रजस्वल (rajasvala)
शब्दसागरः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Apte
रजस्वल [rajasvala], a. [रजस्-वलच्]
Dusty, covered with dust अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः R.* 11.6 Śi.* 17. 61 (where it also means 'being in menses.').
Full of passion (रजस्) or emotion रजस्वलमनित्यं च भूतावासमिमं त्यजेत् Ms.* 6.77. -लः A buffalo.
ला A woman during the menses रजस्वलाः परिमलिनाम्बरश्रियः Śi.* 17.61 Y.* 3. 229 R.* 11.6.
A marriageable girl.
Apte 1890
Monier Williams Cologne
Macdonell
Benfey
Apte Hindi
रजस्वलवि* - रजस् + वलच्"मैला, धूल से भरा हुआ "
रजस्वलवि* - -आवेश या संवेग से भरा हुआ
रजस्वलःपुं* - -भैंसा
Shabdartha Kaustubha
रजस्वलपदविभागः - > पुल्लिङ्गःकन्नडार्थः - > ಮಹಿಷ /ಎಮ್ಮೆनिष्पत्तिः - > "वलच्" (५-२-११२)व्युत्पत्तिः - > रजोऽस्त्यस्यरजस्वलपदविभागः - > विशेष्यनिघ्नम्कन्नडार्थः - > ರಜೋಗುಣದಿಂದ ಕೂಡಿದप्रयोगाः - > "जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥"उल्लेखाः - > मनु० ६-७७रजस्वलपदविभागः - > विशेष्यनिघ्नम्कन्नडार्थः - > ಧೂಳಿನಿಂದ ಕೂಡಿದप्रयोगाः - > "तं शयानं धरोपस्थे कावेर्या सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥"उल्लेखाः - > भाग० ७-१३-१२
L R Vaidya
अभिधानचिन्तामणिः
--source-- विट्चरः शूकरो ग्राम्ये महिषो यमवाहनः ॥ १२८१ ॥रजस्वलो वाहरिपुर्लुलायः सैरिभो महः ।धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ १२८२ ॥रक्ताक्षः कासरो हंसकालीतनयलालिकौ ।-wordlist- विट्चर (पुं), ग्राम्यशूकर (पुं), महिष (पुं), यमवाहन (पुं), रजस्वल (पुं), वाहरिपु (पुं), लुलाय (पुं), सैरिभ (पुं), मह (पुं), धीरस्कन्ध (पुं), कृष्णशृङ्ग (पुं), जरन्त (पुं), दंशभीरुक (पुं), रक्ताक्ष (पुं), कासर (पुं), हंसकालीतनय (पुं), लालिक (पुं)
शब्दकल्पद्रुमः
रजस्वलः, पुं, (रजोऽत्रास्तीति । रजस् + “रजः-कृष्यासुतिपरिषदो वलच् ।” ५ । २ । ११२ ।इति वलच् ।) महिषः । इति मेदिनी । ले, १६३ ॥ (अस्य पर्य्यायो यथा, --“महिषो घोटकारिः स्यात् कासरश्च रजस्वलः ।पीनस्कः कृष्णकायोऽथ लुलापो यमवाहनः ॥”इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे ॥त्रि, रजोयुक्तः । यथा, भागवते । ७ । १३ । १२ ।“तं शयानं धरोपस्थे कावेर्य्यां सह्यसानुनि ।रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥”रजोगुणयुक्तः । स्पृहयालुः । यथा, मनुः ।६ । ७७ ।“जराशोकसमाविष्टं रोगायतनमातुरम् ।रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥”)
वाचस्पत्यम्
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.