| YouTube Channel

महामारी (mahAmArI)

 
शब्दसागरः
English
महामारी
f.
(-री)
1. A name of DURGĀ.
2. Cholera.
E.
महा great, मारी
destroyer.
Yates
English
महा-मारी (री) 3.
f.
Idem
a plague.
Wilson
English
महामारी
f.
(-री) A name of DURGĀ.
E.
महा great, and मारी destroyer.
Monier Williams Cologne
English
महा—मारी
f.
‘gr° destroying goddess’, a form of Durgā and a spell called from her,
Pur.
a pestilence causing great mortality, the cholera,
MW.
(cf. मारी).
Apte Hindi
Hindi
महामारी
स्त्री*
महा-मारी -
"हैजा, बवाई रोग, संक्रामक बीमारी"
L R Vaidya
English
mahA-mArI {% f. %} cholera.
Wordnet
Sanskrit
Synonyms:
महामारी
noun
रोगविशेषः- एकः सङ्क्रामकः घातुकः रोगः
"पुरा नैके ग्रामाः महामारी इति रोगेण नष्टाः"
Synonyms:
विसूचिका, विषूचिका, महामारी
noun
रोगविशेषः- एकः सङ्क्रामकः घातुकः रोगः यस्मिन् रोगी वमनं तथा रेचकं करोति
"प्राचीने काले बहवः जनाः विसूचिकायाः बाधया अम्रियन्त।"
शब्दकल्पद्रुमः
Sanskrit
महामारी,
स्त्री,
(महतः दुर्द्दान्तान् दानवादीन्मारयति इति मृङ् + णिच् + अण् ङीप् ।)महाकाली यथा, --“व्याप्तं तयैतत् सकलं ब्रह्माण्डं मनुजेश्वर ! ।महाकाल्या महाकाले महामारीस्वरूपया
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।स्थितिं करोति भूतानां सैव काले सनातनी
”इति मार्कण्डेयपुराणम्
(म्रियन्त प्राणिनो यस्या इति मृङ् + घञ् ।ङीष् महती मारी ।) अतिशयमरकश्च