Back to search | YouTube Channel
परिक्रम (parikrama)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपरिक्रम - parikrama - - loop [ computer ]
यावत्-परिक्रम - yAvat-parikrama - - FORloop [ computer ]
स्थानीयपरिक्रम - sthAnIyaparikrama - - localloop [ computer ]
स्थानीयपाश - sthAnIyapAza - - localloop [ computer ]
अनन्तपरिक्रम - anantaparikrama - - endlessloop [ computer ]
अविरतपरिक्रम - avirataparikrama - - endlessloop [ computer ]
यावत्कार्यं-परिक्रम - yAvatkAryaM-parikrama - - DO-WHILEloop [ computer ]
अनवस्थितपरिक्रम - anavasthitaparikrama - - infiniteloop [ computer ]
अविरतपरिक्रम - avirataparikrama - - infiniteloop [ computer ]
काच - kAca - - loop
आकाशजननी - AkAzajananI - - loophole
गवाक्षक - gavAkSaka - - loophole
गवाक्ष - gavAkSa - - loop-hole
गृहाक्ष - gRhAkSa - - loop-hole
प्रच्छन्न - pracchanna - - loop-hole
वातायन - vAtAyana - - loop-hole
शिक्याधार - zikyAdhAra - - loop-holder
सरन्ध्र - sarandhra - - having a loop
शिक्यक - zikyaka - - loop or swing
काण - kANa - - having only one loop or ring
शिक्योदुत - zikyoduta - - suspended in a swing or loop
शैक्य - zaikya - - suspended in the loop of a yoke
काचित - kAcita - - suspended by a swing or in a loop
उभयतःपाश - ubhayataHpAza - - having a loop or knot on both sides
शिक्यित - zikyita - - suspended in a swing or loop made of cord
शिक्य - zikya - - kind of loop or swing made of rope and suspended from either end of a pole or yoke to receive a load
शिक्याधार - zikyAdhAra - - hook or eye at each end of a pole or beam which bears the above looped cord for holding the strings of a balance
परिक्रम - parikrama - - loop [ computer ]
यावत्-परिक्रम - yAvat-parikrama - - FORloop [ computer ]
यावत्कार्यं-परिक्रम - yAvatkAryaM-parikrama - - DO-WHILEloop [ computer ]
परिक्रम - parikrama - - circumambulating
परिक्रम - parikrama - - remedy
परिक्रम - parikrama - - walking through
परिक्रम - parikrama - - following the course of a river down from its source to its mouth and then on the other bank up to its source again
परिक्रम - parikrama - - roaming about
परिक्रम - parikrama - - medicine
परिक्रम - parikrama - - series
परिक्रम - parikrama - - order
परिक्रम - parikrama - - succession
परिक्रम - parikrama - - pervading
परिक्रम - parikrama - - transition
Wilson
EnglishApte
Englishपरिक्रमः [parikramḥ], 1 Roaming about, moving about
द्रुतपदमभि- यातुमिच्छितानां गगनपरिक्रमलाघवेन तासाम् 1.2.
Roaming, walking or passing over.
Circumambulating.
Walking for pleasure.
Series, order.
Succession.
Penetrating.
Following the course of a river down from its source to its mouth and then on the other bank upto its source again
MW. -सहः a goat.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiपरिक्रमः
- परि + क्रम् + घञ्
"इधर उधर भ्रमण करना, इतस्ततः घूमना"
परिक्रमः
- परि + क्रम् + घञ्
"भ्रमण, घूमना, टहलना"
परिक्रमः
- परि + क्रम् + घञ्
प्रदक्षिणा करना
परिक्रमः
- परि + क्रम् + घञ्
इच्छानुसार टहलना
परिक्रमः
- परि + क्रम् + घञ्
"सिलसिला, क्रम"
परिक्रमः
- परि + क्रम् + घञ्
"यथाक्रम, उत्तरोत्तर"
परिक्रमः
- परि + क्रम् + घञ्
घुसना
परिक्रमः
- परि+क्रम्+घञ्
नदी के प्रवाह का अनुसरण करना
Shabdartha Kaustubha
Kannadaपरिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಡೆಯುವುದು/ಮುಂದೆ ಸಾಗುವುದು
निष्पत्तिः - > परि+क्रमु(पादविक्षेपे) "घञ्" (३-३-१८)। न वृद्धिः (७-३-३४)
प्रयोगाः - > "द्रुतपदमभियातुमिच्छतीनां गगनपरिक्रमलाघवेन तासाम्"
उल्लेखाः - > किरा० १०-२
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸುಖವಾಗಿ ತಿರುಗಾಡುವುದು/ವಿಹಾರಾರ್ಥವಾಗಿ ಸಂಚರಿಸುವುದು
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸುತ್ತಲೂ ಓಡಾಡುವುದು/ಎಲ್ಲಾ ಕಡೆಯೂ ಸಂಚರಿಸುವುದು
प्रयोगाः - > "परिक्रमैः पर्यचरत्स देवः"
उल्लेखाः - > याद० १३-९२
परिक्रम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರದಕ್ಷಿಣೆ ಮಾಡುವುದು
L R Vaidya
EnglishAbhyankara Grammar
Englishपरिक्रम the same as परक्रम
doubling (द्वित्व ) of a subsequent consonant as for example the doubling of स् in इर्मन् स्स्याम
cf. सान्त:स्थादौ धारयन्तः परक्रमं (v. I. परिक्रमं) R.Pr. XIV. 23.
अभिधानचिन्तामणिः
Sanskritगतौ वीङ्खा विहारेर्यापरिसर्पपरिक्रमाः ॥ १५०० ॥
गति (स्त्री), वीङ्खा (स्त्री), विहार (पुं), ईर्या (स्त्री), परिसर्प (पुं), परिक्रम (पुं)
अभिधानरत्नमाला
Sanskritगति
गति, वीखा, विहार, परिसर्प, परिक्रम
गतिर्वीखा विहारः स्यात्परिसर्पः परिक्रमः ॥ ७२६ ॥
verse 4.1.1.726
page 0084
Tamil
Tamilபரிக்ரம : இங்கும் அங்கும் திரிதல், சுற்றுதல், பிரதட்சிணம் செய்தல், வரிசை முறை.
शब्दकल्पद्रुमः
Sanskritपरिक्रमः, (परिक्रमणम् । क्रमु पादविक्षेपे +भावे घञ् । “नोदात्तोपदेशस्येति ।” ७ । ३ । ३४ ।इति उपधाया न वृद्धिः ।) क्रीडार्थं पद्भ्यांगमनम् । तत्पर्य्यायः । विहारः २ । इत्यमरः ।३ । २ । १६ ॥
प्रदक्षिणम् । यथा, --वराह उवाच ।“शृणु भद्रे ! महापुण्यं पृथिव्यां सर्व्वतो दिशम् ।परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम् ॥
भूम्याः परिक्रमे सम्यक् प्रमाणं योजनानि च ।षष्टिकोटिसहस्राणि षाष्टिकोटिशतानि च ॥
तीर्थान्येतानि देवाश्च तारकाश्च नभस्तले ।गणितानि समस्तानि वायुना जगदायुषा ॥
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च ।जाम्बवता सपुत्त्रेण रावणेन हनूमता ॥
एतैरनेकधा देवैः ससागरवना मही ।क्रमिता बालिना चैव वाह्यमण्डलरेखया ॥
अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना ।तथा च पूर्व्वदेवेन्द्रैः पञ्चभिः पाण्डुनन्दनैः ॥
योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि ।क्रमिता न क्रमिष्यन्ति न पूर्व्वे नापरे जनाः ॥
अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः ।मनसापि न शक्यन्ते गमनस्य च का कथा ॥
सप्तद्वीपे तु तीर्थानि भ्रमणाद् यत् फलं भवेत् ।प्राप्यते त्ताधिकं तस्मान्मथुरायाः परिक्रमे ॥
मथुरां समनुप्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
तस्मात् सर्व्वप्रयत्नेन सर्व्वकामानभीप्सुभिः ।कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा ॥
”इति वराहपुराणम् ॥
वाचस्पत्यम्
Sanskritपरिक्रम परि + क्रम--भावे घञ् न वृद्धिः । १ समन्तात्भ्रमणे २ प्रदचिणोकरणे ३ क्रीडार्थं पद्ध्यां गमने च ।तत्र पयिव्याः परिकपे फलादिकसत्र वराहप्र० “शृणुमद्रे! महापुण्यं पृथिव्यां सर्वतो दिशम् । परिक्रम्ययथाध्वानं प्रमाणगणितं शुभम् । भूम्याः परिक्रमे सम्यक्प्रमाणं योजनानि च । षष्टिकोटिसहस्राणि षष्टिको-टीशतानि च । तीर्थान्येत नि देवाश्च तारकाश्चनभस्तले । गणितानि समस्तानि वायुना जगदायुषा ।ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च । जाम्बवता सपु-त्रेण रावणेन हनूमाता । एतैरनेकधा देवैः ससागरवनामही । क्रमिता वालिना चैव बाह्यमण्डलरेखया ।अन्तरे भ्रमणेनैव सुग्रीवेण महात्मना । तथा च पूर्व-देवैन्द्रैः पञ्चभिः पाण्डुनन्दनैः । योगसिद्धैस्तथा कैश्चि-न्मार्कण्डेयमुखैरपि । क्रमिता न क्रमिष्यन्ति न पूर्वेनापरे जनाः । अल्पसत्बबलोपेतैः प्राणिभिश्चाल्पबु-द्धिभिः । मबसापि न शक्यन्ते गमनस्य च का कथा ।सप्तद्वीपे तु तीर्थानि भ्रमणाद्यत् फलं भवेत् । प्राप्यतेचाधिकं तस्मान् मथुरायाः परिक्रमे । मथुरां समनुप्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् । प्रदक्षिणीकृता तेनसप्तद्वीपा वसुन्धरा । तस्मात् सर्वप्रयत्नेन सवैकामानभी-प्सुभिः । कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा” ।ल्युट् । परिक्रमणं तत्रार्थे ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.