नीवार (nIvAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishनीवारः [nīvārḥ], Rice growing wild or without cultivation
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः 1.14
1.5
5.9, 15
(also नीवारक).
Apte 1890
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiनीवारः
- "नि+वृ+घञ्, दीर्घ"
जंगली चावल जो बिना जोते बोये उत्पन्न हो
Shabdartha Kaustubha
Kannadaनीवार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ತೃಣ ಧಾನ್ಯ
निष्पत्तिः - > वृञ् (वरणे) - "घञ्" (३-३-४८)
व्युत्पत्तिः - > निव्रियन्ते
प्रयोगाः - > नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
उल्लेखाः - > शाकु. १-१३
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritनीवारस्तु वनव्रीहिः शामाकश्यामकौ समौ ।
नीवार (पुं), वनव्रीहि (पुं), शामाक (पुं), श्यामक (पुं)
अभिधानरत्नमाला
Sanskritतृणधान्य
तृणधान्य, नीवार
तृणधान्यं तु नीवारः श्यामाकः श्यामको भवेत् ।
verse 2.1.1.584
page 0066
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritनीवारः, (नि + वृ + घञ् उपसर्गस्य दीर्घत्वंच ।) तृणधान्यभेदः । इत्यमरः । २ । ९ । २५ ॥
उडीधान इति वङ्गभाषा । तीनी इति हिन्दी-भाषा । तत्पर्य्यायः । अरुण्यधान्यम् २ मुनि-धान्यम् ३ तृणोद्भवम् ४ अरण्यशालिः ५ ।(यथा, शाकुन्तले । १ अङ्के ।“नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणा-मधः ॥
”)अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । पवि-त्रत्वम् । पथ्यत्वम् । लघुत्वञ्च । इति राज-निर्घण्टः ॥
तन्नामगुणाः“प्रसाधिका तु नीवारस्तृणान्तमिति च स्मृतम् ।नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ॥
”इति भाषप्रकाशः ॥
वाचस्पत्यम्
Sanskritनि(नी)वार नि + वृ--“नौ वृ० धान्ये” कर्मणि घञ् वादीर्घः । नीवाराख्ये धान्यभेदे । नीवाञ्जलिनाऽपिकेवलमहो सेयं कृतार्था तनुः” सा० द० । निवारयतिपापानि नि + वारि अच् बा० दीर्घः । दीर्घयुक्तः नदीभेदेस्त्री “नीवारां महितां चापि सुप्रयोगां जनाधिप!” भा०भी० ९ अ० ।
नीवार नि + वृ--घञ् दीर्घः । तृणधान्यभेदे “नीवार-साकादिकडङ्गरीयैः” “अपत्यैरिव नीवारभागधेयोचितै-र्मृगैः” रघुः “नीवारफलमूलाशानृपीनप्यति शेरते”भट्टिः । स च कुधान्यं यथोक्तं सुश्रुते “कोर-दूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणुयवप्रभृतयः कुधान्यविक्षेषाः । उष्णाः कषायमधुरा-सूच्चाः कटुविपाकिनः । श्लेष्मन्ना बद्धनिष्यन्दावातपि-त्तप्रकोपणाः । कवायमधुरास्तेषां शीतपित्तापहाःस्मृताः । नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्”भावप्र० । स्वार्थे क । तत्रार्के “नीवारकादयो श्रुद्धादयश्चसमासेन कषायोवर्गः” सुश्रु० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.