रक्षित (rakSita)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English रक्षित rakSita saved
रक्षित rakSita guarded
रक्षित rakSita kept
रक्षित rakSita maintained
रक्षित rakSita preserved
रक्षित rakSita ppp. protected
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishShabdartha Kaustubha
Kannadaरक्षित
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ರಕ್ಷಿಸಲ್ಪಟ್ಟ /ಕಾಪಾಡಲ್ಪಟ್ಟ
निष्पत्तिः - > रक्ष (पालने) - "क्तः" (३-२-१०२)
प्रयोगाः - > "राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणं पुरीम्"
उल्लेखाः - > माघ० १४-५१
रक्षित
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕಾಯಲ್ಪಟ್ಟ
Aufrecht Catalogus Catalogorum
EnglishEdgerton Buddhist Hybrid
EnglishKridanta Forms
Sanskritरक्ष् (र꣡क्षँ꣡ पालने - भ्वादिः - सेट्)
ल्युट् = रक्षणम्
अनीयर् = रक्षणीयः - रक्षणीया
ण्वुल् = रक्षकः - रक्षिका
तुमुँन् = रक्षितुम्
तव्य = रक्षितव्यः - रक्षितव्या
तृच् = रक्षिता - रक्षित्री
क्त्वा = रक्षित्वा
ल्यप् = प्ररक्ष्य
क्तवतुँ = रक्षितवान् - रक्षितवती
क्त = रक्षितः - रक्षिता
शतृँ = रक्षन् - रक्षन्ती
Abhyankara Grammar
Englishरक्षित named मैत्रेयरक्षित or मैत्रेय also
a famous grammarian of the Eastern school of grammarians which flourished in Bihar and Bengal in the ninth, tenth, eleventh and twelfth centuries, claiming मैत्रयरक्षित, पुरुषोत्तमदेव, सीरदेव and others as pro- minent grammar scholars among others. See the word मैत्रेयरक्षिiत.
Wordnet
Sanskrit गुप्त, पालित, रक्षित, संरक्षित, अधिगुप्त, अनुगुप्त, अभिगुप्त, अभिरक्षित, अभिसंगुप्त, अभ्युपपन्न, आलम्बित, आरक्षित, ऊत, गोपायित, गुपित, दंशित, दत्त, दयित, त्राण, त्रात, प्रतिपालित, परित्रात, पात, सनाथ, अवित
सम्यक् गोप्यते यत्।
"चौरः गुप्तानां सम्पत्तीनाम् अन्वेषणं करोति।"
रक्षित, संरक्षित, अवतारित, संवृत
यस्य रक्षणं कृतम्।
"सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।"
अभिधानचिन्तामणिः
Sanskritगुप्तगोपायितत्रातावितत्राणानि रक्षिते ।
गुप्त (क्ली), गोपायित (क्ली), त्रात (क्ली), अवित (क्ली), त्राण (क्ली), रक्षित (क्ली)
अमरकोशः
SanskritWord: रक्षितम्
Root: रक्षित
Gender: नपुं
Number: all
Meaning(s):
⇒ kept
⇒ saved
⇒ guarded
⇒ preserved
⇒ maintained
Shloka(s):
3|1|106|1 ► त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। (विशेष्यनिघ्नवर्गः)
Synonym(s):
➠ 3|1|106|1 ⇢ त्रातः (त्रात) (पुं)
➠ 3|1|106|1 ⇢ (त्रात) (स्त्री)
➠ 3|1|106|1 ⇢ त्रातम् (त्रात) (नपुं)
➠ 3|1|106|1 ⇢ त्राणः (त्राण) (पुं)
➠ 3|1|106|1 ⇢ (त्राण) (स्त्री)
➠ 3|1|106|1 ⇢ त्राणम् (त्राण) (नपुं)
➠ 3|1|106|1 ⇢ रक्षितः (रक्षित) (पुं)
➠ 3|1|106|1 ⇢ (रक्षित) (स्त्री)
➠ 3|1|106|1 ⇢ रक्षितम् (रक्षित) (नपुं)
➠ 3|1|106|1 ⇢ अवितः (अवित) (पुं)
➠ 3|1|106|1 ⇢ (अवित) (स्त्री)
➠ 3|1|106|1 ⇢ अवितम् (अवित) (नपुं)
➠ 3|1|106|1 ⇢ गोपायितः (गोपायित) (पुं)
➠ 3|1|106|1 ⇢ (गोपायित) (स्त्री)
➠ 3|1|106|1 ⇢ गोपायितम् (गोपायित) (नपुं)
➠ 3|1|106|1 ⇢ गुप्तः (गुप्त) (पुं) ⇒ hidden, guarded, stealthy, preserved, kept secret, era named after the gupta dynasty, velvet bean [Mucuna Pruritus - Bot.], name of the founder of the renowned gupta dynasty in which the names of the sovereigns generally end in gupta
➠ 3|1|106|1 ⇢ (गुप्त) (स्त्री) ⇒ hidden, guarded, stealthy, preserved, kept secret, era named after the gupta dynasty, velvet bean [Mucuna Pruritus - Bot.], name of the founder of the renowned gupta dynasty in which the names of the sovereigns generally end in gupta
➠ 3|1|106|1 ⇢ गुप्तम् (गुप्त) (नपुं) ⇒ hidden, guarded, stealthy, preserved, kept secret, era named after the gupta dynasty, velvet bean [Mucuna Pruritus - Bot.], name of the founder of the renowned gupta dynasty in which the names of the sovereigns generally end in gupta
Related word(s):
जातिः ➡ द्रव्यम्
शब्दकल्पद्रुमः
Sanskritरक्षितं, त्रि, (रक्ष + क्तः ।) कृतरक्षम् । तत्-पर्य्यायः । त्रातम् २ त्राणम् ३ अवितम् ४गोपायितम् ५ गुप्तम् ६ । इत्यमरः । ३ । १ । १०६ ॥
(यथा, मनुः । ११ । २३ ।“कल्पयित्वास्य वृत्तिञ्च रक्षेदेनं समन्ततः ।राजा हि धर्म्मषड्भागं तस्मात् पाप्नोतिरक्षितात् ॥
”क्ली, भावे क्तः । रक्षा ॥
* ॥
स्त्रियां टाप् ।अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५० ।“अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा ।अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.