| YouTube Channel

प्रवालः (pravAlaH)

 
Apte Hindi
Hindi
प्रवालः
पुं*
- प्र+वल्+णिच्+अच्
"कोंपल, अंकुर, किसलय "
प्रवालः
पुं*
- प्र+वल्+णिच्+अच्
मूँगा
प्रवालः
पुं*
- प्र+वल्+णिच्+अच्
वीणा की गरदन
प्रवालः
पुं*
- प्र+वल्+णिच्+अच्
शिष्य
प्रवालः
पुं*
- प्र+वल्+णिच्+अच्
जन्तु
Wordnet
Sanskrit
Synonyms:
छात्रः, शिष्यः, विद्यार्थी, अन्तेवासी, पाटलिकः, पाठकः, प्रवालः, मोकम्, वज्रम्, विनेयः
noun
यः विद्याभ्यासं करोति।
"अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।"
Synonyms:
प्रवालः, प्रबालः, विद्रुमः, प्रवालम्, रत्नवृक्षः, मन्दटः, मन्दारः, रक्तकन्दः, रक्तकन्दलः, हेमकन्दलः, रत्नकन्दलः, लतामणिः, अङ्गारकमणिः, माहेयः, पारिजातः, पारिभद्रः, क्रिमिशत्रुः, भौमरत्नम्, भोमीराः, सुपुष्पः, रक्तपुष्पकः
noun
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
"गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्"