पिटक (piTaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपिटक - piTaka - - boil
पिठर - piThara - - boiler
क्वथन - kvathana - - boiling
पायस - pAyasa - - riceboiledinmilk
तुण्डिकेरी - tuNDikerI - - largeboilonthepalate
प्रथमम् अर्धचषकमितं जलं चुल्लिकायाः उपरि सम्यक् क्वथयतु - prathamamardhacaSakamitaMjalaMcullikAyAHuparisamyakkvathayatu - - Firstboilhalf-a-cupofwateronstove-topwell.
जलं यदा क्वथति तदा चमसमितं चायचूर्णं जले योजयतु - jalaMyadAkvathatitadAcamasamitaMcAyacUrNaMjaleyojayatu - - Whenthewaterboilsaddonespoonofteapowertothewater.
बिटक - biTaka - - boil
विस्फोटिका - visphoTikA - - boil
स्फोट - sphoTa - - boil [ furuncle ]
गण्ड - gaNDa - - boil
पोटिक - poTika - - boil
विटक - viTaka - - boil
विस्फोट - visphoTa - - boil
विस्फोटक - visphoTaka - - boil
व्रण - vraNa - - boil
स्फोटक - sphoTaka - - boil
विकट - vikaTa - - boil
मद्यति / ते { मद् } - madyati / te { mad } - verb - boil
आश्रीणति { आश्री } - AzrINati { AzrI } - verb - boil
पिटक - piTaka - - boil
पिटक - piTaka - - kind of ornament on indra's banner
पिटक - piTaka - - blister
पिटक - piTaka - - basket or box
पिटक - piTaka - - collection of writings
पिटक - piTaka - - granary
पिटक - piTaka - - basket
पिटक - piTaka - - box
तन्तु-पिटक - tantu-piTaka - - basket [ wire ]
पिटक - piTaka - - blister
विस्फोटिका - visphoTikA - - blister
उदस्फोट - udasphoTa - - blister [ Med. ]
विस्फोट - visphoTa - - blister [ Med. ]
प्रावार - prAvAra - - blister [ radome ]
प्रातन्तु - प्रावार - prAtantu - prAvAra - - blister [ Radar antenna housing ]
विटक - viTaka - - blister [ boil ]
विस्फोटक - visphoTaka - - blister
भूस्फोट - bhUsphoTa - - earth-blister
उदस्फोट भृङ्ग - udasphoTa bhRGga - - blister beetle
विस्फोटन - visphoTana - - appearance of blisters
वैपादिक - vaipAdika - - afflicted with blisters or pustules on the feet
पिटक - piTaka - - granary
अन्नकोष्ठक - annakoSThaka - - granary
ऊर्दर - Urdara - - granary
कन्तु - kantu - - granary
कुटुङ्गक - kuTuGgaka - - granary
कुसूल - kusUla - - granary
खल - khala - - granary
मरार - marAra - - granary
कोष्ठ - koSTha - - granary
कोष्ठक - koSThaka - - granary
धान्यकूट - dhAnyakUTa - - granary
व्रीह्यगार - vrIhyagAra - - granary
पल्ल - palla - - large granary
कुसूलपूरणाढक - kusUlapUraNADhaka - - being measures filling a granary
पिट - piTa - - sort of cupboard or granary made of bamboos or canes
पिटक piTaka blister
विस्फोटिका visphoTikA blister
उदस्फोट udasphoTa blister [ Med. ]
विस्फोट visphoTa blister [ Med. ]
प्रावार prAvAra blister [ radome ]
प्रातन्तु - प्रावार prAtantu - prAvAra blister [ Radar antenna housing ]
विटक viTaka blister [ boil ]
विस्फोटक visphoTaka blister
भूस्फोट bhUsphoTa earth-blister
उदस्फोट भृङ्ग udasphoTa bhRGga blister beetle
विस्फोटन visphoTana appearance of blisters
वैपादिक vaipAdika afflicted with blisters or pustules on the feet
Wilson
EnglishApte
Englishपिटकः [piṭakḥ] कम् [kam], कम् 1 A box, basket
सशूर्पपिटकाः सर्वे * 5. 155.7.
A granary.
A pimple, pustule, small boil or ulcer
(also पिटका or पिटिका in this sense)
ततो गण्डस्योपरि पिटका संवृत्ता 2
सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥ Bṛi. 52.1.
A kind of ornament on the banner of Indra.
A collection of writings
as विनयपिटकम्.
का A small boil or pimple
A box, basket
खनित्रपिटके चोभे समानयत गच्छत 2.37.5.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiपिटकः
- पिट + कन्
"सन्दूक, टोकरी"
पिटकः
- पिट + कन्
खत्ती
पिटकः
- पिट + कन्
"फुंसी फफोला, छोटा फोड़ा, नासूर"
पिटकः
- पिट + कन्
इन्द्र के झंडे पर एक प्रकार का आभूषण
पिटकम्
- पिट + कन्
"सन्दूक, टोकरी"
पिटकम्
- पिट + कन्
खत्ती
पिटकम्
- पिट + कन्
"फुंसी फफोला, छोटा फोड़ा, नासूर"
पिटकम्
- पिट + कन्
इन्द्र के झंडे पर एक प्रकार का आभूषण
Shabdartha Kaustubha
Kannadaपिटक
पदविभागः - > पुल्लिङ्गः /स्त्रीलिङ्गः
कन्नडार्थः - > ಪೆಟ್ಟಿಗೆ
पिटक
पदविभागः - > पुल्लिङ्गः /स्त्रीलिङ्गः
कन्नडार्थः - > ಬಿದಿರು ಮೊದಲಾದುವುಗಳಿಂದ ಮಾಡಿದ ಬುಟ್ಟಿ ಮಕ್ಕರಿ ಮುಂತಾದುವು
निष्पत्तिः - > पिट (सङ्घाते) - "क्वुन्" (उ० २-३२)
व्युत्पत्तिः - > पेटति इति
पिटक
पदविभागः - > त्रिलिङ्गः (अम०)
कन्नडार्थः - > ಹೊಪ್ಪೆ /ಹೊಪ್ಪಳೆ
प्रयोगाः - > "गण्डस्योपरि पिटकः संवृत्तः"
L R Vaidya
EnglishEdgerton Buddhist Hybrid
Englishpiṭaka, nt., m. (= Pali id.), = prec.
of the Buddhist canon, in tripiṭaka, q.v.
also in Bodhisattva-piṭaka, collection of writings on bodhisattvas: Mmk 〔22.12〕 (°kaṃ … bhāṣiṣye, referring to Mmk itself or its doctrine), et passim in Mmk (not noted elsewhere, but cf. -piṭakīya)
(also, m., as in Skt., blister, pustule, swelling on the skin: [krodhāviṣṭasya mahānagnasya] yāval latāṭe piṭakās tiṣṭhanti … Gv 〔504.6〕.) On piṭakā see piṭṭakā.
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanSanskrit Tibetan
Tibetanka raN Da
१) कारण्ड २) कारण्डव ३) पिटक ४) शुक्ल ५) श्वित
sgrom
१) पिटक २) पेटक ३) पेटा ४) पेटी
sngo snod
पिटक
अभिधानचिन्तामणिः
Sanskritस्फोटकः पिडको गण्डः पृष्ठग्रन्थिः पुनर्गडुः ।
स्फोटक (पुं), पिटक (पुं), गण्ड (पुं), पृष्ठग्रन्थि (पुं), गडु (पुं)
अभिधानचिन्तामणीशिलोच्छः
Sanskritकण्डोलके पिटकोऽपि चुल्ल्यामन्तीति कथ्यते ॥ ८९ ॥
पिटक (पुंक्ली), अन्ती (स्त्री), अन्तिन् (पुं)
अभिधानरत्नमाला
Sanskritपिटक
पिटक, स्फोटक, गण्ड
पिटकः स्फोटको गण्डः श्वित्रं कुष्ठं च पाण्डुरम् ।
verse 2.1.1.604
page 0068
शब्दकल्पद्रुमः
Sanskritपिटकः, (पेटतीति । पिट् + क्वुन् ।) वंश-वेत्रादिमयसमुद्गकः । पेटारी इति पेटा इतिपेडा इति च ख्यातः । तत्पर्य्यायः । पेटकः २पेडा ३ मञ्जूषा ४ । इत्यमरः । २ । १० । ३० ॥
आद्यौ स्वल्पपेटिकायाम् । इति स्वामी ॥
पेटः ५पेटिका ६ तरिः ७ तरी ८ मञ्जुषा ९ पेडिका १० ।इति शब्दरत्नावली ॥
(यथा, मार्कण्डेये ।५० । ८६ ।“कुद्दालदात्रपिटकास्तद्वत् स्थाल्यादिभाज-नम् ॥
”)विस्फोटे, त्रि । इति मेदिनी । के, १२० ॥
(देहे-स्थानभेदेन जातस्यास्य शुभाशुभमुक्तम् । यथा, बृहत्संहितायाम् । ५२ । १ -- १० ।“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटकाये ।ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥
सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्द्ध्नि-सौभाग्यमाराद्दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशी-लताञ्च ।तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्ट-दृष्टिंप्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चातिचिन्ताम् ॥
घ्राणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभंकुर्य्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे ।हन्वोरेवं गलकृतपदा भूषणान्यन्नपानेश्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम् ॥
शिरःसन्धिग्रीवाहृदयकुचपार्श्वोरसि गताअयोघातं घातं सुततनयलाभं शुचमपि ।प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद्-विनाशं कक्षोत्था विदधति धनानां बहुसुखम् ॥
दुःखशत्रुनिचयस्य विघातंपृष्ठबाहुयुगजा रचयन्ति ।संयमञ्च मणिबन्धनजाताभूषणाद्यमुपबाहुयुगोत्थाः ॥
धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाःसुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् ।धनं धान्यं घस्तौ युवतिमथ मेढ्रे सुतनयान्धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥
ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात्क्षतिम् ।शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥
स्फिक्पार्ष्णिपादजाताधननाशागम्यगमनमध्वानम् ।बन्धनमङ्गुलिनिचये-ऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥
उत्पातगण्डपिटकादक्षिणतो वामतस्त्वभीघाताः ।धन्या भवन्ति पुंसांतद्विपरीतास्तु नारीणाम् ॥
इति पिटकविभागः प्रोक्त आ मूर्द्धतोऽयंव्रणतिलकविभागोऽप्येवमेव प्रकल्प्यः ।भवति मशकलक्ष्मावर्त्तजन्मापि तद्व-न्निगदितफलकारि प्राणिनां देहसंस्थम् ॥
”)
वाचस्पत्यम्
Sanskritपिटक पिट--बा० क्वुन् । (पेटरा) वेत्रादिनिर्मिते समु-द्गकाकारे पदार्थे अमरः । तेन हरति उत्ससङ्गा० ठञ् ।पैटकिक पेटकेन हारिणि । २ स्फोटके मेदि० ।देहजातस्फोटशुभाशुभादिकं वृ० सं० ५२ अ० उक्तं यथा“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये ।ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् । सुस्निग्ध-व्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद्-दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतांच । तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिंप्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चातिचिन्ताम् ।घोणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं कुर्युस्तद्वच्चिवु-कतलगा भूरि वित्तं ललाटे । हन्वोरेवं गलकृतपदाभूषणान्यन्नपाने श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरू-पम् । शिरःसन्धिग्रीवाहृदयकुचपार्श्चोरसि गता अयोघातंघातं सुततनयलाभं शुचमपि । प्रियप्राप्तिं स्कन्धेऽप्यटन-मथ भिक्षार्थमसकृद्विनाशं कक्षोत्था विदधति धनानांबहुसुखम् । दुःखशत्रु निचयस्य विघातं पृष्ठबाहुयुगजारचयन्ति । संयमं च मणिबन्धनजाता भूषणाद्यमुपबा-हुयुगोत्थाः । धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युद-रगाः सुपानान्नं नाभौ तदथ इह चौरैर्धनहृतिम् । धनंधान्य नस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सोभाग्यंवा गुदवृषणजाता विदधति । ऊर्वोर्यानाङ्गनालाभंजान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः । स्फिक्पार्ष्णिपादजाता धनना-शागम्यगमनमध्वानम् । बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे चज्ञातिलोकतः पूजाम् । उत्पातगण्डपिटका दक्षिणतोवामतस्त्वभीघाताः । धन्या भवन्ति पुंसां तद्विपरीतास्तुनारीणाम् । इति पिटकविभागः प्रोक्त आमूर्द्धतोऽयंव्रणतिलकविभागोऽप्येवमेव प्रकलप्यः । भवति मशक-लक्ष्मावर्तजन्मापि तद्वन्निगदितफलकारि प्राणिनां देह-संस्थम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.