प्रसाधनम् (prasAdhanam)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishप्रसाधनम् [prasādhanam], 1 Accomplishing, effecting, bringing about.
Setting in order, arranging.
Decorating, ornamenting, embellishing
toilet, dress
ध्रियते कुसुम- प्रसाधनं तव तच्चारु वपुर्न दृश्यते 4.18.
A decoration, ornament, means of decoration or ornament
भूतार्थ- शोभाह्रियमाणनेत्राः प्रसाधने संनिहिते$पि नार्यः 7.13, 3.-नः, -नम्, -नी A comb. -विधिः decoration, embellishment. -विशेषः the highest decoration
प्रसाधन- विधेः प्रसाधनविशेषः 2.3.
Apte Hindi
Hindiप्रसाधनम्
- प्र + साध् + ल्युट्
"निष्पन्न करना, कार्यान्वित करना, करवाना"
प्रसाधनम्
- प्र + साध् + ल्युट्
"व्यवस्थित करना, क्रमबद्ध करना"
प्रसाधनम्
- प्र + साध् + ल्युट्
"सजाना, अलंकृत करना, विभूषित करना, शरीरसज्जा, वेशभूषा"
प्रसाधनम्
- प्र + साध् + ल्युट्
"सजावट, आभूषण, सजाने या विभूषित करने का साधन"
प्रसाधनम्
- -
कंघी
Wordnet
Sanskrit प्रसाधनम्, प्रसाधनसामग्री
मण्डनाय अपेक्षितानि वस्तुनि।
"गृहस्य शोभा प्रसाधनेन वर्धिता।"
प्रसाधनम्, अलङ्करणम्
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
"कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।"
अलङ्करणम्, भूषणम्, प्रसाधनम्, मण्डनम्
अलङ्कारादिभिः स्वस्य शोभां वर्धनम्।
"अधिकाः स्त्रियः अलङ्करणं कृत्वा एव गृहात् बहिः गच्छन्ति।"
अलंकरणम्, आभरणम्, मण्डनम्, विभूषणम्, भूषणम्, प्रसाधनम्, उपस्कारः, परिष्करः, रूषणम्
शोभावर्धनम्।
"राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत्।"
कङ्कतम्, कङ्कतिका, कङकतः, वेणिवेधिनी, केशमार्जकम्, केशमार्जनम्, केशमार्जनी, प्रसाधनम्, केशप्रसाधनम्, प्रसाधनी, फली, फलिका, फलिः
केशप्रसाधनार्थं काष्ठादिनिर्मितद्रव्यम्।
"सीता कङ्कतेन केशान् अवमार्ष्टि।"
वेशः, वेषः, वस्त्रम्, वासः, वसनम्, परिधानम्, भरणम्, आभरणम्, परिच्छदः, अम्बरः, भूषणम्, विभूषणम्, प्रसाधनम्, आच्छादनम्
यद् अङ्गम् आच्छादयति।
"अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.