| YouTube Channel

यात्रा (yAtrA)

 
शब्दसागरः
English
यात्रा
f.
(-त्रा)
1. Going moving, proceeding, marching travelling.
2.
Passing away time.
3. Practice, usage, custom.
4. A holy festival,
but especially the procession of idols, &c. which usually forms
part of the ceremonies on such an occasion.
5. An expedient, a
means.
6. The march of an assailing force.
7. Going to pilgrimage.
8. A sort of dramatic entertainment.
9. Intercourse.
10. Way,
means.
11. A vehicle in general.
E.
या to go, Unādi
aff.
ष्ट्रन्
or त्रन्
Capeller Eng
English
यात्रा
f.
going, setting off, journey, travel, march,
expedition
festive train, procession, feast, festival
livelihood,
subsistence
custom, usage
a kind of dramatic entertainment.
Yates
English
यात्रा (त्रा) 1.
f.
Going
procession
march
means
practice.
Spoken Sanskrit
English
यात्रा - yAtrA -
f.
- journey
प्रयाण - prayANa -
n.
- journey
{ यात्रां कृ } - {yAtrAMkR} - verb - makeajourney
बहिर्यात्रा - bahiryAtrA -
f.
- journey
प्रस्थिति - prasthiti -
f.
- journey
प्रवास - pravAsa -
m.
- journey
अध्वन् - adhvan -
m.
- journey
अध्वगति - adhvagati -
m.
- journey
चारक - cAraka -
m.
- journey
प्रपथ - prapatha -
m.
- journey
मार्ग - mArga -
m.
- journey
यायाय - yAyAya -
n.
- journey
यान - yAna -
n.
- journey
प्रस्थान - prasthAna -
n.
- journey
प्रयाणक - prayANaka -
n.
- journey
प्रस्थित - prasthita - ppp. - set out [ on a long journey ]
प्रत्यागति - pratyAgati -
f.
- journey home
महापथ - mahApatha -
m.
- long journey
एकाहगम - ekAhagama -
m.
- day's journey
वास - vAsa -
m.
- day's journey
यात्रा - yAtrA -
f.
- travel
पर्यटति { परि- अट् } - paryaTati{pari-aT} - verb 1 - travel
पथिक - pathika -
m.
- traveller
पाथक - pAthaka -
m.
- traveller
यात्रिक - yAtrika -
m.
- traveller
पर्यटक - paryaTaka -
m.
- traveller
आतार - AtAra -
m.
- fare [ for travel ]
या - yA -
f.
- travel
यान - yAna -
n.
- travel
यात्रम् करोति { कृ } - yAtram karoti { kR } - verb - travel
संयाति { संया } - saMyAti { saMyA } - verb - travel
व्रजति { व्रज् } - vrajati { vraj } - verb - travel
यातृ - yAtR -
m.
- traveler
इत्वर - itvara -
adj.
- traveller
परदेशसेविन् - paradezasevin -
adj.
- traveller
मार्गस्थ - mArgastha -
adj.
- traveller
आध्वगत् - Adhvagat -
m.
- traveller
पान्थ - pAntha -
m.
- traveller
प्रवासिन् - pravAsin -
m.
- traveller
अध्वग - adhvaga -
m.
- traveller
Wilson
English
यात्रा
f.
(-त्रा)
1 Going, moving, proceeding, marching, travelling.
2 Passing away time.
3 Practice, usage, custom.
4 A holy festival, but especially the procession of idols, &c. which usually
forms part of the ceremonies on such an occasion.
5 An expedient, a means.
6 The march of an assailing force.
7 Going to pilgrimage.
8 A sort of dramatic entertainment.
E.
या to go, Uṇādi
aff.
त्रन्.
Apte
English
यात्रा [yātrā], [या-ष्ट्रन्]
Going, journey
यात्रा तौ परिवञ्चितुं किसलयं मारीचमायाविधिः
Mv.*
6.1
R.*
18.16.
The march of an army, expedition, invasion
स्थिता हि यात्रा वसुधाधिपानाम्
Rām.*
4.28.15
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः
Ms.*
7.182
Pt.*
3.37
R.*
17.56. ˚कालः time for invasion
Kau.
A.
Going on a pilgrimage
as in तीर्थयात्रा.
A company of pilgrims.
A festival, fair, festive or solemn occasion
कालप्रियनाथस्य यात्राप्रसंगेन
Māl.
1
U.*
1.
A procession, festive train
प्रवृत्ता खलु यात्राभिमुखं मालती
Māl.
6
6.2.
A road.
Support of life, livelihood, maintenance
यात्रामात्रप्रसिद्ध्यर्थम्
Ms.*
4.3
शरीरयात्रापि ते प्रसिध्येदकर्मणः
Bg.*
3.8.
Passing away (time).
Intercourse
यात्रा चैव हि लौकिकी
Ms.*
11.185
लोकयात्रा
Ve.*
3
Ms.*
9.27.
Way, means, expedient.
A custom, usage, practice, way
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः परा
Ms.*
9.25 (लोका- चारः Kull.).
A vehicle in general.
A kind of dramatic entertainment.
Comp.
-उत्सवः a festive procession. -कर
a.
supporting life. -करणम् an expedition, a march. -प्रसंगः going on a pilgrimage. -फलम् success of a campaign. -श्राद्धम् a श्राद्ध performed before setting out on a journey
V.
P.
Apte 1890
English
यात्रा [या-ष्ट्रन्] 1 Going, motion, journey
Mv. 6. 1
R. 18. 16.
2 The march of an army, expedition, invasion
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः Ms. 7. 182
Pt. 3. 37
R. 17. 56.
3 Going on a pilgrimage
as in तीर्थयात्रा.
4 A company of pilgrims.
5 A festival, fair, festive or solemn occasion
कालप्रियनाथस्य यात्राप्रसंगेन Māl. 1
U. 1.
6 A procession, festive train
प्रवृत्ता खलु यात्राभिमुखं मालती Māl. 6
6. 2.
7 A road.
8 Support of life, livelihood, maintenance
यात्रामात्रप्रसिद्ध्यर्थं Ms. 4. 3
शरीरयात्रापि ते प्रसिध्येदकर्मणः Bg. 3. 8.
9 Passing away (time).
10 Intercourse
यात्रा चैव हि लौकिकी Ms. 11. 185
लोकयात्रा Ve. 3
Ms. 9. 27.
11 Way, means, expedient.
12 A custom, usage, practice, way
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः परा Ms. 9. 25. (लोकाचारः Kull.).
13 A vehicle in general.
14 A kind of dramatic entertainment.
Comp.
उत्सवः a festive procession.
करणं an expedition, a march.
प्रसंगः going on a pilgrimage.
Monier Williams Cologne
English
यात्रा a
f.
going, setting off, journey, march, expedition,
MBh.
Kāv.
&c.
(with प्राणान्तिकी or और्ध्वदेहिकी
=
death
यात्रां-√ या or दा, to undertake an expedition, take the field
यात्राम्-√ पृछ्, to wish luck,
Divyāv.
)
going on a pilgrimage (cf. गङ्गा- and तीर्थ-य्°)
a festive train, procession,
Kathās.
Rājat.
Hit.
(cf. देव-य्°)
a feast, festival (= उत्सव),
Bālar.
support of life, livelihood, maintenance,
Mn.
MBh.
&c.
intercourse (with लौकिकी, worldly intercourse
=
जगद्-य्°),
Mn.
xi, 184
way, means, expedient,
L.
passing away time,
W.
practice, usage, custom,
W.
N.
of a partic. kind of astronomical wk. (cf. योग-य्°)
of a sort of dramatic entertainment (popular in Bengal),
W.
यात्रा b यात्रिक
&c.
See
p.
849, col. 3.
Monier Williams 1872
English
यात्रा, f. going, setting off, journey, travel, march,
the march of an army, expedition, (यात्रां या or
दा, to undertake an expedition or campaign, take
the field)
going on a pilgrimage
a company of
pilgrims
a festive train, procession, the procession
of idols
a feast, festival (= उत्सव)
a sort of
dramatic entertainment
a road
support of life,
livelihood, subsistence, provisions
passing away time
going to and fro
intercourse, (लौकिकी यात्रा or
जगद्-यात्रा, worldly intercourse)
way, means, ex-
pedient
practice, usage, custom
N. of a particular
kind of astrological work (especially of one by Varāha-
mihira, the full title of which is Yoga-yātrā).
—या-
त्रा-करण, अम्, n. the setting forth on a journey,
a march.
—यात्रा-कार, अस्, m. the author of a work
of the Yātrā class.
—यात्रा-गमन, अम्, n. the
going on a journey or expedition.
—यात्रा-प्रसङ्ग,
अस्, m. engaging in or performing a pilgrimage.
—यात्रा-फल, अम्, n. the fruit of an expedition,
success of a campaign.
—यात्रा-महोत्सव (°हा-
उत्°), अस्, m. a great festive procession.
—यात्रार्-
थम् (°रा-अर्°), ind. for the sake of marching.
—या-
त्रोत्सव (°रा-उत्°), अस्, m. a festive procession.
यात्रा यात्रा, यात्रिक, &c. See p. 813,
col. 3.
Macdonell
English
यात्रा yā-trā,
f.
going, to (—°)
departure, 🞄journey
march, military expedition
festive 🞄train, procession
(annual, biennial, etc.) 🞄pilgrimage (to the shrine of a deity)
festivity, 🞄festival
livelihood
maintenance
🞄intercourse
kind of dramatic entertainment: 🞄-ṃ dā, undertake an expedition
-kara, 🞄a. affording maintenance
-karaṇa,
n.
setting 🞄forth on a journey or march
-gamana,
n.
military expedition
-mahotsava, 🞄m. great festive procession
-artham, ad. 🞄for marching.
Benfey
English
यात्रा या + त्रा,
f.
1. Going, travel-
ling.
2. The march of an assailing force,
an expedition, Man. 7, 160
207
Pañc.
iii. d. 35.
3. Going on pilgrimage.
4.
The procession of idols, Hit. i. d. 113,
M.M.
5. A sort of dramatic entertain-
ment.
6. Passing away time.
7. Prac-
tice, usage, conduct, Man. 9, 25
inter-
course, Man. 11, 184.
8. An expedient,
support of life, Man. 4, 3.
--
Comp.
तीर्-
थ-,
f.
pilgrimage to holy places, Pañc.
117, 10.
देव-,
f.
1. the procession of
idols, Mālav. 69, 13. 2. a sacred festival.
देह-,
f.
1. death. 2. support of life,
Bhāg. P. 4, 23, 20.
प्राण-,
f.
support
of life, Pañc. 52, 6.
लोक-,
f.
1. the
way of the world, Mālav. 68, 17. 2.
worldly affairs, domestic affairs, Man.
9, 27. 3. traffic, intercourse, Hit. i. d.
104, M.M. 4. the life of the world,
Bhāg. P. 3, 9, 20.
Hindi
Hindi
रखरखाव
Apte Hindi
Hindi
यात्रा
स्त्री*
- या ष्ट्रन् + टाप्
"जाना, गति, सफर"
यात्रा
स्त्री*
- -
"सेना का प्रयाण, चढ़ाई, आक्रमण्"
यात्रा
स्त्री*
- -
तीर्थाटन यथा तीर्थयात्रा
यात्रा
स्त्री*
- -
तीर्थ यात्रियों का समूह
यात्रा
स्त्री*
- -
"उत्सव, पर्व, किसी उत्सव या संस्कार का अवसर"
यात्रा
स्त्री*
- -
"जुलूस, उत्सवयात्रा"
यात्रा
स्त्री*
- -
सड़क
यात्रा
स्त्री*
- -
"जीवन का सहारा, जीविका, निर्वाह"
यात्रा
स्त्री*
- -
(समय का) बीतना
यात्रा
स्त्री*
- -
संव्यवहार
यात्रा
स्त्री*
- -
"रीति, उपाय, तरकीब"
यात्रा
स्त्री*
- -
"प्रथा, प्रचलन, दस्तूर, रीति"
यात्रा
स्त्री*
- -
"वाहन, सवारी"
Shabdartha Kaustubha
Kannada
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರಯಾಣ /ಗಮನ /ಹೊರಟು ಬರುವುದು
निष्पत्तिः - > या (प्रापणे) - "त्रन्" (उ० ४-१६७)
प्रयोगाः - > "यात्रा तौ परिवञ्चितुं किसलयं मारीचमायाविधिः"
उल्लेखाः - > म० वी० ६-१
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜೈತ್ರಯಾತ್ರೆ /ಶತ್ರುಜಯಕ್ಕಾಗಿ ರಾಜನ ಪ್ರಯಾಣ
प्रयोगाः - > "शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः"
उल्लेखाः - > रघु० १७-५६
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತೀರ್ಥಯಾತ್ರೆ /ಪುಣ್ಯಕ್ಷೇತ್ರಗಳಲ್ಲಿ ಕೈಗೊಳ್ಳುವ ಸಂಚಾರ
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದೇವರ ಉತ್ಸವ /ಹಬ್ಬ /ಜಾತ್ರೆ
प्रयोगाः - > "अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान् विज्ञापयामि"
उल्लेखाः - > उ० रा०
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶರೀರ ಯಾತ್ರೆ /ದೇಹ ಪೋಷಣೆ /ದೇಹ ಧಾರಣೆ /ಜೀವನ
प्रयोगाः - > "शरीरयात्रापि ते प्रशिद्ध्येदकर्मणः"
उल्लेखाः - > गीता० ३-८
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವ್ಯವಹಾರ /ನಡವಳಿಕೆ /ಸಾಮಾಜಿಕ ಕಾರ್ಯ
प्रयोगाः - > "प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम्"
उल्लेखाः - > मनु० ९-२७
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಲ ಕಳೆಯುವುದು
प्रयोगाः - > "यात्रामात्रं त्वहरहर्दैवादुपनमत्युत"
उल्लेखाः - > भाग० १०-८६-१५
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮೆರವಣಿಗೆ
प्रयोगाः - > "प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः"
उल्लेखाः - > मालती० ६-२
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸಂಪ್ರದಾಯ /ಪದ್ಧತಿ /ಆಚರಣೆ /ವಾಡಿಕೆ
प्रयोगाः - > "एषोदिता लोकायात्रा नित्यं स्त्रीपुंसयोः परा"
उल्लेखाः - > मनु० ९-२५
यात्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉಪಾಯ
विस्तारः - > "यात्रा तु यापनेऽपि स्याद्गमनोत्सवयोः स्त्रियाम्" - मेदि० "यात्रा तु यापनोपाये गतौ देवार्चनोत्सवे" - विश्व०
L R Vaidya
English
yAtrA {% f. %} 1. Going, journey, R.xviii.16
2. a march or expedition of an army, मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः M.vii.182
3. a pilgrimage
4. a company of pilgrims
5. a festival, a festive procession, a fair, कालप्रियनाथस्य यात्राप्रसंगेन M.M.i.
6. a road
7. support of life, livelihood, subsistence, शरीरयात्रापि ते प्रसिध्येदकर्मणः Bg.iii.8
8. passing away (as time)
9. intercourse, दायाद्यस्य प्रदानं यात्रा चैव हि लौकिकी M.xi.184
10. way, means
11. a vehicle in general
12. custom, practice, एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा M.ix.25.
Bopp
Latin
यात्रा f. (r. या s. त्र in fem.)
1) itus, iter. RAGH. 18. 15.
17. 56.
2) victus. N. 18. 11. BH. 3. 8.
Aufrecht Catalogus Catalogorum
English
यात्रा jy. See Yogayātrā, Bṛhadyātrā, Mahāyātrā.
Indian Epigraphical Glossary
English
yātrā (EI 11
CII 4), festival
the festival of a deity
same
as yātr-otsava.
Wordnet
Sanskrit
Synonyms:
प्रयाणम्, गमनम्, प्रगमनम्, गतिः, अग्रगमनम्, अग्रसरणम्, अग्रगतिः, प्रसरणम्, प्रसरः, यात्रा, प्रक्रमः, क्रमः, क्रमणम्, क्रन्तिः
noun
अग्रे गमनम्।
"सेनापतिः सैनिकानां प्रयाणस्य विषये अकथयत्।"
Synonyms:
यात्रा, जीवितम्, प्राणः
noun
प्राणधारणस्य अवस्था भावो वा।
"प्रकृतिं प्रति अनुकूलता अपि यात्रायाः कारणम् अस्ति।"
Synonyms:
मेला, मेलकः, यात्रा, समाजः
हदृः, निषद्या, निगमः
noun
उत्सवादीनां समये वस्त्वादीनां क्रयविक्रयार्थं कस्मिञ्चित् स्थाने अधिकानां जनानाम् एकत्रीकरणम्।
"माघीपूर्णिमायाः दिने प्रयागे मेला भवति।"
Synonyms:
यात्रा, व्रज्या, प्रयाणम्, गमनम्, प्रस्थानम्, अभिनिर्याणम्
noun
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
"सः यात्रां प्रारभत्।"
Synonyms:
सञ्चलनम्, गमनम्, यानम्, यात्रा, गमः, गतिः, व्रज्या, सरणम्, संसरणम्
noun
जनानां यानानां वा गतिशीलः समुदायः।
"आरक्षकाः सञ्चलने कारणाद् विना दण्डप्रहारान् कुर्वन्ति।"
Synonyms:
उत्सवः, पर्व, पर्वाहः, पर्वरीणम्, उत्सवदिनम्, महः, महः, उद्धर्षः, यात्रा, उद्धवः, क्षणः, अभ्युदयः, चर्चरी
noun
किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
"स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।"
Sanskrit Tibetan
Tibetan
bgrod pa
१) अयन २) गत ३) गति ४) यात्रा ५) यान
अभिधानचिन्तामणिः
Sanskrit
--source--
प्रस्थानं गमनं व्रज्याभिनिर्याणं प्रयाणकम् ७८९
यात्राभिषेणनं तु स्यात्सेनयाभिगमो रिपौ
-wordlist-
प्रस्थान (क्ली), गमन (क्ली), व्रज्या (स्त्री), अभिनिर्याण (क्ली), प्रयाणक (क्ली), यात्रा (स्त्री), अभिषेणन (क्ली)
अभिधानरत्नमाला
Sanskrit
यात्रा
यात्रा, प्रयाण, प्रस्थान
यात्रा प्रयाणं प्रस्थानं निवेशः शिविरं स्मृतम्
verse 2.1.1.452
page 0052
यात्रा
यात्रा, अनुवृत्ति
यात्रा स्यादनुवृत्तौ संज्ञायां समाह्वयः ८१९
verse 5.1.1.819
page 0094
Tamil
Tamil
யாத்ரா : எங்கு, எப்போது, ஏனென்றால்.
யாத்ரா : பிரயாணம், உற்சவம், ஊர்வலம், முறை, வழக்கம், உலக வாழ்க்கை.
शब्दकल्पद्रुमः
Sanskrit
यात्रा,
स्त्री,
(या + “हुयामाश्रुभसिभ्यस्त्रन् ।”उणा० १६७ इति त्रन् टाप् ।)विजिगीषोः प्रयाणम् तत्पर्य्यायः व्रज्या १अभिनिर्याणम् प्रस्थानम् गमनम् ५गमः इत्यमरः ९५
प्रस्थितिः ७यानम् प्राणनम् इति शब्दरत्नावली
यापनम्
(यथा, भागवते १० ८६ १५ ।“यात्रामात्रं त्वहरहर्दैवादुपनमत्युत
”)उत्सवः इति मेदिनी रे, ७८
(यथा, कथा-सरित्सागरे १० ८७ ।“यात्रामुपवने द्रष्टुं जगाम सखिभिः सह
”व्यवहारः यथा, गीतायाम् ।“शरीरयात्रापि ते प्रसिद्ध्येदकर्म्मणः
”“शरीरयात्रा देहव्यवहारः ।” इति तत्र नील-कण्ठः
) उपायः इति विश्वः
*
अथ यात्रा-दिनम् भाद्रपौषचैत्रेतरमासेषु दूरयात्राकर्त्तव्या पूर्व्वस्यां दिशि रविशुक्रवारस्य प्राश-स्त्यम् दक्षिणस्यां मङ्गलवारस्य प्राशस्त्यम् ।पश्चिमायां सोमशनिवारस्य प्राशस्त्यम् उत्त-रस्यां बृहस्पतिवारस्य प्राशस्त्यम् पूर्व्वस्यांदिशि सोमशनिवारे गन्तव्यम् दक्षिणस्यांबृहस्पतिवारे केषाञ्चिन्मते बुधवारे गन्त-व्यम् पश्चिमायां रविशुक्रवारे एवं उत्तरस्यांबुधमङ्गलवारे गन्तव्यम् द्वितीया तृतीयासप्तमी पञ्चमी दशमी एकादशी त्रयोदशी चएता यात्रायां प्रशस्ताः अत्रोत्तमनक्षत्राणि ।अश्विनी अनुराधा रेवती मृगशिरा मूला पुन-र्व्वसु पुष्या हस्ता ज्येष्ठा मध्यमनक्षत्राणि ।रोहिणी पूर्व्वात्रयं चित्रा स्वाती शतभिषाश्रवणा धनिष्ठा अधमनक्षत्राणि उत्तरात्रयंविशाखा मघा आर्द्रा भरणी कृत्तिका अश्लेषा ।तत्र नक्षत्रशूलकथनम् स्वात्यां जेष्ठायाञ्चपूर्व्वदिग्गमनं निषिद्धम् एवं पूर्व्वभाद्रपदेअश्विन्याञ्च दक्षिणदिग्गमनं पुष्ये रोहिण्याञ्चपश्चिमदिग्गमनं उत्तरफल्गुन्यां हस्तायाञ्चउत्तरदिग्गमनं निषिद्धम् तत्रानुक्तकरणानि ।गरं बणिजं विष्टिः गरमपि कैश्चिच्छस्तंमन्यते अत्र उत्तमलग्नानि सिंहवृषकुम्भ-कन्यामिथुनानि तत्र योगिनीनिर्णयः प्रति-पदि नवम्याञ्च प्राच्यां योगिनी तृतीयायांएकादश्याञ्चाग्निकोणे पञ्चम्यां त्रयोदश्याञ्चदक्षिणे द्वादश्यां चतुर्थ्याञ्च नैरृतकोणे ।षष्ठ्यां चतुर्द्दश्याञ्च पश्चिमे सप्तम्यां पूर्णिमा-याञ्च वायुकोणे द्वितीयायां दशम्याञ्च उत्तर-दिशि अष्टम्याममावास्यायाञ्च ईशानकोणे ।तां दक्षिणे सम्मुखे कृत्वा गन्तव्यम् ।पापयोगत्र्यहस्पर्शमासदग्धादिषु यात्रा नकर्त्तव्या वारवेलाकालवेलाकुलिकवेलावृष्टि-भद्रादिषु यात्रा कर्त्तव्या द्विरागमनदिनंनववधूशब्दे द्रष्टव्यम्
*
अथ गोयात्राप्रवेश-विक्रयाः तत्र तिथयः अमावस्याष्टमी-चतुर्द्दशीविष्टिभिन्नाः तत्र नक्षत्राणि ।रोहिणी पूर्व्वफल्गुनी पूर्व्वाषाढा पूर्व्वभाद्रपत्उत्तरफल्गुनी उत्तराषाढा उत्ररभाद्रपत्श्रवणा भरणी चित्रा एतद्व्यतिरिक्तानि ।योगाः व्यतीपातभिन्नाः वाराः क्रूर-भिन्नाः
*
अथ नौकायात्रा तत्र विहित-नक्षत्राणि अश्विनीहस्तापुष्यमृगशिरःपूर्व्व-फल्गुनी-पूर्व्वाषाढा-पूर्व्वभाद्रपदनुराधाधनिष्ठा-श्रवणाः वाराः शुभग्रहाणाम् तत्र लग्नंशोभनम् तत्र शोभनश्चन्द्रः तारा शोभनाविहिता इति ज्योतिस्तत्त्वम्
*
अथ यात्रायां शुभजनकद्रव्यदर्शनादि यथा, --“धेनुर्व्वत्सप्रयुक्ता वृषगजतुरगा दक्षिणावर्त्तवह्नि-र्दिव्यस्त्रीपूर्णकुम्भा द्बिजनृपगणिकाः पुष्पमालापताका ।सद्योमांसं घृतं वा दधि मधु रजतं काञ्चनंशुक्लधान्यंदृष्ट्वा श्रुत्वा पठित्वा फलमिह लभते मानवोगन्तुकामः
”इति समयप्रदीपः
तत्राशुभजनकदर्शनं यथा, --“सम्मुखे रजकं पश्चात् क्षुरिणं यदि पश्यति ।न गन्तव्यं तदा तस्मात् तैलवाप्यग्रगोऽशुभः
अजो लुण्ठति गौः कासी क्षुतं वा कुरुते नरः ।पश्यन् यात्रा कर्त्तव्या क्लीवं पश्यति वाग्रतः
”इति ज्योतिराकरः
यात्राकाले विशेषदर्शनफलं यथा, --“मृगाहिकपिमार्ज्जारश्वानः शूकरपक्षिणः ।नकुलो मूषिकश्चैव यात्रायां दक्षिणे शुभाः
विप्रकन्या शवो रुद्रशङ्खभेरीवसुन्धराः ।जम्बुकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः
वेणुस्त्रीपूर्णकुम्भानां यात्रायां दर्शनं शुभम्
”यात्राकाले अशुभलक्षणं यथा, --“कार्पासौषधतैलञ्च पङ्काङ्गारभुजङ्गमाः ।मुक्तकेशो रक्तमाल्यं नग्नाद्यशुभलक्षणम्
*
यात्राकाले छिक्कायाः फलं यथा, --“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्व्वे महाफलम् ।आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात्
नैरृत्ये शोकसन्तापौ मिष्टान्नञ्चैव पश्चिमे ।अन्नं प्राप्नोति वायव्ये उत्तरे कलहो भवेत् ।ईशाने मरणं प्रोक्तं प्रोक्तं छिक्काफलाफलम्
”अथ यात्रायां दिग्विशेषे विशेषनक्षत्राणि ।“कृत्तिकादौ तु पूर्व्वेण सप्त ऋक्षाणि वै व्रजेत् ।मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे
प्रशस्ता चोत्तरे यात्रा धनिष्ठादिषु सप्तसु ।अश्विनीरेवतीचित्राधनिष्ठाः सदलङ्कृताः ।मृगाश्विचित्रापुष्याश्च मूलहस्तौ शुभौ सदा
”यात्रादौ लग्नादिषु ग्रहस्थितिफलं यथा, --“कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्म्मसु ।शुक्रचन्द्रौ जन्मस्थौ शुभदौ द्बितीयगौ
शशिज्ञशुक्रजीवाश्च राशौ चाथ तृतीयके ।भौममन्दशशाङ्कार्का बुधः श्रेष्ठश्चतुर्थके
शुक्रजीवौ पञ्चमौ श्रेष्ठौ सद्भिरुदाहृतौ ।मन्दार्केन्दुकुजाः षष्ठे गुरुचन्द्रौ सप्तमे
शुक्रज्ञावष्टमे श्रेष्ठौ नवमस्थौ गुरुः शुभः ।अर्कार्किचन्द्रा दशमे एकादशेऽखिला ग्रहाः
बुधोऽथ द्बादशे चैव भार्गवः सुखदो भवेत्
”इति गारुडे ६० ६१ अध्यायौ
*
अथ राजयात्रा ।“इदानीं सर्व्वधर्म्मज्ञ धर्म्मशास्त्रविशारद ! ।यात्राकालविधानं मे कथयस्व महीक्षिताम्
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत्
योधान्मत्वा प्रभूतांश्च प्रभूतञ्च बलं मम ।मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत्
अशुद्धपार्ष्णिर्नृपतिर्न तु यात्रां प्रयोजयेत् ।पार्ष्णिग्राहाधिकं सैन्यं मूले निःक्षिप्य वा व्रजेत्
चैत्रं वा मार्गशीर्षं वा यात्रां यायान्नराधिपः ।चैत्री नश्यति नैदाघं हन्ति पुष्टिञ्च शारदी
एतदेव विपर्य्यस्तं मार्गशीर्षं नराधिपः ।शत्रोर्व्वा व्यसने यायात् कालः तु सुदुर्लभः
दिव्यान्तरीक्षक्षितिजैरुत्पातैः पीड्२इतं परम् ।सदृक्षपीडासंतप्तं पीडितञ्च तथा ग्रहैः
ज्वलन्तीव तथैवोल्का दिशं यस्य प्रपद्यते ।भूकम्पोल्का दिशं यान्ति याञ्च केतुः प्रसूयते
निर्घातश्च पतेद्यत्र तं यायाद्वसुधाधिपः ।सबलव्यसनोपेतं तथा दुर्भिक्षपीडितम्
सम्भूतान्तरकोपञ्च क्षिप्रं यायादरिं नृपः ।यूकमाक्षीकबहुलं बहुपङ्कं तथाविलम्
नास्तिकं भिन्नमर्य्यादं तथामङ्गलवादिनम् ।अपेतप्रकृतिञ्चैव निरापञ्च तथा जयेत्
विद्विष्टनायकां सेनां तथा भिन्नां परस्परम् ।व्यसनासक्तनृपतिं बलं राजाभियोजयेत्
सैनिकानामशस्त्राणि स्फूरन्त्यङ्गानि यत्र ।दुःस्वप्नान्यपि पश्यन्ति बलन्तदभियोजयेत्
उत्साहबलसम्पन्नश्चानुरक्तबलस्तथा ।तुष्टपुष्टबलो राजा परानभिमुखो व्रजेत्
शरीरस्फुरणे धन्ये तथा दुःस्वप्ननाशने ।निमित्ते सङ्कुले धन्ये जाते शत्रुपुरं व्रजेत्
ऋक्षेषु षट्सु शुद्धेषु ग्रहेष्वनुगुणेषु ।प्रश्नकाले शुभे जाते परान् यायान्नराधिपः
एवन्तु दैवसम्पन्नस्तथा पौरुषसंयुतः ।देशकालोपपन्नान्तु यात्रां यायान्नराधिपः
उलूकस्य निशि ध्वाङ्क्षः तस्य दिवा वशे ।एवं देशञ्च कालञ्च ज्ञात्वा यात्रां प्रयोजयेत्
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम्
खरोष्ट्रबहुलां सेनां तथा ग्रीपे नराधिपः ।चतुरङ्गबलोपेतां वसन्ते वा शरद्यथ
सेना पदातिबहुला यस्य स्यात् पृथिवीपतेः ।अभियोज्यो भवेत्तेन शत्रुर्विषयमाश्रितः
गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव ।किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः
रथाश्वबहुलो यायात् शत्रुं समपथाश्रितम् ।तदाश्रयन्तो बहुलास्तथा राजाभिपूजयेत्
खरोष्ट्रबहुलो राजा शत्रुं बन्धनसंस्थितम् ।बन्धनस्थोऽपि योज्योऽरिस्तदा प्रावृषि भूभुजा
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् ।शरद्वसन्तौ धर्म्मज्ञ कालौ साधारणौ स्मृतौ
विज्ञाय राजा द्विजदेशकालौदैवं त्रिकालञ्च तथैव बुद्ध्वा ।प्रायात् परं कालविदां मतेनसञ्चिन्त्य सार्द्धं द्विजमन्त्रविद्भिः
”इति मात्स्ये २१४ अध्यायः
*
यात्राकाले माङ्गल्यद्रव्याणि यथा, --“पौर्व्वापर्य्यं स्ववृत्तान्तं तानुक्त्वा शुभक्षणे ।तैरेव सार्द्धं बलवान् बभूव गमनोन्मुखः
ददर्श मङ्गलं रामः शुश्राव जयसूचकम् ।बुबुधे मनसा सर्व्वं विजयं वैरिसंक्षयम्
यात्राकाले पुरतः शुश्राव सहसा मुनिः ।हरिशब्दं शङ्खरवं घण्टादुन्दुभिवादनम्
आकाशवाणीं सङ्गीतां जयस्ते भवितेति ।नरोक्तं तञ्च कल्याणं मेघशब्दं जयावहम्
चकार यात्रां भगवान् श्रुत्वेत्येवंविधं शुभम् ।ददर्श पुरतो विप्रवन्दिदैवज्ञभिक्षुकान्
जलत्प्रदीपं विभ्रन्तीं पतिपुत्त्रवतीं सतीम् ।पुरो ददर्श स्मेरास्यां नानाभूषणभूषिताम्
शिवं शिवां पूर्णकुम्भं चासञ्च नकुलन्तथा ।गच्छन् ददर्श रामेशो यात्रामङ्गलसूचकम्
कृष्णसारं गजं सिंहं तुरगं गण्डकं द्विपम् ।चमरीं राजहंसञ्च चक्रवाकं शुकं पिकम्
मयूरं खञ्जनञ्चैव शङ्खचिल्लञ्चकोरकम् ।पारावतं वलाकाञ्च कारण्डं चातकं चटम्
सौदामिनीं शक्रचापं सूर्य्यं सूर्य्यसभां शुभाम् ।सद्योमांसं सजीवञ्च मत्स्यं शङ्खं सुवर्णकम्
माणिक्यं रजतं मुक्तां मणीन्द्रञ्च प्रबालकम् ।दधि लाजं शुक्लधान्यं शुक्लपुष्पञ्च कुङ्कुमम्
शुक्लच्छत्रं पताकाञ्च दर्पणं श्वेतचामरम् ।धेनुं वत्सप्रयुक्ताञ्च रथस्थं भूमिपं तथा
दुग्धञ्च रोचनामाज्यममृतं पायसं तथा ।शालग्रामं पक्वफलं स्वस्तिकं शर्करां मधु
मार्ज्जारञ्च वृषेन्द्रञ्च मेघपर्व्वतमूषिकम् ।मेघाच्छन्नस्य रवेरुदयं चन्द्रमण्डलम्
कस्तूरीं कज्जलं तोयं हरिद्रां तीर्थमृत्तिकाम् ।सिद्धार्थं सर्षपं दूर्व्वां विप्रबालञ्च बालिकाम्
मृगं वेश्याञ्च भ्रमरं कर्पूरं पीतवाससम् ।गोमूत्रं गोपुरीषञ्च गोधूलिं गोपदाङ्कितम्
गोष्ठं गवां वर्त्म रम्यं गोशालं गोरतिं शुभाम् ।भूषणं देवप्रतिमां ज्वलदग्निं महोत्सवम्
ताम्रं स्फटिकं रैत्यञ्च सिन्दूरं माल्यचन्दनम् ।गन्धञ्च हीरकं रत्नं ददर्श दक्षिणे शुभम्
सुगन्धि वायोराघ्राणं प्राप विप्राशिषं शुभम् ।इत्येवं मङ्गलं ज्ञात्वा प्रययौ मुदान्वितः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३३ अध्यायः
*
यात्राकाले अमङ्गलसूचकानि यथा, --“राजा जगाम समरं हृदयेन विदूयता ।सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसंख्यकैः
ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ।ययौ तथापि समरं जगाम गृहं पुनः
मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरीम् ।कृष्णवस्त्रपरीधानामपरां विधवामपि
मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टनीम् ।पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ।कुचेलमपि रूक्षाङ्गं नग्नं काषायवासिनम्
वत्सविक्रयिणञ्चैव कन्याविक्रयिणं तथा ।चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव
सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषम् ।श्राद्धपाकञ्च पिण्डञ्च मोदकञ्च तिलांस्तथा
देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनम् ।शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम्
कुशपुत्तलिकाञ्चैव शवदाहनकारिणम् ।शून्यकुम्भं चूर्णकुम्भं तैलं लवणमस्थि
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ।दक्षिणे शृगालाञ्च कुर्व्वन्तं भरवं रवम्
कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलम् ।कलहञ्च विलापञ्च विलापकारिणं जनम्
अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणम् ।मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनम्
पुंश्चलीपतिपुत्त्रौ पुंश्चल्योदनभोजिनम् ।देवतागुरुविप्राणां वस्तुवित्तापहारिणम्
दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ।पितृमातृविरक्तञ्च द्विजाश्वत्थविघातिनम्
सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनम् ।मित्रद्रुहं मित्रघ्नञ्च क्षतं विश्वासघातिनम्
गुरुदेवद्बिजानाञ्च निन्दकं स्वाङ्गघातकम् ।जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्दयम्
व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकम् ।गलितव्याधिगात्रञ्च गुरुलङ्घनमेव
पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा ।क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा
मूत्रं पुरीषं श्लष्माणं कन्थिनं नृकपालिनम् ।झञ्झावातं रक्तवृष्टिं वाद्यञ्च नृपघातकम्
वृद्धञ्च शूकरं गृध्रं श्येनं कङ्कञ्च भल्लुकम् ।पाशञ्च शुष्ककाष्ठञ्च वायसं गन्धकं तथा
अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रीपजीविनम् ।वैद्यञ्च रक्तपुष्पञ्चैवौषधन्तुषमेव
कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणम् ।दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम् ।वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः
श्रीकृष्णस्य मथुरायात्रा यथा, --“राधिकायाञ्च सुप्तायां सुप्तासु गोपिकासु ।पुष्पचन्दनतल्पे वायुना सुरभीकृते
तृतीयप्रहरेऽतीते निशायाश्च शुभक्षणे ।शुभचन्द्रक्षयोगे चामृतयोगसमन्विते
सौम्यस्वामियुते लग्ने सौम्यग्रहविलोकने ।पापग्रहसमासक्तदृष्टिदोषादिवर्ज्जिते
यशोदां बोधयामास कारयामास मङ्गलम् ।बन्धूनाश्वासयामास समुत्थाय हरिः स्वयम्
वाद्यं निषेधयामास राधिकाभयभीतवत् ।स्वतन्त्रो विश्वकर्त्ता पाता भर्त्ता स्वतन्त्रवत्
प्रक्षाल्य पादयुगलं धृत्वा धौते वाससी ।उवास संस्कृते स्थाने विलिप्ते चन्दनादिना
फलपल्लवसंयुक्तं संस्कृतं चन्दनादिभिः ।वामे कृत्वा पूर्णकुम्भं वह्निं विप्रं स्वदक्षिणे ।पतिपुत्त्रवतीं दीपं दर्पणं पुरतस्तथा
दूर्व्वाकाण्डञ्च सुस्निग्धं पुष्पं धान्यं सितं शुभम् ।गुरुदत्तं गृहीत्वा प्रददौ मस्तकोपरि
घृतं ददर्श माध्वीकं रजतं काञ्चनं दधि ।चन्दनं लेपनं कृत्वा पुष्पमालां गले ददौ
गुरुवर्गं ब्राह्मणश्च वन्दयामास भक्तितः ।शङ्खध्वनिं वेदपाठं सङ्गीतं मङ्गलाष्टकम्
विप्राशीर्व्वचनं रम्यं शुश्राव परमादरम् ।ध्यात्वा मङ्गलरूपञ्च सर्व्वत्रं मङ्गलप्रदम्
चिक्षेप दक्षिणं पादं सुन्दरं स्वात्मविग्रहम् ।विधृत्यं नासिकावामभागं मध्यमया विभुः
विसृज्य वायुमिष्टञ्च नासादक्षिणरन्ध्रतः ।ततो ययौ नन्दनन्दो नन्दस्य प्राङ्गणं वरम्
”इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ७१ अध्यायः
अथ यात्रायुक्तिः तत्र समयः ।“यात्रायां द्विविधः कालो वैकारः सहजस्तथा ।प्रोक्त आत्ययिके कार्य्ये विकारो नात्र निर्णयः ।सहजः स्वेच्छया राज्ञां तस्य निर्णय उच्यते
यात्राजसिंहमध्या शनैश्चरबुधोशनसां गृहेषु ।भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घाशस्तस्तु देवलमतेऽध्वनि पृष्ठतोऽर्कः
अश्विनी रेवती ज्येष्ठा तथा पुष्यपुनर्वसू ।मैत्रं मृगशिरो मुला यात्रायामुत्तमाः स्मृताः
भरणी कृत्तिकाश्लेषा विशाखा चोत्तरात्रयम् ।मघा पशुपतिश्चैव यात्रायां मरणप्रदाः
पूर्व्वे कुवेरे दहने निशाटेयमे जलेशे पवने महेशे ।त्याज्यं नरस्य प्रतिपत्क्रमेणयुग्मं तिथीनां प्रवदन्ति तज्ज्ञाः ।स्यात् संमुखे यानमसुक्षयायपश्चाद्भवेत् सर्व्वशुभाय पुंसाम्
सूर्य्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्ब्बुधः ।अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम्
पूर्व्वेणेन्द्रं दक्षिणे यानपादंरोहिण्ये तच्चार्य्यमाख्याञ्च शूलम् ।कामं यायात् साम्परायेषु कार्य्ये-ष्वन्यद्वापि प्रेक्ष्य शूलानि भानि
”तत्र दिक्शूलम् ।“षष्ठ्यष्टमी चतुर्थी नवमी द्वादशी तथा ।चतुर्द्दशी कुहूस्त्याज्या यात्रायामशुभप्रदाः
प्रायो जगुः सहजशत्रुदशाय संस्थाःपापाः शुभाः सवितृजं परिमुच्य खस्थम् ।सर्व्वत्रगाः शुभफलं जनयन्ति सौम्या-स्त्यक्त्वारिसंस्थममरारिगुरुं जिगीषोः
नाकालवर्षविद्युत्स्तनितेष्विष्टं कथञ्चिदपि यानम् ।आसप्ताहात् दिव्यान्तरीक्षभौमैस्तथोत्पातैः
”तत्र क्रमः ।“राज्ञां यात्राविधिं वक्ष्ये जिगीषूणां परावनीम् ।नीराजनाविधिं कृत्वा सैनिकाश्चानयेत्ततः ।गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः
”तत्र नीराजनाविधिः ।“वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे ।अश्वनीराजनं कुर्य्यात् यथोक्तमृषिसत्तमैः
उदीचीं प्रस्थिते भानौ संक्रान्त्यां वा शुभे दिने ।गजनीराजनं कुर्य्यात् महीपालो जिगीर्षिवान्
वृश्चिकस्थे रवौ कुर्य्यात् पत्तिनीराजनाविधिम् ।नौकानीराजनं कुर्य्यात् दक्षिणाशां प्रतिष्ठति
अन्येषाञ्चैव यानानां विजयादशमीतिथिम् ।ध्वजादीनाञ्च सर्व्वेषां शक्रोत्थाने नीराजनम्
छत्रस्य नवदण्डस्य तथा सिंहासनस्य ।गृहस्य नगरस्यापि महाविषुवसंक्रमे
आत्मनो युवराजस्य महिष्या मन्त्रिणान्तथा ।स्वजन्मदिवसे राजा कुर्य्यान्नीराजनाविधिम्
अभिषेकदिनं प्रोक्तमेषां जन्मदिनं मया
”तद्यथा, --“अश्वानां भास्करो देवो रेवन्तमिति संज्ञया ।गजानां देवता शक्रः पत्तीनां कालिका मता
नौकानां वरुणो देवो यानानान्तु जयन्तकः ।अस्त्राणां देवता रामो यमः खड्गस्य पूज्यते
ध्वजानां हनुमान् पूज्यो बृहस्पतिरिति क्रमात् ।तान् पूजयित्वा विधिवदेतान्नीराजयेन्नृपः
द्बादशमहिषैःपुष्टैश्चामरघण्टास्वनादिभूषाढ्यैः ।छागलैर्महिषद्विगुणैः पुरुषैस्तद्द्विगुणैश्चारुदीपि-काभिः
भव्यं वा सहस्रांशुदिने नीराजयेद्राजा ।द्वादशवाहै रुचिरैः साङ्गोपाङ्गैरतोर्द्धतश्चोष्ट्रैः
तस्यार्द्धतो व्याघ्रैर्गजशतनीराजनं सम्भवति ।छागलशतं वृषभशतं शतञ्च मेषाणाम्
तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च द्बिपश्चैकः ।भल्लुका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य
नौकाशतकं साङ्गं नवदशकं काञ्चनादिभि-र्घटितम् ।बहुशतमपि जन्तूनां नौकानीराजने राज्ञाम्
यद्वा द्विपदं यानं सर्व्वेषामिष्यते तुरगैः ।सुदशावत्सरवसितैर्योग्याङ्गैर्योग्यवर्णैश्च
अष्टाभिर्धातुभिः कुर्य्यादस्त्रनीराजनाविधिम् ।गजाश्वनरनौकाभिर्द्विगुणाभिर्यथोत्तरम् ।रत्नैर्नानाविधैरस्त्रैर्धातुभिर्वसनैस्तथा
सिंहासनैश्च योग्यैश्व कुर्य्यान्नीराजनाविधिम्गृहनीराजनाप्येवं नरस्याथ निगद्यते
श्वभिः खरैः शृगालैश्च व्याघ्रैरुष्ट्रैस्तथोद्धतैः ।पुरं नीराजयेद्राजा चिरसम्पत्तिहेतवे
श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः ।व्याघ्रादीनां तथैवैकं रत्नं नानाविधन्तथा
अस्त्राणि धातवश्चैव वस्त्राणि फलानि ।वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः
नवग्रहाश्च सूर्य्याद्याः शैलाः सप्त घटास्तथा ।योग्यधातुसमुद्भूता नौकाखण्डत्रयन्तथा
निजदेहमितं स्वर्णं रजतं ताम्रमेव वा ।आत्मनीराजने दद्याद्यदिच्छेच्चिरसंस्थितिम्
अस्त्रैर्नानाविधैः कुर्य्याद्युवराजनीराजनम् ।अलङ्कारैश्च विविधैर्द्देवीनीराजनं मतम्
मन्त्रिनीराजनं राजा हयेनैव समाचरेत्
अमात्यानां सैनिकानां विप्राणां धनिनान्तथा ।वस्त्रैर्नीराजनं कुर्य्यादिति भोजस्य सम्मतम्
नीराजनाया वस्तूनि पश्येन्न पुनः स्पृशेत् ।सप्तकृत्वः परिभ्राम्य कुर्य्यान्नीराजनाविधिम्
न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा ।दैवज्ञवैद्यदीनेभ्यः प्रयच्छेद्वा यथायथम्
इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः ।अनेन विधिना राजा सुचिरं सुखमश्नुते
”तथा हि गर्गः ।“नीराजना महीन्द्राणां निहन्ति विपदोऽखिलाः ।सैव सन्नहनं राज्ञां कञ्चुकेनेव संयतः
नीराजनावन्दितानां भयं विद्यते क्वचित् ।नीराजनाविहीनानां नश्येयुः सर्व्वसम्पदः
”तथा वात्स्यः ।“ये भूमिपालाः प्रतिवत्सरान्तकुर्व्वन्ति नीराजनकर्म्म सम्यक् ।तेषां लक्ष्मीः क्षयतामुपैतिसाम्राज्यलक्ष्मीः करगैव तेषाम्
एवं नीराजनं कृत्वा राजा प्रस्थानमाचरेत्
”इति नीराजनाविधिः
*
अथ यात्रा ।“गुणातिशयसम्पन्नः शत्रुं यायाज्जिगीषया ।यदि पश्चात् प्रकोपो यदि राष्ट्रे कण्टकाः
संज्ञायान्यत्र यायाद्वा पार्ष्णिग्राहेण शत्रुणा
रात्रावुलुको विनिहन्ति काकान्काकोऽप्युलूकान् रजनीव्यपाये ।इति स्वकालं समुदीक्ष्य यायात्काले फलन्तीह समीहितानि
प्रबलव्यसनोपेतं दुर्भिक्षादिप्रपीडितम् ।सम्भूतान्तरकोपेतं यायात् पृथिवीपतिः
निजदैवानुकूल्ये हि प्रातिकूल्ये परस्य ।यायाद्भूपो यतो दैवं बलमेतत् परं मतम्
”अन्यत्र तु ।“निरातङ्के निरुत्पाते निरुद्विग्ने निरामये ।विपक्षे जयमिच्छन्ति राजानो विजिगीषवः
”इति युक्तिकल्पतरुः
युद्धयात्रायाममङ्गलदर्शनं यथा, --“तस्य निर्गच्छतो गेहात् श्वानोऽस्थि मुखतो-ऽभवत् ।ध्वजे रुरोह कापोतः शिवा श्यामा चदक्षिणा
पिङ्गला चञ्चुगोधा शूकरी केवली तथा ।गजवानरसेनाजशिखिच्छिक्काश्च वामतः
पथं विभिन्दते सर्पः कुम्भोदकं व्यशीर्य्यत ।रुराव वानरो ऋक्षो मार्जारो ह्यतिभैरवम्
तैलतक्रतृणकेशयुक्ताभ्यक्तादिदर्शनम् ।वान्तोन्मत्तजडमूकक्षुत्क्षामनक्रजं रवम्
तुषकार्पासलवणानां निन्दितानाञ्च दर्शनम् ।रक्ताम्बरधरो मुण्डः पङ्कामिषं तथा वसा
ललाटं शक्रजश्चाप उल्कापातध्वजारुणाः ।दिशां दाहमहीकम्पाः सरजः कलुषं नभः
निस्तेजस्तेपते भानुर्नद्यः प्रतिमुखावहाः ।उष्णोदकं महाकूपं दरणं दीर्घिकासु
अकालविकृतिः पुष्पफलानामन्वभूत्तदा ।शीत उष्णविपर्य्यासा मेघनादाश्च दारुणाः
आरण्यसत्त्वा ग्रामेषु ग्रामजारण्यवासिनः ।क्रोष्टृसर्पसमूहाश्च शशश्वानः पिपीलिकाः
ऋक्षाणां महती सेना मृगाणाञ्च तथैव ।एते पुरप्राकारे निपतन्त्युत्पतन्ति
दुर्गन्धः शार्करो वायुर्दीनां योधा हतप्रभाः ।शकृन्मूत्राश्रुपातानि गजा अश्वाः प्रचक्रिरे ।ध्वजच्छत्रपताकानां स्फुटनं दण्डभिन्दनम् ।कलङ्कमसि चक्रे हता दुन्दुभिरेव
ज्यातलाकूटनश्चापि नाराचानाञ्च कुञ्चता ।गदानां मुद्गराणाञ्च शीर्णता ह्यनुभिन्दता
शुष्कप्ररोहणञ्चार्कसार्द्रपातस्तथैव ।प्रतिमारुदितं स्वेदो मृतकानाञ्च जल्पनम्
गवां रासभमारोहः स्त्रीणाञ्च बह्वपत्यता ।स्त्रीसूते अविच्छागादि ह्यजावि शिशुशोभनम् ।बालानां घातनं युद्धे निस्त्रिंशाः सकलाः प्रजाः ।मक्षिकादंशमण्डूकबहुगोनासदर्शनम्
निस्तेजा वहेद्बह्निः सधूमः स्फुटते मुहुः
एवंविधान् तथोत्पातान् दृष्टान् घोरेण वासव ।पप्रच्छ नारदं सोऽथ किमेतद्विकृतं द्विज !
”इत्याद्ये देव्यवतारे घोरवधाध्यायः
अथ द्बादश यात्रा ।“प्रणम्य जगतां नाथं कलिकल्मषनाशनम् ।द्बादशयात्रातत्त्वानि वक्ति श्रीरघुनन्दनः
”तत्रादौ द्बादशयात्राकालस्य मुख्योपादेयत्वात्आदौ एव निरूप्यते तद्यथा स्कन्दपुराणे ।इन्द्रद्युम्न उवाच ।“वैशाखादिषु मासेषु यात्रापूजाविधिं मुने ! ।श्रोतुमिच्छामि देवेशे यथावद्वक्तुमर्हसि
जैमिनिरुवाच ।वैशाखादिषु मासेषु देवदेवस्य शार्ङ्गिणः ।या या द्वादश यात्राः स्युस्ता हि वक्ष्यामि तेशृणु
वैशाखे चान्दनी यात्रा ज्यैष्ठे स्नापन्युदीरिता ।आषाढे रथयात्रा स्यात् श्रावणे शयनी तथा
भाद्रे दक्षिणपार्श्वीया आश्विने वामपार्श्विका ।उत्थानी कार्त्तिके मासि छादनी मार्गशीर्षके
पौषे पुष्याभिषेकः स्यान्माघे शाल्योदनी तथा ।फाल्गुने दोलयात्रा स्याच्चैत्रे मदनभञ्जिका
एकैका मुक्तिदा सर्व्वा धर्म्मकामार्थसाधनाः
”अथ यात्राविधिः स्कान्दे ।“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञितातत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः
वैशाखस्यामले पक्षे तृतीया पापनाशिनी ।स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता
यः पश्यति तृतीयायां कृष्णं चन्दनभूषितम्वैशाखस्य सिते पक्षे यात्यच्युतमन्दिरम्
वैष्णवा जयशब्दैश्च पूजयित्वा तदा हरिम् ।नानासूक्तोपनिषदैर्व्विश्वेशं संस्तुवन्ति
वेणुवीणादिवाद्यैश्च तथा नानोपहारकैः ।सन्तोषयन् जगन्नाथं तृतीयादौ विलेपयेत्
वैशाखस्य तृतीयायां जलमध्ये विशेषतः ।लेपनं मण्डपे कुर्य्यान्मण्डले वा बृहद्वने
चन्दनागुरुह्रीवेरं कुष्ठकुङ्कुमरोचनाः ।जटामांसी मुरा चैव विष्णोर्गन्धाष्टकं विदुः
एतैर्गन्धैस्तथान्यैश्च विष्णोर्गात्राणि लेपयेत् ।घृतञ्च तुलसीकाष्ठं कुर्य्याल्लेपनकर्म्मणि
अथ स्नानयात्रा स्कन्दपुराणे ।“ज्यैष्ठ्यामहञ्चावतीर्णस्तत् पूण्यं जन्मवासरम् ।तस्याञ्च स्नापणं कार्य्यं महास्नानविधानतः ।तस्यां प्रातःस्नानकाले ब्रह्मणा सहितञ्च माम् ।रामं मुभद्रां सुस्नाप्य मम लोकमवाप्नयात्
”तथा ।“मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदेवते ।पौर्णमास्यां हरेः स्नानं सर्व्वकामफलप्रदम्
सर्व्वतीर्थसमः कूपस्तदास्ते निर्म्मलः शुचिः ।तदा भोगवती तत्र प्रत्यक्षं भवति द्विजाः
तस्मात् ज्यैष्ठ्यां समुद्धृत्य होमाज्यैः कलसैर्ज्जलैः ।स्नापयन्ति तदा कृष्णं सततं तं हलायुधम्
जन्माहनि हरेः स्नानमुत्सवं परमाद्भुतम् ।उत्सवो वै हीयेत तस्मात्तद्यत्नतश्चरेत्
जन्मनां क्षयकारित्वाज्जन्मयात्रा प्रतिष्ठिता ।ज्यैष्ठस्नानं भगवतो ये पश्यन्ति मुदान्विताः
ते भवाब्धौ मज्जन्ति यात्रायां यतमानसाः ।ज्यैष्ठे स्नपनं कुर्य्यात् श्रीविष्णोर्जन्मवासरे
दैनन्दिनन्तु दुरितं पक्षमासर्त्तुवर्षजम् ।ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि
स्वर्णस्तेयसुरापानगुरुतल्पयुतानि ।कोटिकोटिसहस्राणि क्षुद्रपापानि यानि
सर्व्वाण्येव प्रणश्यति पौर्णमास्यान्तु वासरे ।पुरुषसूक्तमन्त्रेण पावमान्या तथैव
नारिकेलोदकेनाथ तथा तालफलाम्बुना ।पञ्चामृतैः शीततोयैर्द्दूर्व्वाकर्पूरवासितैः
यवोदकेन शुद्धेन तथा पुष्पोदकेन ।स्नापयित्वा जगन्नाथं पूजयेत् परमेश्वरम्
ओँ घं घण्टायै नमः इति घण्टावाद्यं निवेदयेत् ।य एवं कुरुते विद्बान् ब्राह्मणः क्षत्त्रियः शुचिः ।सर्व्वपापैः प्रमुच्येत विष्णुलोकं गच्छति ।चतुर्द्दश्यां दृढं मञ्चं कारयित्वा सुशोभनम्
सुगन्धिधूपसुरभिं चन्दनाम्भःसमुक्षितम् ।एवं मञ्चं प्रतिष्ठाप्य कलसानधिवासयेत्
सुवासितं जलपूर्णं पावकं कलसं न्यसेत् ।जयशब्दैश्च स्तुतिभिर्नीयते जगदीश्वरः
जयस्व राम कृष्णेति जयभद्रेति चोदिते ।नीयते मञ्चदेशन्तु निशीथे ब्राह्मणादिभिः
”अथ रथयात्रा स्कन्दपुराणे ।“गुण्डिकाख्यां महायात्रां प्रकुर्व्वीथाः क्षिती-श्वर ! ।आषाढस्य सिते पक्षे द्बितीया पुष्यसंयुता
तस्यां रथे समारोप्य रामं मां भद्रया सह ।यात्रोत्सवं प्रवृत्त्याथ प्रीणयेच्च द्विजान् बहून्
ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम ।सप्ताहं सरितस्तीरे मम यात्रा भविष्यति
अष्टमे दिवसे सर्व्वान् रथान् माल्यैर्व्विभूषयेत् ।नवम्यामानयेद्देवांस्तेषु प्रीतः समृद्धिदान्
दक्षिणाभिमुखी यात्रा विष्णोरेषा सुदुर्लभा ।यथा पूर्व्वा तथा चेयं ते द्वे मुक्तिप्रदायिके
अष्टाहे विसृजेच्छक्रं तदर्द्धेन तु पार्व्वतीम्
”इतिवत् तिथिना एकाहो बोद्धव्यः ।“तिथिनैकेन दिवसश्चान्द्रमानेन कीर्त्तितः
”इति विष्णुधर्म्मोत्तरात्
यत्तु ।“आषाढस्य सिते पक्षे भद्रा सा पुष्यसंयुता ।यात्रोत्सवं प्रकुर्व्वीथास्त्वभावे पुष्य एव हि
”इति ईश्वरसंहितायां वचनान्तरम्
तद्वैकल्पिकप्रयोगान्तरविधायकम् पाद्मे ।“आषाढस्य द्वितीयायां रथं कुर्य्याद्बिशेषतः ।आषाढशुक्लैकादश्यां जपहोममहोत्सवम्
नातः परं हि कृष्णस्य यात्रान्तरमपेक्षते ।अत्र स्वयं त्रिलोकेशः स्यन्दनेन कुतूहलात्
नाशयन् सर्व्वपापानि वर्षे वर्षे व्रजेदसौ ।रथस्थितं व्रजन्तं तं महावेदीमहोत्सवे
ये पश्यन्ति मुदा भक्त्या वासस्तेषां हरेः पदे ।सत्यं सत्यं पुनः सत्यं प्रतिज्ञातं द्बिजोत्तमाः
नातः श्रेयःपदो विष्णोरुत्सवः शास्त्रसम्मतः ।रथयात्रैव यात्राणां मुख्येत्याह प्रजापतिः
महावेदीं व्रजन्तं तं रथस्थं पुरुषोत्तमम् ।बलभद्रं सुभद्राञ्च दृष्ट्वा मुक्तिर्न चान्यथा
आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे ।प्रतिष्ठाप्य समृद्धेन विधिना पूर्व्ववद्द्विजाः
रथं नरो हरेः कुर्य्यात् स्वासनं सुपरिष्कृतम् ।भूषयेद्विविधैर्भक्त्या वस्त्रालङ्कारमाल्यकैः
मृदङ्गपणबाद्यैश्च भेरीढक्कादयस्तथा ।नटनर्त्तकमुख्याश्च गायना बहवस्तथा
वेश्या यौवनदर्पाढ्या रूपालङ्कारभूषिताः ।ध्वजाश्च बहवस्तत्र पताकाधिष्ठितान्तराः
गरुडञ्च ध्वजं कुर्य्यात् रक्तचन्दनमिश्रितम् ।दीर्घनासं पीतदेहं कुण्डलाभ्यां विभूषितम्
चञ्च्वग्रदष्टभुजगं सर्व्वालङ्कारभूषितम् ।देव्याः पद्मध्वजं कुर्य्यात् पद्मकाष्ठविनिर्म्मितम्
सप्तच्छदमयं कुर्य्याच्छीरिणो लाङ्गलध्वजम् ।सारथिं वाजिनञ्चैव बलं बलमुदान्वितम्
हीरकैर्मङ्गलैर्दान्तैर्व्वलिवर्गैः सुशोभनम् ।इत्थं सुघटितं तन्तु रथं देवत्रयस्य
अरुणोदयवेलायां देवं तस्मात् प्रपूजये् ।ब्राह्मणैर्व्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः
विज्ञापयेद्देवदेवं यात्रायै कृताञ्जलिः ।ततः कर्पूरपर्णैश्च सुमनोभिरवाकिरत्
पथि शोभनसूक्तानि प्रपठन्ति द्विजातयः ।केचिन्मङ्गलगाथाश्च केचिज्जय जयेति
जितन्तु इति मन्त्रं वै केचित् पुष्पे जपन्ति ।सूतमागधमुख्याश्च कीर्त्तिं कार्ष्णीं मुदा जगुः
चर्च्चरीझर्झरीवेणुवीणामाधुरिकादयः ।शब्दायन्ते सुमधुरं गोविन्दविजयान्तरे
एवं प्रवृत्ते समये कृष्णं रामपुरःसरम् ।नयन्ति विप्रा भद्राञ्च क्षत्त्रियाश्च विशस्तथा
करे धृत्वा जगन्नाथं भ्रामयित्वा रथत्रयम् ।रामं भद्राञ्च कृष्णञ्च रथमध्ये निवेशयेत्
पूजयेदुपत्तारैस्तैः श्रद्धाभक्तिसुसंयतः ।रथच्छायां समाक्रम्य ब्रह्महत्यां व्यपोहति
तद्रेणुसं सक्ततनुस्त्यजेद्वै पापसंहतिम् ।घनाम्बुवृष्टिसिक्तेन स्वर्गङ्गास्नानजं फलम्
ये प्रणामं प्रकुर्व्वन्ति तेऽपि मोक्षमवाप्नुयुः ।अनुगच्छन्ति ये कृष्णं ते देवतुल्यविग्रहाः
वेदैः स्तुवन्ति वेदानां वक्तारो मोक्षभागिनः ।इतिहासपुराणाद्यैः स्तोत्रैर्व्वापि सुसंस्कृतैः
स्तुवन्ति पुण्डरीकाक्षं ये वै विगतकल्मषाः ।ते वै जयन्ति पापानि जयशब्दैः स्तुवन्ति ये
नर्त्तनं कुरुते वापि गायन्त्यथ नरोत्तमाः ।वैष्णवोत्तमसंसर्गान्मुक्तिं प्राप्नोत्यसंशयम्
नामानि कीर्त्तयिष्यन्ति ते यान्ति यमालयम्
जयस्व रामकृष्णेति जयभद्रेति यो वदेत् ।न मातृगर्भे वासोऽस्य देवत्वमाप्नुयात्
चामरैर्व्यजनैः पुष्पैः स्तवकैश्चीनचेलकैः ।रथस्याग्रे स्थितो यो वै वीजयेत् पुरुषोत्तमम्
संवीज्यमानोऽप्सरोभिर्देवगन्धर्व्वयोजितान् ।भुङ्क्ते तु भोगानखिलान् यावदाहूतसंप्लवम्
नातः परतरो लोके महावेदीमहोत्सवात् ।सर्व्वपापहरो योगः सर्व्वतीर्थफलप्रदः
कृष्णमुद्दिश्य ये तत्र दानं ददति वै नराः ।यत्किञ्चिदक्षयफलं मेरुदानेन संमितम्
गुण्डिकामण्डपे यान्तं भद्राकृष्णं सहाग्रजम् ।तत्रातपश्रान्तगात्रं दर्पणेष्वभिषेचयेत्
पञ्चामृतैः शीततोयैः पुष्पकर्पूरवासितैः ।नारिकेलजलेनाथ तथा तालफलाम्बुना
रत्नोदकेन शुद्धेन तथा पुष्पोदकेन ।सर्व्वाङ्गमनुलिप्येच्च चन्दनेन्दुमृदुद्रवैः
सुगन्धिमाल्याभरणैश्चीनचेलैः सुशोभनैः ।चामरैश्च जलाभैश्च शीतलैर्व्यजनैस्तथा
वीजयेत् पुण्डरीकाक्षं सुभद्रां बलमेव ।सिताभिः पानकैर्हृद्यैस्तथा खण्डविकारकैः
खर्ज्जुरैर्नारिकेलैश्च नानारम्भाफलादिभिः ।तथा क्षीरविकारैश्च पनसैरिक्षुभिस्तथा
वासितैः शीततोयैश्च गन्धताम्बूलपत्रकैः ।सकर्पूरलवङ्गाद्यैः पूजयेत् परमेश्वरम्
रथत्रयस्थितं देवत्रयं ये पुरुषर्षभाः ।प्रदक्षिणं प्रकुर्व्वन्ति त्रिचतुःसप्त एव
ततोऽपराह्णे देवेशं दक्षिणानिलवीजितम् ।शनैः शनैर्नयेद्विष्णुं मञ्चकस्य मध्यमे
एवं व्रजति देवेशे सूर्य्यश्चास्तं गतोऽभवत् ।दीपकानां सहस्राणि ज्जालितानि नरैस्ततः
मण्डपे वासयेद्देवान् गुण्डिकाख्ये मनोहरे ।चारुचन्द्रातपे चारुमाल्यचामरभूषिते
पूजयित्वा जगन्नाथं तोषयेत् गीतनृत्यकैः ।उपहारादिभिस्तत्र सप्ताहानि जनार्द्दनम्
सप्ताहं ये प्रपश्यन्ति गुण्डिकामण्डपे स्थितम् ।माञ्च रामं सुभद्राञ्च विष्णुसायुज्यमाप्नुयात्
दिवा तद्दर्शनं पुण्यं रात्रौ दशगुणं भवेत् ।यत्किञ्चित् कुरुते कर्म्म कोटिकोटिगुणं भवेत्
सर्व्वं मेरुसमं दानं सर्व्वे व्याससमा द्बिजाः ।महावेद्यां गते कृष्णे योगोऽयं खलु दुर्लभः
अर्द्धोदयादयो योगाः स्कन्देन परिभाषिताः ।महावेद्याख्ययोगस्य कलां नार्हन्ति षोडशीम्
अष्टाहे पुनः कृत्वा दक्षिणाभिमुखान्रथान् ।दक्षिणाभिमुखी यात्रा विष्णोरेषा प्रकीर्त्तिता
कार्य्या प्रयत्नतः सा हि भुक्तिमुक्तिप्रदा भवेत् ।दक्षिणाभिमुखं यान्तं कृष्णं पश्यति ये नराः
तेषां पुनरावृत्तिः सत्यमेतन्न संशयः ।पुराविदो वदन्त्येतां यात्रां नवदिनात्मिकाम्
तस्याः संकीर्त्तनादेव निर्म्मलो जायते नरः ।तावतीयं महायात्रा यो यथा कर्त्तुमिच्छति
सोऽपि विष्णुप्रभावेन वैकुण्ठभवनं व्रजेत् ।उद्धृत्य सप्तपुरुषान् पापाबलिसमन्वितान्
अथ शयनयात्रा स्कान्दे ।“आषाढे शुक्लद्वादश्यां कुर्य्यात् स्वापमहोत्सवम् ।मण्डले रचयेत्तत्र शयनागारमुत्तमम्
देवस्य पुरतः शय्यां रत्नादिनिर्म्मितोपरि ।आस्तीर्य्य मृदुचेलादि मृदुचीनोत्तरच्छदाम्
कर्पूरधूलिविक्षिप्तां साधुचन्द्रातपां शुभाम् ।पुष्पगन्धयुतां मुक्तारञ्जितां चन्दनाङ्किताम्
साधुद्वारां शुभां स्निग्धां नानाचित्रोपशोभिताम् ।एवं स्वापगृहं कृत्वा निशीथे स्वापयेद्बिभुम्
संपूज्य भावयेदैक्यं तेषां कृष्णादिभिः सह ।एह्येहीति संप्रार्थ्य स्वापार्थं परमेश्वरम्
नयेच्छय्यागृहद्वारं वासयेत् घटिकात्रयम् ।पञ्चामृतैः स्नापयेत्तान् पृथक्पलशताधिकैः
सुगन्धिचन्दनैर्लिप्तान् वस्त्रालङ्करणादिभिः ।पूजयित्वा यथान्यायं प्राञ्जलिर्मन्त्रमुच्चरेत्
”जगद्वन्द्य इत्यादि ।“सुदृढं कारयेद्द्वारं विष्णोः शयनवेश्मनः ।स्वापयित्वा जगन्नाथं लभते सुखमुत्तमम्
अथ पार्श्वपरिवर्त्तनयात्रा ।“अथ ते संप्रवक्ष्यामि पार्श्वस्य परिवर्त्तनम् ।नभस्यविमले पक्षे संप्राप्ते हरिवासरे
विष्णोः स्वापगृहद्बारं शनैर्गत्वा प्रविश्य ।नमस्कृत्य जगन्नाथं पर्य्यङ्कशयितं मुदा
अवघाट्य शनैर्द्बारं पूजयेदुपचारकैः ।प्रणम्य भक्त्या तत्पादौ स्वापयेदुत्तरामुखम्
”मन्त्रञ्चेमं पठेत् ।“ओँ देवदेव ! जगन्नाथ ! कल्याणं परिकल्पय ।परिवृत्तमिदं सर्व्वं यथा स्थावरजङ्गमम्
यत् दृष्ट्वा चेष्टितैरेव जाग्रत्स्वप्नसुषुप्तिभिः ।जगद्धिताय सुप्तोऽसि पार्श्वेन परिवर्त्तय
परिवर्त्तनकालोऽयं जगतः पालनाय ते ।त्वदग्रजोऽयं शक्रोऽपि ध्वजे तिष्ठेत् समुत्सुकः ।दृष्टं त्वत्पादकमलं विमुञ्च मूर्द्ध्नि तज्जलम् ।महीं जलं प्लावयति प्रजापालनहेतुकम्
इति संप्रार्थ्य देवेशं विनयात्तोषयेत्ततः ।व्यजनैश्चामरैश्चैव वीजयेत् परमेश्वरम्
सुगन्धिचन्दनैरस्य सर्व्वाङ्गं परिलेपयेत् ।स्वादूनि भक्ष्यद्रव्याणि पायसादीनि दापयेत्
शय्यागृहद्बारि विभोः शनैर्भक्त्या निवेदयेत् ।देवमुद्दिश्य यत् कुर्य्यात् सर्व्वमक्षयतां व्रजेत्
पार्श्वे जन्मदिवसे उपवासपरो भवेत्
”एवं आश्विनशुक्लैकादश्यां पूर्व्वोक्तविधानेनश्रीकृष्णस्य वामपार्श्वपरिवर्त्तनं कार्य्यम्
मतान्तरे ।“शुभे चैवाश्विने मासि महामायां प्रपूजयेत् ।सौवर्णीं राजतीं मार्त्तीं विष्णुमायां महेश्वरीम् ।हिंसा चैव कर्त्तव्या कदाचिद्बिष्णुपूजकैः
अथोत्थानयात्रा ।“एकादश्यान्तु कार्त्तिक्यां शुक्लायां पृथिवीपते ।कृष्णमुत्थापयेद्भक्त्या पूजयित्वा जगद्गुरुम् ।पूर्व्ववत् पूजयित्वा तु प्रातर्मन्त्रं समुच्चरेत्
”मन्त्रस्तु ।“ओँ उत्तिष्ठ देवदेवेश ! तेजोराशे जगत्पते ! ।वीक्ष्यैतत् सकलं देव ! प्रसुप्तं तव मायया
प्रफुल्लपुण्डरीकाक्ष ! श्रीहरे ! शयनेन वै ।त्वया दृष्टं जगदिदं परमं सुखमेष्यति
ये ते स्मार्त्ताः क्रियाः सर्व्वाः प्रवर्त्तन्ते ततो ध्रुवम् ।इत्युत्थाप्य जगन्नाथं वेणुवीणादिनिःस्वनैः
जयशब्दैस्तथा देवं नयेयुर्नृत्यमण्डपम्
तैलेनाभ्यज्य तोयेन स्नापयेत् पूरुषोत्तमम् ।पञ्चामृतैर्नारिकेलरसैः फलरसैस्तथा
सुगन्धामलकेनाथ यवकल्केन लेपयेत् ।घर्षयेत्तुलसीचूर्णैर्लेपयेद्गन्धचन्दनैः
पुष्पवासिततोयैश्च कुशरत्नोदकैस्तथा ।स्नापयित्वा क्षयेत् पापं बहुजन्मोपपादितम्
महोपचारैः संपूज्य विष्णुं नीराजयेत्ततः ।कृताञ्जलिपुटो भूत्वा प्रार्थयेत् परया मुदा
अथ प्रावरणयात्रा ।“मार्गशीर्षे सिते पक्षे कुर्य्यात् प्रावरणोत्सवम् ।कृत्वा दृष्ट्वा नरो भक्त्या वैष्णवं लोकमाप्नुयात्
वासोऽधिवासं कुर्व्वीत पञ्चम्यां निशि कर्म्म-वित् ।प्रभाते मण्डलं कुर्य्यात् पद्ममष्टदलान्वितम्
दिक्पालान् पूजयेद्दिक्षु क्षेत्रपालं गणाधिपम् ।चण्डप्रचण्डौ बहिश्चतुर्द्दिक्षु प्रपूजयेत्
तन्मध्ये स्थापयेद्यन्त्रं क्षालयेदुष्णवारिणा ।पूजयित्वा जगन्नाथं गन्धतैलेन दीपकम्
दत्त्वा कृष्णाय भक्त्या तु गीतवाद्यैर्नयेन्निशाम् ।प्रातः प्रपूजयेद्देयं नानाद्रव्यैः सुशोभनैः
सप्तभिः सप्तभिर्द्देवान् वासोभिः परिवेष्टयेत् ।मुखवर्जञ्च सर्व्वाङ्गे शीतप्रावरणैर्द्बिजाः
दूर्व्वाक्षतैः प्रपूज्याथ कुर्य्यान्नीराजनां विभोः ।भगवन्तं समुद्दिश्य ब्राह्मणेभ्यः प्रदापयेत्
गुरुभ्यश्चान्यदेवेभ्यो दीनानाथेभ्य एव ।शीतप्रावरणं दद्यात् स्रकृत् परमया मुदा
ददाति भगवान् प्रीतस्तस्मै वरमनुत्तमम्
अथ पुष्यस्नानयात्रा ।“पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा ।पुष्यर्क्षेण संयुक्ता पौर्णमासी यदा भवेत् ।पौषे मासि तु तत् कुर्य्यात् पुष्यस्नानोत्सवं हरेः
चतुर्द्दशीनिशायान्तु कुम्भानामधिवासनम् ।रात्रौ जागरणं कृत्वा प्रातर्वह्निं प्रकीरयेत्
ब्रह्मविष्णुशिवेभ्यश्च प्रत्येकं समिधं क्रमात् ।जुहुयात् पूजयित्वा तु तदन्ते पुरुषोत्तमम्
पूजयेदुपचारैस्तु आदर्शे प्रतिविम्बितम् ।ततः पुरुषसूक्तेन कुम्भांस्तानभिमन्त्रयेत् ।क्रमात् देवस्य शिरसि स्नापयेद्विधिवत्ततः
”सूक्तमुच्चरन् ।“ततः पञ्चामृतेनैव वासुदेवञ्च क्षालयेत् ।लक्ष्म्या युक्तं पुनविप्र उपचारैः प्रपूजयेत्
दूर्व्वाङ्कुराद्यैः स्तुतिभिर्वाद्यैः संपूज्य केशवम् ।समन्ताद्विकिरेदेवं कर्पूराद्यैः सुतण्डुलान्
नीराजयेज्जगन्नाथं कर्पूरयुतवर्त्तिभिः ।ततः प्रदक्षिणं कृत्वा दण्डवत् प्रणमेत् क्षितौ
पुष्यस्नानोत्सवं पुण्यं ये पश्यन्ति मुदान्विताः ।सर्व्वसम्पन्नकामास्ते व्रजेयुर्व्वैष्णवं पदम्
अथ नवशस्ययात्रा ।“कुर्य्यादयनसंक्रान्त्यां नवशस्यमहोत्सवम् ।संक्रान्तेः पूर्व्वदिवसे नवं शालिं सुकुट्टिमम् ।प्रासादपूर्व्वदेशे तु स्थापयित्वाधिवासयेत्
”तथा पाद्मे ।“संक्रान्त्यां माघमासस्य साधिवासिततण्डुलान् ।निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत्
त्वयि तुष्टे जगत् सर्व्वमन्नेन प्रभविष्यति ।रक्ष सर्व्वं जगन्नाथ ! गृह्यतां पिष्टकं शुभम्
ब्राह्मणान् भोजयेत् भक्त्या देवदेवपुरःस्थितान्
”अभ्यर्च्च्य भगवद्भक्तानित्यादि
“नवेन वाससावेष्ट्य दूर्व्वासर्षपपुष्पकैः ।पूजयित्वाभिमन्त्रेण कृष्णस्त्वामभिरक्षतु
पुनः प्रभाते देवेशं प्रलिपेद्गन्धचन्दनैः ।वस्त्रालङ्कारमाल्यैश्च पूजयित्वा यथाविधि
नीराजयित्वा देवेशं तण्डुलानधिवासितान् ।स्थालीषु पाकपात्रेषु मधुखण्डाज्यमिश्रितान्
पङ्क्तिशः स्थापयेदग्रे गन्धपुष्पाक्षतान्वितान् ।सपूपं पायसं कृत्वा दद्याद्वै चक्रपाणये ।दशवर्णकपिष्टञ्च विष्णोः प्रियतरं परम्
ओँ जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! ।तन्मयाः शालिनो ह्येते त्वयैव जनिताः प्रभो !
लोकानुग्रहणार्थाय गृहीत्वा चित्रविग्रहम् ।तव प्रीत्यै कृतानेतान् गृहाण परमेश्वर !
त्वयि तुष्टे जगत् सर्व्वमनेन प्रभविष्यति ।स्वाहाकारस्वधाकारवषट्कारा दिवौकसाम्
आप्यायना भविष्यन्ति तेनैवाप्यायितं जगत् ।रक्ष सर्व्वं जगन्नाथ ! तन्मयं सचराचरम्
इति संप्रार्थ्य देवेशं शालींस्तान् विनिवेदयेत्
१०
अथ दोलयात्रा ।“फाल्गुने मासि कुर्व्वीत दोलारोहणमुत्तमम् ।यत्र क्रीडति गोविन्दो लोकानुग्रहणाय वै
प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत् ।फल्गूत्सवं प्रकुर्व्वीत पञ्चाहानि त्र्यहानि वा
फाल्गुन्याः पूर्व्वतो विप्राश्चतुर्द्दश्यां निशामुखे ।वह्न्यत्सवं प्रकुर्व्वीत दोलमण्डपपूर्व्वतः
”पाद्मे ।“पौर्णमास्यां समारभ्य पञ्चम्याञ्च समाप-येत्
११
अथ मदनभञ्जिका यात्रा ।“वासन्तिकां समाख्यास्ये यात्रां मदनभञ्जि-काम् ।यस्यां कृतायां दृष्टायां प्रीणाति पुरुषोत्तमः
चैत्रशुक्लत्रयोदश्यामाहरेत्तत् समूलकम् ।देवस्याग्रे विरचिते मण्डपे साधिवासिते
१२
इति यात्रातत्त्वम्
देव्याः षोडशप्रकारोत्सवः यथा, --“वैशाखे मञ्चयात्रा चन्दनागुरुकल्पना ।ज्यैष्ठे महास्नानयात्रा अम्बुवाचीदिनत्रयम्
आषाढे रथयात्रा दिग्दिनव्यापिनी परा ।श्रावणे जलयात्रा वस्त्रभूषणचामरैः
भाद्रे यात्रा धूननाख्या चण्डिकाया दिनत्रयम् ।आश्विने महापूजा यात्रा यज्ञवलिप्रिया
कार्त्तिके दोपयात्रा नवान्नमग्रहायणे ।पौषे चाङ्गरागयात्रा वस्त्रालङ्कारभूषणैः
माथे मासि महादेवी रटन्ती चतुर्द्दशी ।दोलाकेलिः फाल्गुने चैत्रे यात्रा चतुष्टयी ।दूतीयात्रा रासयात्रा वासन्ती नीलयात्रिका ।एवं यात्रा मया प्रोक्ता षोडशी भवमोचनी
”इति वामकेश्वरतन्त्रे ५४ पटलः
(रोगिदर्शनार्थं भिषजां यात्राविवरणम् यथा, “इदानीं निर्गमे पुत्त्र ! प्रवेशे वा गृहस्य ।शुभाशुभाणि सर्व्वाणि वक्ष्यामि शकुनानि
राजा गजो द्विजमयूरकखञ्जरीटा-श्चाषः शकुन्तरजकः सितवस्त्रयुक्तः ।पुत्त्रान्विता युवती गणिका कन्याश्रेयः सुखाय यशसां प्रतिदर्शयन्ति
नटाश्चाषो भासहारीतचक्रोभारद्वाजोच्छिक्करश्छागसंज्ञः ।एते श्रेष्ठा दक्षिणे वाथ सव्येवैद्यावेशो निर्गमे श्रेयसे
सर्पोलूको वानरः शूकरश्चगोधा ऋक्षः कृकलाशः शशश्च ।एते रिष्टानिर्गमे वा प्रवेशेकार्य्याघातो नोपकारेषु शस्ताः
मृगो वा पिङ्गलो वापि प्रशस्ता दक्षिणे सदा ।निर्गमे वा प्रवेशे दक्षिणाः शुभदायकाः
एको वा त्रीणि वा पञ्च सप्त वा नवसंख्यया ।भाग्यकाले नराणान्तु मृगा यान्ति प्रदक्षिणाः
शिखिहयगजगोधारासभो भृङ्गराजोमुखरपिककपोतो पोतकी शूकरी वा ।तदनुविहगराजो मङ्गलाशंसिनः स्यु-र्वदति शकुनवेत्ता वामतो निर्गमे वः
तित्तिरिः कुररः क्रौञ्चः सारसाभासशूकरः ।वामे तु शुभशंसी निर्गमे कार्य्यसिद्धये
काको दक्षिणतः श्रेष्ठो निर्गमे शुभदायकः ।प्रवेशे गदितः श्रेष्ठो वामतः कृष्णवायसः
जालको हि शशकोऽपि कर्कटो-कीर्त्तनञ्च गदितं सुखाय ।न शुभदर्शना अमी भवेयुःसर्पगोधाकृकलाशविडालाः
दर्शनं हितकरं प्रवदन्तिखञ्जरीटमरालछिक्कराणाम् ।वामतः शुभकराः प्रवदन्तिदार्व्वाघाटवराटकशुकश्च
इति शुभाशुभशकुनानि
”इति हारीते द्वितीयस्थाने सप्तमेऽध्याये
*
तथा ।“शवकाष्ठपलाशानां शुष्कानां पथि सङ्गमाः ।नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा
मृदुशीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः ।खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ।ग्रन्थ्यर्व्वुदादिषु सदा छेदशब्दश्च पूजितः ।विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते ।एवं व्याधिविशेषेण निमित्तमुपधारयेत्
तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः ।छर्द्द्यां वातपुरीषाणां शब्दो वै गर्द्दभोष्ट्रयोः
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् ।दौर्म्मनस्यञ्च वैद्यस्य यात्रायां प्रशस्यते
”इति सुश्रुते सूत्रस्थाने २९ अध्यायः
)
वाचस्पत्यम्
Sanskrit
यात्रा स्त्री या ष्ट्रत् जिगीषया राज्ञां गमने अमरः२ गमनमात्रे देवोद्देशेनोत्सवभेदे रथयात्रादौ या-पने मेदि० उपाये विश्वः यात्रादिनादिकं मु० चि०यात्राप्रकरणे दृश्यम्
Capeller
German
यात्रा
f.
Gang, Fahrt, Reise nach (—°)
Zug, Kriegszug, Marsch, Prozession
das Thun u. Treiben, Lebensunterhalt
Festlichkeit, bes. eine Art dramatischer
Unterhaltung.
Burnouf
French
यात्रा यात्रा
f.
(या
sfx. त्र) route, chemin
au
fig. expédient, moyen.
Marche
procession sacrée
march d'un
corps
d'armée, assaut
manière de passer le temps
manière de vivre
moyens de subsistance.
Stchoupak
French
यात्रा-
f.
marche, course, expédition
procession, (marche vers un)
pèlerinage, fête (religieuse, ord. avec représentation théâtrale)
mode
de vie, moyens de vivre, vie (sociale)
coutume.
°गमन- nt. départ en voyage.
°महोत्सव-
m.
fête processionnelle
यात्रोत्सव- id.