| YouTube Channel

रक्तदन्तिका (raktadantikA)

 
Monier Williams Cologne  
रक्त—दन्तिका (MārkP. ) or रक्त—दन्ती (L. ), f. ‘red-toothed’, N. of Durgā.
Shabdartha Kaustubha  
रक्तदन्तिका

पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
शब्दकल्पद्रुमः  
रक्तदन्तिका, स्त्री, (रक्ता दन्ताः अस्याः)रक्तदन्ता + स्वार्थे कन् । टापि अत इत्वम् ।)चण्डिका । यथा, --“भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महा-सुरान् ।रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥
”इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ९१ । ४० ॥
वाचस्पत्यम्  
रक्तदन्तिका स्त्री रक्ता दन्ता अस्याः कप् अत इत्त्वम् ।दाडिमीस्थे दुर्गाशक्तिभेदे “मक्षयन्त्याश्च तानुग्रान्वैव्रचित्तान् महासुरान् । रक्ता दन्ता भविष्यन्तीति” उप-क्रमे” ततो मां देवताः सर्वे मर्त्यलोके च मानवाः ।स्तुवन्तो व्याहरिष्यन्ति सततं दक्तदन्तिकाम्” देवीमा० ।इति तन्नामनिरुक्तिः ।