| YouTube Channel

प्रसाधनम् (prasAdhanam)

 
Apte
English
प्रसाधनम् [prasādhanam], 1 Accomplishing, effecting, bringing about.
Setting in order, arranging.
Decorating, ornamenting, embellishing
toilet, dress
ध्रियते कुसुम- प्रसाधनं तव तच्चारु वपुर्न दृश्यते
Ku.*
4.18.
A decoration, ornament, means of decoration or ornament
भूतार्थ- शोभाह्रियमाणनेत्राः प्रसाधने संनिहिते$पि नार्यः
Ku.*
7.13, 3.-नः, -नम्, -नी A comb.
Comp.
-विधिः decoration, embellishment. -विशेषः the highest decoration
प्रसाधन- विधेः प्रसाधनविशेषः
V.*
2.3.
Apte Hindi
Hindi
प्रसाधनम्
नपुं*
- प्र + साध् + ल्युट्
"निष्पन्न करना, कार्यान्वित करना, करवाना"
प्रसाधनम्
नपुं*
- प्र + साध् + ल्युट्
"व्यवस्थित करना, क्रमबद्ध करना"
प्रसाधनम्
नपुं*
- प्र + साध् + ल्युट्
"सजाना, अलंकृत करना, विभूषित करना, शरीरसज्जा, वेशभूषा"
प्रसाधनम्
नपुं*
- प्र + साध् + ल्युट्
"सजावट, आभूषण, सजाने या विभूषित करने का साधन"
प्रसाधनम्
नपुं*
- -
कंघी
Wordnet
Sanskrit
Synonyms:
प्रसाधनम्, प्रसाधनसामग्री
noun
मण्डनाय अपेक्षितानि वस्तुनि।
"गृहस्य शोभा प्रसाधनेन वर्धिता।"
Synonyms:
प्रसाधनम्, अलङ्करणम्
noun
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
"कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।"
Synonyms:
अलङ्करणम्, भूषणम्, प्रसाधनम्, मण्डनम्
noun
अलङ्कारादिभिः स्वस्य शोभां वर्धनम्।
"अधिकाः स्त्रियः अलङ्करणं कृत्वा एव गृहात् बहिः गच्छन्ति।"
Synonyms:
अलंकरणम्, आभरणम्, मण्डनम्, विभूषणम्, भूषणम्, प्रसाधनम्, उपस्कारः, परिष्करः, रूषणम्
noun
शोभावर्धनम्।
"राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत्।"
Synonyms:
कङ्कतम्, कङ्कतिका, कङकतः, वेणिवेधिनी, केशमार्जकम्, केशमार्जनम्, केशमार्जनी, प्रसाधनम्, केशप्रसाधनम्, प्रसाधनी, फली, फलिका, फलिः
noun
केशप्रसाधनार्थं काष्ठादिनिर्मितद्रव्यम्।
"सीता कङ्कतेन केशान् अवमार्ष्टि।"
Synonyms:
वेशः, वेषः, वस्त्रम्, वासः, वसनम्, परिधानम्, भरणम्, आभरणम्, परिच्छदः, अम्बरः, भूषणम्, विभूषणम्, प्रसाधनम्, आच्छादनम्
noun
यद् अङ्गम् आच्छादयति।
"अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।"