Back to search | YouTube Channel

योद्धृ (yoddhR)

 
शब्दसागरः
English
योद्धृ
m.
(-द्धा) A warrior, a combatant.
E.
युध् to fight,
aff.
तृच्
Capeller Eng
English
योद्धृ
m.
fighter, warrior.
Yates
English
योद्धृ (द्धा) 4.
m.
A warrior.
Spoken Sanskrit
English
योद्धृ - yoddhR -
m.
- fighter
योद्धृ - yoddhR -
m.
- soldier
योद्धृ - yoddhR -
m.
- warrior
Wilson
English
योद्धृ
m.
(-द्धा) A warrior, a combatant.
E.
युध to fight,
aff.
तृच्.
Apte
English
योद्धृ [yōddhṛ],
m.
A fighter, soldier.
योद्धृ [yōddhṛ],
m.
[युध्-तृच्] A warrior, combatant.
Apte 1890
English
योद्धृ m. [युध्-तृच्] A warrior, combatant.
Monier Williams Cologne
English
योद्धृ
m.
a fighter, warrior, soldier,
MBh.
R.
&c.
Monier Williams 1872
English
योद्धृ, धा, m. a fighter, warrior, champion,
combatant, soldier.
Benfey
English
योद्धृ योद्धृ, i. e. युध् + तृ,
m.
A
warrior, Pañc. 218, 7.
Shabdartha Kaustubha
Kannada
योद्धृ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯುದ್ಧಮಾಡುವವನು /ಕಾದಾಡುವವನು /ಭಟ
निष्पत्तिः - > युध (सम्प्रहारे) - "तृच्" (३-१-१३३)
प्रयोगाः - > "भग्नेऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून्"
उल्लेखाः - > माघ० १८-३९
Bopp
Latin
योद्धृ m. (r. युध् s. तृ) pugnator. N. 12. 51.
Lanman
English
yoddhṛ, m. fighter. [√yudh, 1182, 160.]
Wordnet
Sanskrit
Synonyms:
योद्धृ
adjective
यः वीरतया युद्ध्यते।
"योद्धा पुरुषः युद्धभूम्याः पलायति।"
Synonyms:
युयुत्सु, योद्धृ
adjective
यस्य स्वभावः युद्धम्।
"युयुत्सुः युद्धे हुतात्मा अभवत्।"
अभिधानचिन्तामणिः
Sanskrit
--source--
योद्धारश्च भटा योधाः सेनारक्षास्तु सैनिकाः
-wordlist-
योद्धृ (पुं), भट (पुं), योध (पुं), सेनारक्ष (पुं), सैनिक (पुं)
अमरकोशः
Sanskrit
Word: योद्धा
Root: योद्धृ
Gender: पुं
Number: all
Meaning(s):
soldier
fighter
warrior
Shloka(s):
2|8|61|1 भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः। (क्षत्रियवर्गः)
Synonym(s):
2|8|61|1 भटः (भट) (पुं) slave, soldier, warrior, servant, humpback, mercenary, combatant, hired soldier
2|8|61|1 योधः (योध) (पुं) war, battle, soldier, fighter, warrior, kind of metre, third astrological mansion
2|8|61|1 योद्धा (योद्धृ) (पुं)
Related word(s):
अवयव_अवयवीसंबन्धः सन्नाहः
परा_अपरासंबन्धः सैन्याधिपतिः
स्व_स्वामीसंबन्धः राजा
उपजीव्य_उपजीवक_भावः युद्धम्
जातिः मनुष्यः
उपाधि वृत्तिः
अन्यसंबन्धाः सहायकः
वाचस्पत्यम्
Sanskrit
योद्धृ
पु०
युध--तृच् युद्धकर्त्तरि अमरः
Burnouf
French
योद्धृ योद्धृ
m.
(युध्
sfx. तृ) combattant,
guerrier.
Stchoupak
French
योद्धृ-
ag. guerrier, combattant.