Back to search | YouTube Channel

परिक्रम (parikrama)

 
शब्दसागरः
English
परिक्रम
m.
(-मः)
1. Walking, going.
2. Walking round or about,
circumambulating, going about.
3. Roaming about.
4. Series,
order.
E.
परि about, around, क्रम going, भावे घञ्
aff.
Capeller Eng
English
परिक्रम
m.
°ण
n.
walking about, roaming.
Yates
English
परि-क्रम (मः) 1.
m.
Walking about.
Spoken Sanskrit
English
परिक्रम - parikrama -
m.
- loop [ computer ]
यावत्-परिक्रम - yAvat-parikrama -
m.
- FORloop [ computer ]
स्थानीयपरिक्रम - sthAnIyaparikrama -
m.
- localloop [ computer ]
स्थानीयपाश - sthAnIyapAza -
m.
- localloop [ computer ]
अनन्तपरिक्रम - anantaparikrama -
m.
- endlessloop [ computer ]
अविरतपरिक्रम - avirataparikrama -
m.
- endlessloop [ computer ]
यावत्‌कार्यं-परिक्रम - yAvat‌kAryaM-parikrama -
m.
- DO-WHILEloop [ computer ]
अनवस्थितपरिक्रम - anavasthitaparikrama -
m.
- infiniteloop [ computer ]
अविरतपरिक्रम - avirataparikrama -
m.
- infiniteloop [ computer ]
काच - kAca -
m.
- loop
आकाशजननी - AkAzajananI -
f.
- loophole
गवाक्षक - gavAkSaka -
m.
- loophole
गवाक्ष - gavAkSa -
m.
- loop-hole
गृहाक्ष - gRhAkSa -
m.
- loop-hole
प्रच्छन्न - pracchanna -
n.
- loop-hole
वातायन - vAtAyana -
n.
- loop-hole
शिक्याधार - zikyAdhAra -
m.
- loop-holder
सरन्ध्र - sarandhra -
adj.
- having a loop
शिक्यक - zikyaka -
n.
- loop or swing
काण - kANa -
adj.
- having only one loop or ring
शिक्योदुत - zikyoduta -
adj.
- suspended in a swing or loop
शैक्य - zaikya -
adj.
- suspended in the loop of a yoke
काचित - kAcita -
adj.
- suspended by a swing or in a loop
उभयतःपाश - ubhayataHpAza -
adj.
- having a loop or knot on both sides
शिक्यित - zikyita -
adj.
- suspended in a swing or loop made of cord
शिक्य - zikya -
n.
- kind of loop or swing made of rope and suspended from either end of a pole or yoke to receive a load
शिक्याधार - zikyAdhAra -
m.
- hook or eye at each end of a pole or beam which bears the above looped cord for holding the strings of a balance
परिक्रम - parikrama -
m.
- loop [ computer ]
यावत्-परिक्रम - yAvat-parikrama -
m.
- FORloop [ computer ]
यावत्‌कार्यं-परिक्रम - yAvat‌kAryaM-parikrama -
m.
- DO-WHILEloop [ computer ]
परिक्रम - parikrama -
m.
- circumambulating
परिक्रम - parikrama -
m.
- remedy
परिक्रम - parikrama -
m.
- walking through
परिक्रम - parikrama -
m.
- following the course of a river down from its source to its mouth and then on the other bank up to its source again
परिक्रम - parikrama -
m.
- roaming about
परिक्रम - parikrama -
m.
- medicine
परिक्रम - parikrama -
m.
- series
परिक्रम - parikrama -
m.
- order
परिक्रम - parikrama -
m.
- succession
परिक्रम - parikrama -
m.
- pervading
परिक्रम - parikrama -
m.
- transition
Wilson
English
परिक्रम
m.
(-मः)
1 Walking, going.
2 Walking round or about, circumambulating, going about.
3 Roaming, going about.
E.
परि about, around, क्रम going.
Apte
English
परिक्रमः [parikramḥ], 1 Roaming about, moving about
द्रुतपदमभि- यातुमिच्छितानां गगनपरिक्रमलाघवेन तासाम्
Ki.*
1.2.
Roaming, walking or passing over.
Circumambulating.
Walking for pleasure.
Series, order.
Succession.
Penetrating.
Following the course of a river down from its source to its mouth and then on the other bank upto its source again
MW.
Comp.
-सहः a goat.
Apte 1890
English
परिक्रमः 1 Roaming about, moving about
Ki. 10. 2.
2 Roaming, walking or passing over.
3 Circumambulating.
4 Walking for pleasure.
5 Series, order.
6 Succession.
7 Penetrating.
Comp.
सहः a goat.
Monier Williams Cologne
English
परि-क्रम
m.
roaming about, circumambulating, walking through, pervading,
MBh.
Pur.
transition,
RPrāt.
(v.l. परा-क्र्°)
following the course of a river down from its source to its mouth and then on the other bank up to its source again,
RTL.
348
succession, series, order,
Lāṭy.
Kauś.
Mn.
iii, 214 (read आवृत्-परिक्रमम्)
a remedy, medicine,
Car.
Monier Williams 1872
English
परि-क्रम, अस्, m. walking round or about,
walking for pleasure, circumambulating, going about,
going over, passing over, roaming, walking, going
pervading, penetrating
succession
series, order.
—परिक्रम-सह, अस्, m. ‘one who bears running
about, a goat.
Benfey
English
परिक्रम परि-क्रम् + अ,
m.
1. Walk-
ing for pleasure.
2. Walking round,
MBh. 4, 1701.
3. Succession, Man. 3,
214 (see Lois.).
Apte Hindi
Hindi
परिक्रमः
पुं*
- परि + क्रम् + घञ्
"इधर उधर भ्रमण करना, इतस्ततः घूमना"
परिक्रमः
पुं*
- परि + क्रम् + घञ्
"भ्रमण, घूमना, टहलना"
परिक्रमः
पुं*
- परि + क्रम् + घञ्
प्रदक्षिणा करना
परिक्रमः
पुं*
- परि + क्रम् + घञ्
इच्छानुसार टहलना
परिक्रमः
पुं*
- परि + क्रम् + घञ्
"सिलसिला, क्रम"
परिक्रमः
पुं*
- परि + क्रम् + घञ्
"यथाक्रम, उत्तरोत्तर"
परिक्रमः
पुं*
- परि + क्रम् + घञ्
घुसना
परिक्रमः
पुं*
- परि+क्रम्+घञ्
नदी के प्रवाह का अनुसरण करना
Shabdartha Kaustubha
Kannada
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಡೆಯುವುದು/ಮುಂದೆ ಸಾಗುವುದು
निष्पत्तिः - > परि+क्रमु(पादविक्षेपे) "घञ्" (३-३-१८)। वृद्धिः (७-३-३४)
प्रयोगाः - > "द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रमलाघवेन तासाम्"
उल्लेखाः - > किरा० १०-२
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸುಖವಾಗಿ ತಿರುಗಾಡುವುದು/ವಿಹಾರಾರ್ಥವಾಗಿ ಸಂಚರಿಸುವುದು
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸುತ್ತಲೂ ಓಡಾಡುವುದು/ಎಲ್ಲಾ ಕಡೆಯೂ ಸಂಚರಿಸುವುದು
प्रयोगाः - > "परिक्रमैः पर्यचरत्स देवः"
उल्लेखाः - > याद० १३-९२
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರದಕ್ಷಿಣೆ ಮಾಡುವುದು
L R Vaidya
English
parikrama {% m. %} 1. Roaming about
2. circumambulating
3. walking for pleasure
4. series, order.
Abhyankara Grammar
English
परिक्रम the same as परक्रम
doubling (द्वित्व ) of a subsequent consonant as for example the doubling of स् in इर्मन् स्स्याम
cf. सान्त:स्थादौ धारयन्तः परक्रमं (v. I. परिक्रमं) R.Pr. XIV. 23.
अभिधानचिन्तामणिः
Sanskrit
--source--
गतौ वीङ्खा विहारेर्यापरिसर्पपरिक्रमाः १५००
-wordlist-
गति (स्त्री), वीङ्खा (स्त्री), विहार (पुं), ईर्या (स्त्री), परिसर्प (पुं), परिक्रम (पुं)
अभिधानरत्नमाला
Sanskrit
गति
गति, वीखा, विहार, परिसर्प, परिक्रम
गतिर्वीखा विहारः स्यात्परिसर्पः परिक्रमः ७२६
verse 4.1.1.726
page 0084
Tamil
Tamil
பரிக்ரம : இங்கும் அங்கும் திரிதல், சுற்றுதல், பிரதட்சிணம் செய்தல், வரிசை முறை.
शब्दकल्पद्रुमः
Sanskrit
परिक्रमः,
पुं,
(परिक्रमणम् क्रमु पादविक्षेपे +भावे घञ् “नोदात्तोपदेशस्येति ।” ३४ ।इति उपधाया वृद्धिः ।) क्रीडार्थं पद्भ्यांगमनम् तत्पर्य्यायः विहारः इत्यमरः ।३ १६
प्रदक्षिणम् यथा, --वराह उवाच ।“शृणु भद्रे ! महापुण्यं पृथिव्यां सर्व्वतो दिशम् ।परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम्
भूम्याः परिक्रमे सम्यक् प्रमाणं योजनानि ।षष्टिकोटिसहस्राणि षाष्टिकोटिशतानि
तीर्थान्येतानि देवाश्च तारकाश्च नभस्तले ।गणितानि समस्तानि वायुना जगदायुषा
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण ।जाम्बवता सपुत्त्रेण रावणेन हनूमता
एतैरनेकधा देवैः ससागरवना मही ।क्रमिता बालिना चैव वाह्यमण्डलरेखया
अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना ।तथा पूर्व्वदेवेन्द्रैः पञ्चभिः पाण्डुनन्दनैः
योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि ।क्रमिता क्रमिष्यन्ति पूर्व्वे नापरे जनाः
अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः ।मनसापि शक्यन्ते गमनस्य का कथा
सप्तद्वीपे तु तीर्थानि भ्रमणाद् यत् फलं भवेत् ।प्राप्यते त्ताधिकं तस्मान्मथुरायाः परिक्रमे
मथुरां समनुप्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा
तस्मात् सर्व्वप्रयत्नेन सर्व्वकामानभीप्सुभिः ।कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा
”इति वराहपुराणम्
वाचस्पत्यम्
Sanskrit
परिक्रम
पु०
परि + क्रम--भावे घञ् वृद्धिः समन्तात्भ्रमणे प्रदचिणोकरणे क्रीडार्थं पद्ध्यां गमने ।तत्र पयिव्याः परिकपे फलादिकसत्र वराहप्र० “शृणुमद्रे! महापुण्यं पृथिव्यां सर्वतो दिशम् परिक्रम्ययथाध्वानं प्रमाणगणितं शुभम् भूम्याः परिक्रमे सम्यक्प्रमाणं योजनानि षष्टिकोटिसहस्राणि षष्टिको-टीशतानि तीर्थान्येत नि देवाश्च तारकाश्चनभस्तले गणितानि समस्तानि वायुना जगदायुषा ।ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण जाम्बवता सपु-त्रेण रावणेन हनूमाता एतैरनेकधा देवैः ससागरवनामही क्रमिता वालिना चैव बाह्यमण्डलरेखया ।अन्तरे भ्रमणेनैव सुग्रीवेण महात्मना तथा पूर्व-देवैन्द्रैः पञ्चभिः पाण्डुनन्दनैः योगसिद्धैस्तथा कैश्चि-न्मार्कण्डेयमुखैरपि क्रमिता क्रमिष्यन्ति पूर्वेनापरे जनाः अल्पसत्बबलोपेतैः प्राणिभिश्चाल्पबु-द्धिभिः मबसापि शक्यन्ते गमनस्य का कथा ।सप्तद्वीपे तु तीर्थानि भ्रमणाद्यत् फलं भवेत् प्राप्यतेचाधिकं तस्मान् मथुरायाः परिक्रमे मथुरां समनुप्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् प्रदक्षिणीकृता तेनसप्तद्वीपा वसुन्धरा तस्मात् सर्वप्रयत्नेन सवैकामानभी-प्सुभिः कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा” ।ल्युट् परिक्रमणं तत्रार्थे
न०
Capeller
German
परिक्रम
m.
,
°ण
n.
das Herumschreiten.
Burnouf
French
परिक्रम परिक्रम
m.
(क्रम्) circuit
insistance fautive
de l'organe sur une articulation, tg.
परिक्रमसह
m.
(सह्) houc.
परिक्रामिमि (क्रम्). Aller autour, circuler
aller çà
et
वृक्षाद् वृक्षम् d'arbre en arbre.
Qqf. s'avancer.
Stchoupak
French
परि-क्रम-
m.
fait d'errer, de faire le tour en marchant
tour,
promenade
succession, ordre, série.