| YouTube Channel

मुकुटं (mukuTaM)

 
Apte 1890
English
मुकुटं 1 A crown, tiara, diadem
मुकुटरत्नमरीचिमिरस्पृशत् R. 9. 13.
2 A crest.
3 A peak, point.
शब्दकल्पद्रुमः
Sanskrit
मुकुटं,
क्ली,
(मङ्कते मण्डयति मकि + उटन्नलीपश्चेति न्यासः ।) स्वनामख्यातशिरोभूष-णम् तत्पर्य्यायः किरीटम् इत्यमरः ।२ १०२
मौलिः कोटीरम् उष्णी-षम् इति हेमचन्द्रः ३१४
मकुटम् ६मौलीकः शेखरम् अवतंसः वतंसः १०उत्तंसः ११ उष्णीषकम् १२ कौटीरकम् १३ इतिशब्दरत्नावली
(यथा, हरिवंशे ८६ ७७ ।“मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः ।”तथा महाभारते ३० ३८ ।“रजांसि मुकुटान्येषा मुत्थितानि व्यधर्षयन् ।”टाप्
स्त्री,
मातृगणविशेषः यथात्रैव ।४६ २३ ।“कालेहिका वामनिका मुकुटा चैव भारत !
”)