| YouTube Channel

बाणभट्टः (bANabhaTTaH)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)णभट्टः,
पुं,
ग्रन्थकारविशेषः (स तु काद-म्बर्य्यादिग्रन्थप्रणेता ।) “ननु मङ्गलं कथं क्रियतेमङ्गलाद्बिघ्नध्वंसः विघ्नध्वंसात् प्रारिप्सित-सिद्धिरिति चेन्न बाणभट्टादेर्मङ्गले सत्यपिग्रन्थसमाप्त्यभावात् माघादौ मङ्गलाभावेऽपिसमाप्तिदर्शनात् ।” इति मुग्धबोधटीकायांदुर्गादासः