājasaneyi
Saṃhitā, xviii. 12.
2) Śatapatha Brāhmaṇa, v. 1, 4, 14
3, 3, 5
Taittirīya Brāhmaṇa, i. 3, 6, 7,
etc.
Cf. Zimmer, Altindisches Leben,
240.
शब्दकल्पद्रुमः
Sanskrit
नीवारः,
पुं,
(नि + वृ + घञ् उपसर्गस्य दीर्घत्वंच ।) तृणधान्यभेदः इत्यमरः २५
उडीधान इति वङ्गभाषा तीनी इति हिन्दी-भाषा तत्पर्य्यायः अरुण्यधान्यम् मुनि-धान्यम् तृणोद्भवम् अरण्यशालिः ।(यथा, शाकुन्तले अङ्के ।“नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणा-मधः
”)अस्य गुणाः मधुरत्वम् स्निग्धत्वम् पवि-त्रत्वम् पथ्यत्वम् लघुत्वञ्च इति राज-निर्घण्टः
तन्नामगुणाः“प्रसाधिका तु नीवारस्तृणान्तमिति स्मृतम् ।नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत्
”इति भाषप्रकाशः
वाचस्पत्यम्
Sanskrit
नि(नी)वार
पु०
नि + वृ--“नौ वृ० धान्ये” कर्मणि घञ् वादीर्घः नीवाराख्ये धान्यभेदे नीवाञ्जलिनाऽपिकेवलमहो सेयं कृतार्था तनुः” सा० द० निवारयतिपापानि नि + वारि अच् बा० दीर्घः दीर्घयुक्तः नदीभेदेस्त्री “नीवारां महितां चापि सुप्रयोगां जनाधिप!” भा०भी० अ०
नीवार
पु०
नि + वृ--घञ् दीर्घः तृणधान्यभेदे “नीवार-साकादिकडङ्गरीयैः” “अपत्यैरिव नीवारभागधेयोचितै-र्मृगैः” रघुः “नीवारफलमूलाशानृपीनप्यति शेरते”भट्टिः कुधान्यं यथोक्तं सुश्रुते “कोर-दूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणुयवप्रभृतयः कुधान्यविक्षेषाः उष्णाः कषायमधुरा-सूच्चाः कटुविपाकिनः श्लेष्मन्ना बद्धनिष्यन्दावातपि-त्तप्रकोपणाः कवायमधुरास्तेषां शीतपित्तापहाःस्मृताः नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्”भावप्र० स्वार्थे तत्रार्के “नीवारकादयो श्रुद्धादयश्चसमासेन कषायोवर्गः” सुश्रु०
Capeller
German
नीवा॑र
m.
wilder Reis.
Burnouf
French
नीवार नीवार।
m.
(निस्
वृ) riz sauvage.
Stchoupak
French
नीवार-
m.
riz sauvage,
pl.
ses grains
-आ-
f.
n.
d'une rivière.
°बलि-
m.
offrande de riz sauvage.
°मुष्टि-पचन- a. qui fait cuire des poignées de riz sauvage.
°शष्प-
m.
pl.
grains de riz sauvage et brins d'herbe.
नीवारौदन- nt. bouillie de riz sauvage.